पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६४ कारिकावली [गुणखण्ड: रज्जुः । इत्थं चान्यथाख्याती प्रत्यक्षमेव प्रमाणं रङ्ग रजततयावदिषामेत्यनुभवादिति प्रभा. षप्रयोज्यत्वविशिष्टतादृशभेदाग्रहत्वेन प्रतिबन्धकत्वमादाय विनिगमनाविरह प्रयुक्तप्रतिवध्यप्रतिबन्धकमाव. द्वयापत्तिः लाघवाद्रझे केवलरजतभेदाग्रहत्वेन निवृत्तिप्रतिवन्धकत्वे रजते केवलरङ्गभेदामहत्वेन प्रवृत्तिप्रति- बन्धकत्वे च रजे इदं रजतामिति ज्ञानं रजते इदं रडमिति ज्ञानं यदा जातं तत्र मूलोक्तरीत्या प्रवृत्तिनिव- त्तिप्रतिबन्धकतादृशभेदाग्रहद्वयसत्त्वेनोभयत्र प्रवृत्तिनिवृत्तिद्वयानुपपत्तिः तादृशदोषस्य तद्व्यक्तित्वेन प्रतिबन्ध करवे तादृशदोषस्य तत्समानकालीनवायुसंयोगादिव्य कीनां वा तद्यक्तित्वेन प्रतिबन्धकत्वमित्यत्र विनिगम काभावादप्रामाणिकानन्तप्रतिबध्यप्रतिबन्धकभावकल्पनापत्ति; तस्मादुक्तस्थले रङ्गविषयकनिवृत्तौ रजतभे- दाग्रहप्रयोजकदोषस्य रजतविषयकप्रवृत्तौ रङ्गभेदाग्रहप्रयोजकदोषस्य प्रतिबन्धकरवासंभवे नोभयत्र युगपत् प्र. वृत्तिनिवृत्त्युभयापादनवारणासंभवात् उकरीत्या किंचेत्यादिग्रन्धावतरणमयुक्तमेवेति । एतावता वहुभिहेतु भिरन्यथाख्याति प्रसाध्य इदानी प्रत्यक्षमा प्रमाणमित्याह ॥ इत्थं चेति ।। उक्तरीत्या अन्यथाख्यातिसि- धौ चेत्यर्थः । प्रत्यक्षमिति ॥ प्रत्यक्षमपीत्यर्थः । एक्कार : प्रमाणमित्युत्तरं योज्यः॥ प्रमाणमिति ॥ प्रमाण मेवेत्यर्थः तत्र हेतुमाह ॥रङ्गमिति ॥ अविशेष्यकर जतत्वप्रकारक ज्ञानवानहामिति मानसप्रत्यक्षादित्यर्थः । त थाच प्रत्यक्षेणान्यथाख्यातिनिध्प्रत्यूइति भावः । केचित्त ननु हदे वहिव्याप्यधूमवद्भेदाग्रहान हृदो वाहमान इ. त्यन्यथाख्यातिरूपानुनितिः परन्तु अगृहीतासंसर्ग कज्ञानद्वयमेवात्रात्यदाते नच तत्र विशिष्टज्ञानोत्पत्तौ बाध काभावः व्याप्य बढ़े दामहस्य हदो वह्निमानित्यन्यथारूपानुमितिकारणस्य सत्त्वादिति वाच्यम् अन्यथा- ख्याती प्रमाणाभावेन तादृश कार्यकारणभावस्याकल्पनात् अतस्तत्र प्रमाणं दर्शयति । इत्थंचति यद्वा ननु अनुमिति प्रति विशिष्टज्ञानस्यैव हेतुत्वं यन च न तादृश विशिष्टचोधसामग्री तत्र लिङ्गासंसर्गाप्र . हात् लिङ्गय संसाग्रहस्यैव पररुपगमानाय पिण्डे वह्यनुमितिरित्यनुरोधादन्यथाख्यातिसिद्धिरित्यत आह इत्थंचेतीत्यवतरणिकामाहुः तदसत हृदे बवियाप्यधूमवर्दो दाग्रहत्य हदे वह्निविधेयकानुमितिजनकत्वे अन्व यव्यभिचारेणानुमितिमात्रे व्याप्यवद्भेदाग्रहस्य तन्मतसिद्धहेतुत्वविलय प्रसङ्ग हदे तादशभेदाप्रहस्य बहि - मद्भेदाप्रहकालीन वाह्नज्ञानहद ज्ञानोभयहेतुत्वमपि न संभवति तप्तायःपिण्डे वहिव्याप्यधूमवद्भेदाग्रहकालेऽपि चक्षुस्सन्निकर्षाद्वह्नि प्रत्यक्षोत्पत्तिवत् हृदे तादृशलेदप्रहकालेऽपि दोषविशेषवशात् तत्र नैयायि कमते वाहन कारक-मोत्पत्त्या परेः तत्रागृहीतासंसर्गकतादृशज्ञानव्यस्यैव स्वीकार्यत्वेन व्यतिरेकव्याभिचारात् । यच्च हदे वह्निविधेयकानुमितिकारणस्य वहिव्याप्यधूमवद्भदाग्रहस्य सत्त्वात् तत्र वह्निविधेयकानुमित्युत्पत्तिरा. वश्याति नचेत्यादिनाक्षिप्यान्यथाख्याती प्रमाणाभावेन तादृशकार्यकारणभावाकल्पनादिति समाहितं तदपि न सम्यक् धूमलिङ्गकवह्निविधेयकानुमिति प्रति निरुक्तदहिव्याप्यधूमवद्भेदाग्रहस्य हेतुत्वे परमते तार- शानुमितेराकस्मिकत्वापत्तेः । अन्य धाख्यातिभिया वहिव्याप्यधूमप्रकारकपक्षविशेष्यकविशिष्टज्ञानहेतुत्वस्य निरस्तत्वान्न चेष्टापतिः बौद्धमतप्रवेशापत्तेस्तस्माद्वाहविधेयकतादृशानुमितिं प्रति वह्निव्यायधूभवद्भेदाप्र. हस्य हेतुत्वस्यान्यथानुपपत्त्यावश्यं स्वीकार्यत्वेन तादृशकारणबलात् ह्रदेऽपि वहयनुमित्युत्पत्तेरावश्यकत्वाद- न्यथाख्यातिसिद्धेनिष्प्रत्यूहत्त्वेन अनुमिति प्रति भेदाग्रहस्थ हेतुत्वपक्षे अन्यथाख्यातिव्यवस्थापकमुक्काचर्क:- स्थपूर्वप्रन्थनिरासपूर्वकतया इत्थंचेत्याद्युत्तरग्रन्थस्य प्रथमावतरणिका युक्तैव । यच्च विशिज्ञानस्यैव अनु- दिनकरीयम् . अन्यथाख्यातिरूपमापतितमित्यर्थः । ननु हृदे वहिव्याप्यधूमवढ़ेदाग्रहान्न हृदो वह्निमानित्यन्यथाख्यातिक पानुमितिः परं त्वगृहीतासंसर्गकं ज्ञानद्वय मेवात्रोत्पद्यते नच तत्र विशिष्टज्ञानोत्पत्तौ बाधकामावः । व्याप्य- वद्भेदामहस्य ढदो वद्विमानित्यन्यथाख्यातिरूपानुमितिकारणस्य सत्त्वादिति वाच्यं अन्यथाख्याती प्रमा. णाभावेन तादृशकार्यकारणभावस्याकल्पनादतस्तत्र प्रमाण प्रदर्शयति ॥ इत्थं चेति ॥ यद्वा नन्व- नुमिति प्रति विशिष्टज्ञानस्यैव हेतुत्वं यत्र च न तादशविशिष्टबोधस्य सामग्री तत्र लिझासंसर्गामहालियन- अर्गाप्रहस्यैव परैरुपगमात्रायःपिण्डे वह्वयनुमित्यनुरोधादन्यवाख्यातिरित्यत आह ॥ इत्थं चेति ॥ च-