पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। प्रभा ग्यापिका बहुत्वत्वजाति तिरिच्यते । सेनावनादावुत्पन्नेऽपि त्रित्वादौ त्रित्ववाद्यग्रहो दो- पात् । इत्थं चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते बहुत्वस्य सङ्घ यान्तरत्वे तु तत्तारतम्या- चतुवादिपरार्धत्वान्तसङ्खयापरिग्रहः । एवकारेण तद्भिन्नत्वव्यवच्छेदः । तथाच बहुत्वं विवादिपरार्धत्वान्ता- न्यतमाभिन्नं न किन्तु तदात्मकमेवेत्यङ्गीकुर्वन्तीति फलितार्थः ॥ तथाचेति ॥ बहुत्वस्य त्रित्वादावभिन्नत्वे चेत्यर्थः ॥ त्रित्वत्वादिव्यापिकति ॥ नित्वत्वादिपरार्धत्वत्वान्तान्यतमव्यापिकवेत्यर्थः । नन्वेवं सति निरुक्तनियतैकत्वप्रकारकज्ञानस्येव निरुक्तानियतैकत्वज्ञानस्यापि त्रित्वाद्युत्पादकत्वावश्यकतया सेनावनादौ तादृशानियतैकत्वादिज्ञानात् त्रित्वाद्युत्पादापत्तिः इष्टापत्तौ त्रित्ववाद्यवच्छिन्नलौकिकप्रकारताशालिसाक्षा. स्कारापत्तिरत आह ॥ सेनावनादाविति ॥ त्रित्ववाद्यग्रह इति ॥त्रित्वत्वाद्यवच्छिन्नलौकिकविषय- ताशालिप्रयक्षाभाव इत्यर्थः ।। दोषादिति ॥ कारणाभावात् त्रित्वत्वादावनियतैकत्ववानजन्यतावच्छेद. करवाभावरूपदोषाचेत्यर्थः । अयं भावः तित्ववाद्यवच्छिन्नलौकिकविषयतासंबन्धेन त्रित्वत्वादिनिष्ठलौकिक- विषयतासंबन्धेन वा तत्पुरुषीय प्रत्यक्षं प्रति द्वित्वत्वाद्यवच्छिन्न प्रकारकं एकत्वत्वाद्यवच्छिन्नप्रकारकं च यद. नेकद्रव्यविशेध्यकतत्पुरुषीय प्रत्यक्षं जन्यतावच्छेदकत्व संबन्धेन तद्विशिष्टनित्यत्वादिविशिष्टस्य जन्यतावच्छे. दकत्वसंवन्धेन तादृशप्रत्यक्षविशिष्टत्रित्वत्वादेर्वा तादात्म्यसंबन्धेन हेतुत्वम् । एवं बहुत्वत्वावच्छिन्नलौकिकवि- घयतासंबन्धेन बहुत्वत्वनिष्ठलौकिकविषयतासंबन्धेन वा तत्पुरुषीय प्रत्यक्षं प्रति द्वित्वत्वाचवच्छिन्ना- प्रकारकमेकत्वावच्छिनैकत्वत्रित्वनिष्ठप्रकारताकं च यदनेकपदार्थविशेष्यकतत्पुरुषीयप्रत्यक्ष जन्यतावच्छे- दकत्वसंबन्धेन तद्विशिष्टबहुत्वत्वविशिष्टस्य तादृशजन्यतावच्छेदकत्वसंबन्धन तादृशप्रत्यक्षविशिष्टबहु- स्वत्वस्य वा तादात्म्यसंबन्धेन हेतुत्वमित्याचार्य मते कार्यकारणभावः फलितः । एवंच घटपटादौ यदा द्वित्वत्वावच्छिन्न प्रकारकमेकत्वत्वावच्छिन्न प्रकारकं वानेकद्रव्यविशेष्यकप्रत्यक्षं यस्य पुरुषस्य भव- ति तदुत्तरं त्रिवत्वाद्यवच्छिन्नोत्पत्त्या तदुत्तरक्षणे तस्य पुरुषस्य वित्वत्वादिप्रकारेण त्रिवादिप्रत्यक्षं भवति यदा तु द्वित्वत्वाअवच्छिन्नाप्रकारकमेकत्वावच्छिन्नविशेष्यक-एकत्वत्रितयादिनिष्टप्रकारताशाल्यय- मेकोऽयमेकइलाकारकप्रत्यक्षं यस्य पुरुषस्य भवाते तदुत्तरक्षणे बहुत्वत्वावच्छिन्नत्रित्वादेः उत्पत्ताव. पि वित्वत्वादेनिरुक्तनियतापेक्षाबुद्धिकार्यतावच्छेदकत्वाभावात् तादृश कार्यतावच्छेदकत्वसंबन्धेन तादृशा- पेक्षावुद्धिविशिष्टत्रित्वत्वादिविशिष्टत्रित्वादिरूपकारणाभावेन तदुत्तरक्षणे तस्य पुरुषस्य त्रित्वत्वादिप्रकारेण त्रित्वादेन लौकिकप्रत्यक्षं किन्तु वहुत्यत्वादेर्निरुक्तानियतापेक्षावृद्धिकार्यतावच्छेदकत्वेन तदुत्तरमुत्पन्नत्रित्वादेः इमे बहव इत्याकारकबहुत्वत्वप्रकारेणैव लौकिक प्रत्यक्षं भवति जन्यतावच्छेदकत्वसंवन्धेन तादृशापेक्षावुद्धि. विशिष्टबहुत्वत्वविशिष्टत्रित्वादिरूप कारण सत्त्वात सेनावनादौ तु कदापि कस्यापि पुरुषस्य द्वित्वत्वाचवच्छिन्न- प्रकारकतादृशापेक्षाबुद्धयनुत्पत्ताबपि द्विवत्वाधवच्छिन्नाप्रकारकतादृशापेक्षाबुद्धयुत्पत्त्या तदुत्तरक्षणे शतत्वस-- हस्रत्वादे : उत्पत्तावपि जन्यतावच्छेदकत्वसंबन्धेन द्वित्वत्वाद्यवच्छिन्न प्रकारकताशापेक्षाबुद्धि विशिष्टत्रित्वत्वा- दिविशिष्टवित्वादिरूपकारणाभावात् जन्यतावच्छेदकत्वसंबन्धेन द्वित्वत्वाद्यवच्छिन्नाप्रकारकनिरुक्तानियता- दिनकरीयम्. नियलै कत्येति एकत्वविशेष्यकसङ्ख्यात्वनियतत्रित्वादिप्रकारकज्ञानशून्यकालीनभनेकैकत्वज्ञानमित्यर्थः । यद्वा एकत्वांशे निर्मितावच्छेदकको कत्व सङ्ख्यायोगिन इलाकारकज्ञानमित्यर्थः ॥ सेनावनादाविति ॥ तत्र नियतैकत्वज्ञानाभावात्तस्यैव सहस्रत्वादिसलथोत्पादकत्वादिति भावः ॥ उत्पन्नेऽपीति ॥ अनियतैकत्व- ज्ञानस्यापि त्रित्वाद्युत्पादकत्वादिति भावः ॥ दोषात् नियतानेकैकत्वज्ञानाभावात् । अनियतानेकैकत्वज्ञान- स्य नित्वोत्पत्तिकारणत्वेऽपि नित्वांशे त्रित्वत्वप्रकारकप्रत्यक्ष नियतानेकैकत्वज्ञानस्यैव हेतुतया तं विना न त्रित्वत्वादिप्रकारकं प्रत्यक्षामिति भावः ॥ उपपद्यत इति ॥ इतो बहुतरेत्यत्र बहुत्वे स्वसजातीयनिरूपि- तोत्कर्षः प्रतीयते । तथा च चतुष्टादिरूपे वहुत्वे नित्यादिरूप स्वसजातीयनिरूपितोत्कर्षस्य सत्त्वात्तादृशप्र. तीतिरुपपद्यत इति भावः ॥ सङ्ख्यान्तरत्वे त्रित्वाद्यतिरिक्तसङ्ख्यात्वे ।। तत्तारतम्याभावादिति ॥ ब- 89