पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यकघटत्वप्रकारकसमवायसंसर्गकशानं प्रत्यक्षम् । पर्वते धूमं पश्यतः वह्निधूमयोः नियतसहचारक्षानवतः पर्वतो वह्निमान धूमादित्याकारिका पर्वलविशेष्यकालिप्रकारक संयोगसंसर्गकज्ञानमनुमित्तिः । गोसदृशो गवय इत्यातवाक्यं ध्रुन्या गबयेऽगृहीतशक्तिक वनं गच्छन् तत्र गवयं पश्यन् अतिदेशवाक्यार्थ स्मरन अयं गवयपदयाच्य इति प्रत्यति स एव शक्ति ग्रहः उपमिनिरित्युच्यते । गामानय यजेतेत्यादिवाक्यश्रवणानन्तरं गोकर्म- कानयनानुकूलकृतिमानित्यायः ये बोधा उत्पद्यन्ते ते शाब्दप्रमितावन्तभूताः। पीनो दे. वदत्तो दिवा न भुङ्क्त इत्यत्र देवदत्तस्य विवाऽभुझानस्य पानत्वं रात्रिभोजनं विना नोप- पद्यते तस्मात् पीनत्वान्यथानुपपत्त्या रालिमोजनं यत्कल्प्यते सा अर्थापन्तिः । अनुएल धिर्नाम अभावप्रत्यक्षं यथा भूतले घटो नास्तीत्याकारकवठाभावप्रत्यक्षस्य तत्र बटानुष लब्धिरेव प्रमाण, शने पञ्चाशदित्यत्र संभवप्रमाणं, इह बटे यक्षस्तिष्ठतीत्यत्र पतिा। प्रत्यक्षत्वं साक्षात्करोमि, अनुभवामि, अध्यक्षयामीत्यादिप्रतीतिसाक्षिक अनुमिति त्वं अनुमिनोमीत्यनुव्यवसायचंयं, उपमितित्वं उपमिनोमीति प्रतीनिखि, शाब्दत्वं च शाब्दयामीत्यनुभवगम्यं, अर्थापत्तिस्तु व्यतिरेक्यनुलानेऽन्तर्भूता, अनुपलब्धिः प्रतियो- गिसत्त्वप्रसञ्जनप्रसजितप्रतियोग्यनुपलब्धिसहकृतेन्द्रियरूपप्रत्यक्षप्रमाणेन चरितार्था, सम्भवस्तु अनुमानविशेष एव, ऐतिह्यंचाज्ञातमूलवक्तृकशब्द एचनिन्यायमसिद्धान्तः । एवं चतुर्विधायाः प्रमावाः यथार्थत्वापर पर्यायं प्रामात्वं जाम तद्वति तत्प्रकारकत्व, ईशस्य ज्ञानप्रामाण्यस्थ स्वतोग्राह्यत्वं वा परताग्राह्यत्वं वत्यत्र बहुधा विप्रतिपत्तिः क्रियते शा. स्त्रद्भिः । सर्वाण्यपि ज्ञानानि प्रमाणानीत्येव प्रथमं वृह्यते , सति तु औत्तरकालिके विष. यवाधे अप्रमात्वं गृह्यत इति स्वतोमाहात्वयादिनां मतम् । ज्ञानस्य प्रामाण्यं ज्ञानोत्पत्तिस- मये शायत एवेति न नियमः अनभ्यासदशायां जलज्ञानं प्रमा न वा इति संशयस्योदयात् इति परतोग्राह्यत्ववादिनः । अयंच प्रामाणशविचारः बहोः कालादारभ्य तान्त्रिकामा वि. वादगीभूतः । श्रूयते हि भगवत्पादश्रीमच्छङ्कराचार्याणां दिग्विजययात्रायां मीमांसक- कमूर्धन्यमण्डनमिश्राजगपिया माहिष्मी प्राप्तवङ्ग्यः आचार्यभ्यः जलानयनार्थमागताः भिः गण्डनमिश्रगृहदासीभिः निवेदितानि तदीयगृहचिह्नानि । यथा- स्वतःप्रमाणं परतः प्रमाणं कीराङ्गना बत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसानद्धा जानीहि तन्मण्डनपण्डिताकः ।। फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डन पण्डितोकः । जगद्वं स्यात् जगद्धवं स्यात् कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥” इति ॥ अत्र अथमलोक वेदाः अनादितया स्वतःप्रमाणं वा पौरुषेयत्छेन परतःप्रमाण वा इत्येकाड- धः, ज्ञानस्य प्रामाण्यं स्वतः ज्ञानजनकसामग्रया गृह्यते उत परतः तद्भिन्नसामय्या गृह्यत इति विप्रतिपत्तिरित्यपरोऽर्थः । तथाहि अस्यैच परिष्कारधिशेषान् हृदि निधाय गशोपाध्यायैः तत्त्वचिन्तामणी प्रत्यक्षखण्ड प्रामाण्यवादे प्रञ्चविप्रतिपत्तयो दर्शिताः ॥ तत्र गुरुभामुरारिमिश्चात्मकत्रिविधमीमांसकसम्मतः स्वतोग्राह्यत्वपरिष्कारः तर्कसङ्ग्रह- दीपिकायामेव प्रदर्शितः “ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्य नवा " इति अन्थेन । तत्रविधिकोटिः स्वतस्त्वं, निषेधकोटिः परतस्त्वं, स्वतस्त्वं मी- मांस कानां वेदान्तिनां च, परतस्त्वं नैयायिकानां मते। तज्ज्ञानविषयकनानाजन्यज्ञानग्राह्य " ।