पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् । उपाधेर्दूषकताबीजमाह ॥ व्यभिचारस्येति ।। उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारा- प्रभा. वा भवति तत्तद्धर्मावच्छिन्नान्यतमत्वं तत्साध्यकतद्धतुस्थलीयोपाधित्वं अत्र धूमवान् वढेरित्यादौ द्रव्यत्वत्वाव- च्छिन्नप्रतियोगिताकाभावत्वस्य तद्भेदत्वस्य का वह्नयादिरूपहेत्रधिकरणनिष्ठधूमादिरूपसाध्याभावव्याप्यताव. च्छेदकत्वात् दव्यत्वेऽतिव्याप्तिवारणाय तादृशाभावत्वे तादृशभेदत्वे च यद्धेत्वधिकरणतितावच्छेदकत्वविशे. षणं घटत्वाभावत्वघटभेदत्वयोरपि वह्नयादिरूपहेत्वधिकरणवृत्तितावच्छेदकत्वात् घटत्वस्योपाधित्ववार- गाय यत्साध्याभावव्याप्यतावच्छेदकत्वमपि तादृशाभावत्वे तादृशभेदत्वे च निवेशितं विशेषणविशेष्यभावे विनिगमनाविरप्रयुक्तदोषवारणाय धर्मदरस्योभयत्वेन निवेश: । संयोगेनार्दैन्धनाभावस्यान्धन संयोगाभा- वस्य तवाध्यायत्तित्वेन केवलान्वयितया तादृशाभावत्वस्य धूमाभावव्याप्यतावच्छेदकत्वाभावात् आर्द्वन्ध- नसंयोगस्योपाधित्वानुपपत्तिवारणाय यद्धावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदत्वं वेति पक्षान्तरानुसरणं तद्धर्ममात्रस्य लक्षण तद्धर्माणां अननुगमादितरभेदसाधने भागासिद्धयापत्त्या तत्तद्धर्मावच्छिन्नाम्यतमत्व-- स्य तलक्षणत्वमभिमतं सद्धेतृत्वमा साध्याभावव्याप्यस्य हेतुसमानाधिकरणत्वाभावेन न कस्याप्युपाधि- विप्रसक्तिरित्याहुः तन्न वायुः प्रत्यक्षः दध्यत्वादित्यत्र रूपस्योपाधित्वानुष पत्तिः रूपवद्भेदस्य प्रत्यक्षाभावव्या- प्यत्वाभावात् एलेन इदं लक्ष्यतावच्छेद का स्वरूप लक्षणन्तु पूर्वोतमेवेति अन्यैरुक्तं तत्प्रत्युक्त रूपस्य ए- तादृशलक्ष्यतावच्छेद कानाकान्ततया अलक्ष्यत्वेन निरुक्तोपाधिलक्षणस्यातिव्याप्त्यापत्तरिति अत्र स्वं च सा- ध्यं चेति कर्मधारये येषां इत्यस्यानन्वयापत्तेः । व्यभिचारितेति ॥ पदपूरणान्वयेन समुदायत्वाव- च्छिन्नव्यभिचारित्वस्यैव लाभेन समुदायत्वावच्छिन्नस्यैव लक्ष्यत्वप्राप्त्या समुदायभिन्नसमुदायबटकरूपादा. वतिव्याप्त्यापत्तिः तादृशसमुदायघटकत्वस्य लक्ष्यतावच्छेदकल्वमङ्गीकृत्योक्तातिव्याप्तिवारणे द्रव्यत्वघटिता:- न्धनादिसमुदायत्वावच्छिन्नव्याभिचारित्वस्यापि निरुक्तैकावच्छिन्नत्वेन तद्धटकत्वरूप लक्ष्यतावच्छेदकाश्रयद- व्यत्वे उपाधिलक्षणाभावात् अव्याप्त्यापत्तेः स्वपदार्थस्याभेदेन साध्यीये प्रयोजनविरहाच । अतो निरुक्का- र्थलाभाय मूलस्थस्वसाध्यपदस्य द्वन्द्वसमासत्वबोधनाय स्वपदार्थ विप्रहं चाह ॥ मुक्तावळ्यां स्वमु. पाधिरित्यादि ॥ १३८ ॥ १३९ ॥ मूले व्यभिचारस्येति ॥ साध्यव्यभिचारस्येत्यर्थः । उपाधेस्त्विति ।अबावधारणार्थकतुशब्दः पूर्वस्थिता. नुमानमित्युत्तरं योज्यः तेन सत्प्रतिपक्षानुमितिफलकत्वमुपाधौ व्यवच्छिद्यते अत एवाग्रे केचिदित्यादिना तन्मतमुपन्यस्य दूषणं सूचयति । तथा चोपाधेय॑भिचारितासंवन्धेन साध्यव्यभिचारानुमापकत्वमेवेति समुदित- यथाश्रुतमूलार्थः इदमयुक्तं व्यभिचारितायाः संबन्यत्वे मानाभावात् अत एव यदभावो व्यभिचारविरोधी तत्व मिति मणिकारोक्कोपाधिलक्षणवाक्यस्य यस्य व्यभिचारितासंबन्धावच्छिन्न प्रतियोगिताकाभावस्साध्य व्याभि- चारविरोधी तत्त्वमुपाधिस्वमित्यर्थकत्वे व्यभिचारितायास्संबन्धत्वे मानाभावेन तद्धटितलक्षणाप्रसिद्धि हदि नि. धाय मूलस्थयदभावशब्दस्य यद्याप्यत्वाभावार्थकत्ववर्णनं दीधितिकृतां साच्छत इत्याशङ्का तादृशमूलस्य तात्प. यार्थप्रदर्शनेन परिहरति ॥ मुक्तावळ्यां उपाधिव्यभिचारणेत्यादि । तथाच मूले व्यभिचारस्येत्यन साध्यस्येत्यादिपूरणे उपाधेरित्युत्तरं व्यभिचारस्येति पदानुवृत्त्या च साध्य निरूपितव्यभिचारानुमानं उपाधि- निरूपितव्यभिचारस्य फलमित्यर्थलाभानोक्तानुपपत्तिरिति भावः । ननु सर्वत्र उपाधिव्यभिचारस्य साध्यब्ध- भिचारानुमापकत्वं न संभवति क्वचिदुपानिध्यभिचारस्य माध्यव्यभिचारिन्वव्याप्यत्वाभावात् तथाहि धूमवा. दिनकरीयम् . चेति ॥ नव्यास्तु यदभावेन यद्वदन्यत्वेन वा साधनवात साध्याभाव उनीयते स उपाश्चिांघवात् अत ए- व जलत्वतेजस्त्वयोस्तदुभयत्वेन रूपेण न क्रांचेदप्युपाधित्वमित्याहुः । तद्धर्मवत्युपाधिव्यभिचारेण तद्धर्मा धिकरणीभूतं यदुपाध्यभावाधिकरणं तद्वृत्तित्वेन वायुः प्रत्यक्षा प्रमेयत्वादित्यादौ तु प्रमेयत्वं प्रत्यक्षत्वम्ब- मिचारि गहिव्ये उतरूपव्यभिचारिवादियादि द्रष्टव्यम् ।। १३८ ॥ १३९ ॥