पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: व्यासज्यवृत्तिसङ्घया अपेक्षाबुद्धिजन्याः ।। १०६ ॥ १०७ ।। अनेकाश्रयपाता एनं तु परिकीर्तिताः । अपेक्षाबुद्धिनाशाच नाशस्तेषां निरूपितः ।। १०८ ॥ अनेकेति । यद्यपि द्वित्वादिसंबन्धः प्रत्येक घटादावाप वर्तते तथापि एको द्वाविति प्र. त्यथाभावात् एको न द्वावित प्रत्ययसभावाञ्च द्वित्वादीनां पर्याप्तिलक्षण: कश्चित्सम्बन्धोऽ- प्रभा. स्वादीनामपेक्षावुद्धिजन्यत्वाभावात् अपक्षावुदिना माना इति मूलमसङ्गनमतो द्वित्वा देपदं गुगरूपद्वित्वा- दिपरतया व्याचटे । मुक्तावळ्यां द्वित्वादयस्तु संख्या इति ॥ द्विवादयो गुणा इत्यर्थः ॥ अपे.. क्षावुद्धिजन्या इति ॥ अपेक्षाबुद्विनियनिशप्यता बन्याबारे छन्न कारण तानिरूपित कार्यताश्रया इत्यर्थः । तत्र समवायसंबन्धेन कालिकसमवायोमयसंवन्धनकत्वत्वावनिछत्र प्रत्यव यवगतैकत्वस्य समवायसंबन्धन द्वित्ववाद्यवच्छिनं प्रति समवाय कारणाने त्यावर कात्याय चरसमचाथिकारण वमिति बोध्यम् । अस्मद्गुरुचर• णास्तु व्यस्यैव कारणत्रितय गन्यत्वनियमात, भावकारी मात्रस्य तादृशजन्यत्व नियमे मानाभावात् एकत्वादे- रसमचायिकारणजन्यलाभावेऽपि नक्षतानि व्याचकुः । नन्वक्षाबुद्धन्विादिहेतु वेऽपेक्षावुद्धयुत्पत्तिद्विती- यक्षणे द्विन्वायुत्पतिवत् तृतीयक्षणेऽपि न कथं वावरानु-पक्ति: कारणसत्वादिति चेन्न तत्पुरुषीयापे. क्षाबुद्धिजन्यदित्वादिकं प्रति तादृशान्लादेः प्रतिबन्ध कवन नदभावरूप कारणाभावात् अपेक्षावुद्धिद्वितीय- क्षणे द्वित्वाद्युत्पत्याप तेरापादनासंभवात् अत एव धारावाहिकापेक्षावुद्धिमिः प्रतिक्षणं द्वित्वाद्युत्पत्त्यापत्तेरपि नावकाशः प्रतिबन्धकाभावरूपकारमाभावात् ।।१०।। अनेकाश्रयपर्याप्ता इति मूलात् द्वित्वादीनां एयालयायस्वरूप संबन्धन व्यक्तिद्वयादिवेव वर्तमानत्वं नैक- व्यकावित्यों लभ्यते तचानुपपन्नं पर्याप्त प्रमाणाभावाहित्यानडायां पर्याप्तिमाधनायाक्षिपति ॥ मुक्का- वळ्यां यद्यपीति ॥ द्वित्वादिसंबन्ध इति ॥ त्वादसमवायाख्यासंबन्ध इत्यर्थः ॥ प्रत्येक घटादावपीति ॥ एकैकघटादिव्यक्तावत्यर्थः । अपिना व्यक्तियादिम्समुच्चीयते । तथाच यथा जातेः समवायेन एकव्यक्तिपर्याप्तत्वमुभयपर्याप्तवं न नथा द्वित्वादेरपीति पर्याप्तिस्वीकारो निरर्थक इति भावः ॥ प्रत्ययसद्भावाञ्चति । तथाच पर्याप्त्यनः कार एको न द्विन्दवानिति प्रत्ययाभाववत् एको न द्वाविति प्रत्ययोऽपि न स्यात् एको द्वित्ववानिति प्रतीतिवत् एका द्वावित प्रत्ययोऽपि स्यात् । अतः समवायातिरि- कः पर्याप्स्यायः विलक्षणः संवन्धः द्वौन द्वाविति प्रतीतिविषयो वाच्य इति भावः । तत्र चशब्दो निरु- कतादृशप्रत्ययाभावसमुच्चायकः ननु तादशा प्रत्ययाभावरूप प्रथमदेतो अम्बर ससूचक इति हृदयम् । केचित्तु नन्वेकत्वस्य न्यूनवृत्तितया द्वित्वाधारतानवच्छेदकत्वात् न तथा प्रलय इल्लत आह ! एको न द्वावितीति ।। एकत्वावच्छेदेन द्वित्ववद्भेदाभावादेकत्वादेः न्यूनवृतितया द्विववद्भेदानवच्छेदकत्वादिति प्रथमहेताव- स्वरसं उत्तरहेतावपि तादृशदीपप्राप्तिं चाहुः तदसत् एको द्विवचानिति प्रतीतः सर्वानुभवसिद्धतया तबलात् दिनकरीयम् . मनात् । अथापेक्षायुद्धवित्वहेतुत्वे कथमविरलकमेग यावदपेक्षाबुद्धिसत्त्वं न द्वित्वायुत्पत्तिः । अत्र केचित् अ.. पेक्षायुद्धेरुत्पत्तिसम्बन्धन हेतुत्वान्न यावदपेक्षावुद्धिमत्त्वं द्विवाद्युत्पत्तिारेति तन्न धारावाहिकापेक्षावुद्धिभिः स... वत्र धारावाहिकद्वित्वाद्युत्पत्तीरत्वात् भगवदपेक्षावुद्धथा धारावाहिकद्वित्वाद्युत्पत्तेर्दुर्वारत्वाच्च तद्धनित्यत्वे- नोत्पत्तिसम्बन्धेन तद्धवस्य दुर्वचत्वात । वस्तुतस्तु तत्तत्पुरुषायापेक्षावुद्धिजन्याने कसलयात्वाद्यवच्छिन्नं प्र. ति तत्तत्पुरुषायापंक्षाबुद्धिजन्यानं कसज यादः प्रतिबन्धकस्वा पममान यावदपेक्षाबुद्धिसावं द्वित्वाद्युत्पत्ति- रिति ।।१.६ ॥१७॥ प्रत्यकं घटादाविति ॥ तथा चाने कामयपर्याप्तति मूलमसतिमिति भावः । नन्येकत्वस्य न्यूनवृत्तितया द्वित्वाधारतानवच्छेदकत्वान्न तथा प्रत्यय इत्यत आह || एको न द्वावितीति ॥ एकरवावच्छे..