पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड प्रभा. व वक्तुमुचितत्वेन तेषां लक्ष्यत्वप्रतिपादकसर्वसाध्यसमानाधिकरणा इत्यादिमूलविरोधापत्तेः । तस्मात् साध्य- स्य व्यापको यस्त्वियादिमूलम्य यद्धर्मावच्छिन्ने थायुराधिलक्षणाभिप्रायकत्वमवश्यमङ्गीकरणीयमिति भावः !! मूले सर्व इत्यादि । ते सर्वे साध्य समानाधिकरणा उपाधय इति योजना भवतीति शेषः ते क इत्याकाङ्का. यामाह ॥ हेतोरिति ॥ धूमादिसाध्यवाह हेतोरित्यर्थः । एकाश्रय इति । एकाधिकरणावच्छेदेनेत्यर्थः । ये- पामिति ॥ यद्यद्धर्मावच्छिन्नानामित्यर्थः घटकत्वं पछ्यर्थः तस्य स्वसाध्यति द्वन्घटकस्वरूपपदार्थघटकप्रत्येक. धर्मावच्छिन्नेऽन्वयः तादृशद्वन्द्वषंट कसाध्यपदस्य साध्यतावच्छेदकत्वेनाभिमतधूमत्वाद्यवच्छिन्नमर्थः तथाच य. यद्धर्मावच्छिन्नसमुदायघटकप्रत्येकधर्मावच्छिन्ननिरूपितवयादिरूप प्रकृतहेतुनिष्टा व्यभिचारिता सादृश हेतुनि- प्रकृत साध्यनिरूपितव्याभिचारित्वनिरूपकाधिकरणावच्छेगा तद्धर्मावच्छिन्नासर्वे साध्यसमानाधिकरणाः केव. लसाध्यस्य व्यापकाध्यापकाश्चोपाधयो भवन्ति तावदन्यतमत्वेन उपाधिलक्षणलक्ष्या भवन्तीति कारिकासमुदा यार्थः फलितः । अत्र वायुः प्रत्यक्षः प्रत्यक्षत्वादित्यत्र द्रव्यत्वहेतोः आत्मावच्छेदेनात्मभिन्नत्तव्यभिचारि- त्वात् आकाशाद्यन्तर्भावेन प्रकृतसाध्यव्याभिचारित्वाच । आत्मभिन्नत्वस्यापि साध्यसमानाधिकरणत्वेन ल- क्ष्यतावच्छेदकाकान्तत या तस्य पक्षधर्मावच्छिन्न साधनाव्यापकविघटितलक्षणाभावात् अव्याप्तिवारणाय ल- श्यतावच्छेदककोटी एकाश्रय इति विशेषणम् । एवंच द्रव्यत्वनिष्ठप्रकृतसाध्य व्यभिचारित्वनिरूपकगगनादिरू. पाधिकरणावच्छेदेन तादृशहेतोरात्मभिन्नत्वव्यभिचारित्वाभावात् तस्य लक्ष्यत्वाभावेन नाव्याप्तिरिति भावः । नचैवमप्यात्मघटान्यतरत्वस्यापि लक्ष्यत्वापतिः व्यत्वनिष्टप्रत्यक्षव्यभिचारित्वनिरूपकाकाशाद्यवच्छेदेन प्र. कृतहेतोस्तादृशान्यतरत्वव्यभिचारित्वान्न चेष्टापतिः पक्षधर्मावच्छिन्नसाध्यव्यापकत्व घटकोपाधिलक्षणाभावेन तनाव्याप्तिप्रसङ्गादिति वाच्यम् । एकाश्रय इति मूलस्य साधारणतया प्रकृतहेतुनिष्ठप्रकृतसाध्यव्यभिचा- रित्वनिरूपकाधिकरणान्याधिकरणावच्छेदेन प्रकृतहतोः स्वव्यभिचारित्वाभावलाभेन प्रकृते तादृशाधिकरणा- न्यपटायवच्छेदेनापि द्रव्यत्वहेतोरामघटान्यतरत्वस्य व्यभिचारितया तादृशान्यतरत्वस्य लक्ष्यत्वासंभवात् । नचैवं सत्युपाधेलक्ष्यत्वपरिचायकशरीरस्यावधारणार्थघाटतत्वेनैव सामञ्जस्ये तत्र प्रकृतहेतुनिष्ठप्रकृतसाध्यन्य- भिचारित्वनिरूपकाधिकरणावच्छेदेन प्रकृत हे तो: बव्यभिचारित्वविशेषणं व्यमिति वाच्यम् । तथासति गुणादिभेदस्यापि लक्ष्यत्वापत्तिः द्रव्यत्वान प्रत्यक्षम्यभिचारित्वानरूप कारमावाकाशादिभिन्नाधिकरणाव- च्छेदेन व्यत्वहतोः गुणादिभेव्यभिचारित्वाभावसत्त्वात् नचेष्टापत्तिः तत्र साधनाव्यापकत्वघटितो. पाधिलक्षणाभावनाव्याप्तिप्रसङ्गात् । तद्दळदाने तु दव्यत्वा नष्टप्रत्यक्षव्याभिचारित्वानरूपकपरमावाद्यवच्छेदे- न प्रकृतहेतो गुणादिभेदव्याभ चारित्वाभावान लक्ष्यत्वापत्ति; तथाच प्रकृतहेतुनिष्ठ प्रकृतसाध्यव्यभिचारित्व- निरूपकाधिकरण निष्ठाभावप्रतियोगितावच्छेदकाः तादृशाधिकरणभिन्नत्याधिकरणनिष्ठाभावप्रतियोगितावच्छे. दकाश्च ये धर्माः केवल प्रकृतमाध्यवानिष्ठाभावप्रतियोगितावच्छेदका आवच्छेदका वा तद्धर्मावच्छिन्नान्य. तमत्वावच्छिन्नं प्रकृतसाध्यप्रकृतहेतुम्थलीयोपाधिलक्षणलक्ष्यामिति फलितम् । नचैवमपि वायुः प्रत्यक्षः द- व्यत्वादित्यत्र रूपस्य द्रव्यत्वनिष्ठप्रत्यक्षव्याभिचारित्वनिरूपकाधिकरणान्यात्मरूपहेत्वधिकरणनिष्ठाभावप्रतियो- मित्वेन रूपस्यावच्छेदकत्वाभावात् लक्ष्यत्वानुफ्पत्तिः नचेष्टापत्तिः निरुक्कलक्षणस्यातिव्याप्त्यापत्तरिति वाच्य- म् । उपाधेलक्ष्यत्वपरिचायकात्यापि साध्यविशेषघटिततया साध्यादिभेदेन भिन्नत्वात् वायौ प्रत्यक्षमाध्यक- व्यभिचारिहेतुमात्रस्थलीयोपाधिलक्ष्यत्वपरिचायक शरीरे प्रकृतहेतुनिष्ठप्रकृतसाध्यव्यभिचारित्वनिरूपकाधिकर• गान्यात्मान्यहेमधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वघटितस्यैव परिचायकस्याभिमततया रूपस्वरूपो- पाधेः तादृशाधिकरणान्यात्मान्य हेत्वधिकरणघादिनिष्ठाभावप्रतियोगितानवच्छेदकत्वरूपत्ववत्वान्न लक्ष्य- त्वानुपपत्तिः । शब्दैश्यन्तु अकि वत्करमेव सर्वत्र व्यभिवााणि अन्ततः साध्य प्रकारकप्रमाविशेष्यस्वव्य- भिचारनिरूपकाधिकरणान्यत्वतादृशान्यत्वप्रकारकप्रमाविशेष्यत्वरूपोपाधीनां बहूनामेव लक्ष्यस्वान्न तावद- न्यतमत्वरूपलक्ष्यतावच्छेदकाप्रासद्धिरिति दिक्।अन्येतु यत्विधिकरणात्ततावच्छेदकत्वयत्साध्याभावव्याप्य. तावच्छेदकत्वोभयग्रद्यद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वं यद्यद्धर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदकत्वं --