पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः भविष्यतीति तत्राप्याशङ्का भवेत् तदा सा स्वक्रियाव्याघातादपसारणीया यदिहि कारणं विना कार्य स्यात्तदा धूमार्थ वह्वस्तृप्त्यर्थ भोजनस्य च नियमत उपादानं तवैव न स्यादिति । प्रभा. श्वये सति स्यात् स एव न संभवति धूमवहिजन्यत्वसंशयरूपप्रतिबन्धकसत्वात् अथवा धूमो यदि बलिज • न्यो न स्यात्तर्हि स्वसमानाधिकरणवाहमदन्यस्वाव्यवाहतप्राक्क्षणकान्यत्वावशिष्टस्य स्वसमानाधिकरणव- हिमदन्यवहितत्समवधानेतरयावत्कारणाधिकरणक्षणकत्वस्याभाववान् स्यादित्यनिष्टप्रसञ्जनात्मकतर्कादेव धू. मे वहिजन्यत्वसंशयनिवृत्तेः तादृशकार्यकारणभावनिश्चयो न विरुध्यत इति चेन्न ताशतर्क प्रत्यपि आपाय- व्यतिरेकनिश्चयस्य हेतुतया प्रकृते स्वसमानाधिकरणहिमदन्यस्वाव्यवहितप्राक्क्षणकान्यत्वविशिष्टस्वसमा. नाधिकरणवहिमदन्यवह्नितत्समवधानेतरयावत्कारणाधिकरणक्षणकत्वरूपापाद्यव्यतिरेकघटक सत्यन्तनिश्चये वहि विनापि भविष्यतीति शङ्कायाः विशेष्यांशनिश्चये अहेतुक एव भविष्यतीति शङ्कायाश्च प्रतिबन्धकत्वेन विशिष्टात्मकापाये व्यतिरेकस्य निश्चयरूपकारणाभावात् निरुकतर्कानवतारात् ईशशङ्काद्वयपरिहाराय तर्का- न्तरानुसरणे अनवस्थापत्तरित्याशङ्का उक्तशङ्कादयस्य तर्कान्तरानुसरणं विना निवृत्तिमुपपाद्य परिहरति । यादिचेति ।। भवतीत्युत्तरेण संबध्यते ॥ कचिदिति ॥ धूमविशेष इत्यर्थः । कारणं विनापीति ॥ वहिं विनापीत्यर्थः । तस्य भविष्यतीत्यनेनान्वयः । अपिना वह्निसत्ताकालीनधूमोत्पत्तिः समुच्चीयते तथाच वहिसत्वे यथा धूमो भविष्यति तथा वहि विना कश्चन न धूमो भविष्यतीति फलि. तार्थः वहिं विना भविष्यत्त्वं स्वसमानाधिकरणवह्निमदन्यस्वाव्यवाहतप्राक्क्षणकत्वरूपतर्कशङ्कायाः तादृश- प्राक्क्षणिकान्यत्वरूपापाद्यव्यतिरेकघटकसत्यन्त निर्णयविघटकत्वं कोटिद्वयोपस्थितिकाल एव तादृशशङ्काद्वयस्य जायमानतया यदिघेत्युक्तम् ॥अहेतुक एवेति ॥ धूमः किं निहतुक एव भविष्यतीत्यर्थः एतरकोटिकशङ्काया आपाद्यव्यतिरेकघटकस्वसमानाधिकरणवहिमदन्यवहिमत्समवधानेतरयावत्कारणाधिकरणक्षणकरवरूप विशेष्य. निर्णयविघटकत्वं ॥ तदासेति ॥ कोटिद्वयोपस्थितिकालीननिरुक्तशङ्काद्वयमित्यर्थः ॥ स्वक्रियाव्याघाता- दिति ॥ स्वं तर्कप्रयोक्ता पुरुषः तस्य या क्रिया क्रियते प्रवर्त्य तेऽनेनेति व्युत्पत्त्या धूमविशेष्यकवयन्वयव्य. तिरेकानुविधायित्वज्ञानं तत्स्वरूपो व्याघातः विरोधि तस्मादित्यर्थः ॥ अपसारणीयेति ॥ निरसनीये- त्यर्थः ननु निरुतान्वयव्यतिरेकानुविधायित्वज्ञानस्य तादृशशङ्काद्वय प्रतिबन्धकत्वे मानाभावः ग्राह्याभावाद्य- नवगाहित्वादित्याशङ्काया अन्यथानुपपत्त्या मणिमन्त्रादिन्यायेनैव तस्य प्रतिबन्धकत्वं वाच्यमित्याह ॥ य' दीति ॥ एतस्याध्याहृतेन इत्याशङ्का भगतीत्यनेना वयः ॥ कारणं विना कार्य स्यादिति ॥ धूम: स्वसमानाधिकरणव हिमदन्यस्वाव्यवहित प्राक्क्षणको न वेत्याकारिकाशङ्का अन्वयव्यातिरकानुविधायित्वज्ञान सत्वेऽपि यदि भवतीति समुदितग्रन्थार्थः । धूमार्थ वढेरिति ॥ उपादानमित्युत्तरेणान्वयः । भोजनस्य त्यत्र चकारेण परप्रतिपत्त्यर्थ शब्दस्येति समुचीयते स्थलत्रयेऽपि षष्ठयों विषयत्वं तस्योपादान- पदार्थकृतावन्वयः ॥ तवैवेति ॥ निरुक्तान्वयव्यतिरेकानुविधायित्वज्ञानस्य तादृशशङ्काद्वयप्रतिबन्ध कत्वानङ्गीकर्तुरेवेत्यर्थः ॥ न स्यादिति ॥ नोत्पद्यतेस्यर्थः तथाचान्वयव्यतिरेकानुविधायित्वज्ञानस्य ताह. शशाद्वय प्रतिबन्धकत्वानीकारे तादृशज्ञानोत्तरं तादृशशोत्पत्तिसंभवेन वहयादाविष्टसाधनताज्ञानानुत्पत्त्या धूमादिकार्यार्थं वह्नयादौ नियमेन तवैव प्रवृत्त्यनुपपत्तेः तस्मादन्यथानुपपत्त्या विरोध्यविषयकस्यापि ताश. झानस्य मणिमन्त्रादिन्यायेन प्रतिवन्धकत्वं स्वीकार्यमतः न तदर्थ तर्कान्तरापेक्षाप्रयुक्तानवस्थाप्रसफिरिति भावः । केचित्तु यद्यपमिति अयं धूमवान् पर्वतः कारणं विनेति तथाच धूमो वहिव्यभिचारी स्यात् तर्हि वहि. जन्यो न स्यादिति तर्कावकाशो बोध्यः यथाश्रुतवाहिमान्न त्यामवान् न स्यादिति तकस्य विषयपरियोधकस्य व्याप्तिप्रहानपयिकतया अससेरिति मुक्कावळीप्रन्थस्य तात्पर्यार्थमाहुस्तदसत् धूमो बहिव्यभिचारी स्या- दिनकरीयम् . कतयासमतेः ॥ तत्रापि ताशतर्ककारणीभूतकार्यकारणभावग्रहेऽपि ॥ आशङ्का भवेत् ॥ आशका प्रतिय. न्धिका भवेत् । ब्याघातमेव दर्शयति ॥ यदि हीत्यादिना ॥ ननु तर्क प्रत्यापायव्याप्यापादकवत्ताबानं का'