पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: वकालमेकस्याग्नेरस्थिरत्वात् किं च नाशक एव यगुत्पादकस्तदा नष्टे रूपादावग्निनाशे नी- प्रभा. बं मध्यमशब्दस्य यथा यत्किंचिच्छब्दात्मकत्त्व नाशकत्वं शब्दान्तररूपस्वसजातीयोत्सदकत्वं च शंभवति तथा एकस्यैव अग्निसंयोगस्य इथामादिनाशकत्वं श्यामादिसजातीयरक्त सुत्पादकत्वं च न संभवतीति व्य. तिरेकष्टा तपूर्व कतादृशग्रन्थतात्पर्यार्थः प्रथमक हेतुमाह ॥ तावत्कालमिति | श्यामादिनिवृत्तिक्षणे त दव्यवहितपूर्वक्षणे चेत्यर्थः ॥ एकस्याग्नेविति ॥ यणुकनाशकाग्निसंयोगम्येत्यर्थः ॥ अस्थिरत्वादि ति । अवर्तमानत्वादिति भावः । तथाच यादृशाग्निसंयोगात्परमाणौ यदा द्वयणुकासमवायिकारणसंयोग- नाशकं कर्म जायते तदैव तादृशाग्निसं योगासमवायिकारणस्य अग्निसमवेतकर्मणो नाशः कर्मणः स्वजन्यसं- योगनाश्यत्वात् तदुत्तरक्षणे परमाणु वयविभागः अग्न कर्म च पूर्वक्षणे परमाणुद्वयविभागासमवायि कारणप. रमाणुकर्मणः अग्निक्रियाकारणस्य प्रतिबन्धकीभूतकियानाश सहकृत वेगाभिघातादेश्च सत्वात् तत आरम्भक संयोग नाशः अग्निक्रियाजन्यविभागश्च ततो द्वषणुकादिनाशः आग्न संयोगनाशश्च जायत्त इति अव्यवहितपूर्व- क्षणे विजातीयाग्निसंयोगस्य नाशात् उत्तरक्षणे तादृशाग्निसंयोगात् श्यामादिनाशो संभवतीति अन्य स्मादग्निसंयोगादेव श्यामादिनाशोऽवश्यमझीकार्यः । अत एव पुनररन्यन्तरसंयोगादिति भाध्यमपि रागच्छ- त इति भावः । इयामादिनाशकाग्निसंयोगस्य रक्ताा पादकत्वाभावरूपद्वितीय पक्षसाधनाय तादृशाग्निसं योगस्यैकस्य रक्ताद्युत्पादकत्व स्वीकार नाशकतावच्छेदकोत्पादकतावच्छेदकवैजात्ययोः प्रकृतसंयोगे समावेशन जातिस्वानु पत्तिरूपबाधकस्य म्फुटत्वात् । प्रकारान्तरेण तादृशाग्निसंयोगस्योत्पादकत्वं विकल्प्य दूषयति ॥ किंचेति ॥ नाशक एव यद्युत्पादक इति ॥ एव कारण नाशकान्यवृत्तित्वमुत्पादकत्वे लभ्यते । एवं उत्पादकत्वस्य तदन्यावृत्तित्वरूपनाशकत्वयाप्यत्वलाभात् यदि रक्तायुत्पादकतावच्छेदकवैजात्यं श्यामा दिनाशकतावच्छेदकवै जात्यव्याप्यं तदेति पर्यवसितोऽर्थः । नष्टे रूपादाविति ॥ विनश्यवस्थापनवि- जातीयपरमाण्वग्निसंयोगेनेत्यादि । इयामादौ नष्टे सतीत्यर्थः ॥ अग्निनाश इति ॥ तादृशाग्निसंयोगस्य दिनकरीयम् . ब्दोत्पादौ भवतस्तथैकस्मात् घणुकनाशकादग्निसंयोगाच्छ्यामनाशरक्तोत्पादौ न भवत इति व्यतिरेके दृष्टान्तः ॥ तावत्कालमिति ।। श्यामनाशोत्यत्यव्यवहितपूर्वक्ष पर्यन्तमित्यर्थः ॥ अग्नेः घणुकनाशकामिसंयोगस्य । एवमप्रेऽपि ॥ अस्थिरत्वादिति । यदा परमाणावग्नि संयोगात घ्यणुकासमवायि कारणसंयोगविनाशकपर. माणौ कर्म तदैव नोदनाभिघातान्यतरात्मकस्याग्निपरमाणुसंयोगस्य जनक यदग्निकर्म तस्य विनाशः कर्मणः वजन्यसंयोग विनाश्यत्वात् तदुत्तरक्षणे पुनरग्नौ कर्म कारागीभूतवेगाभिघातादेः खसमानाधिकरणकमत. सरूपसहकारिणश्च सत्त्वात् ततो विभागस्ततो ध्यणुकनाशसमकाल मनिपरमाणुसंयोगस्य नाशेन श्यामरूपो- पत्यव्यवहितपूर्वक्षणपर्यन्तं तस्यास्थिरत्वादिति भावः । ननु मास्नु व्यणुकानाशकाग्निसंयोगस्य परमाणु श्यामनाशकत्वं रक्कोत्पादकत्वं च परं तु धणुकनाशसमकालीत्पन्नाग्न्यन्तरसंयोगस्य परमाणौ श्यामनाशकत्वं रकोत्पादकत्वं चास्तु नच इयामनाशकतावच्छेदकरतोत्पादकतावच्छेदकजात्योः सायोपत्तिरिति वाध्यम् । उत्पादकतावच्छेदकजातेः माशकतावच्छेद कजातिव्याप्यत्वोपगमादत आह ॥ किंचेति ।। नाशक एव यधुत्पादक इति ॥ एक्कारेण नाशकतावच्छेदकवद्भिन्नावृत्तिस्वरूपा च्याप्तिरुत्पा- दकतावच्छेदके लभ्यते तथा च यद्युत्पादकतावर छेदक नाशकतावच्छेदकव्याप्यं तदेत्यर्थः ॥ नष्टे रूपादौ रूपपरम्परायां नष्ठायाम् ॥ अग्निनाशे चरमाग्निसंयोगनाशे । परमाणी पाकेन रूपोत्पत्तिस्थले प्रथमामिसंयोगादिना रूपात्पत्तितेनेव रूपनाशः पुनरगिसंयोगानन्तरं पुनारूपोत्पत्तिसम्भवेऽपि चरमानिसयो- गोत्तरं तेन रूपोरपादेन तद्रूपस्य तेनैवाग्निसंयोगेन नाशसम्भवातू तदग्निसंयोगस्थापि नाशे रूपान्तरोत्पादा- सम्भवेन नीरूपश्चिरं परमाणुः स्यादिस्यर्थः । नन चरमाप्पिसंयोगेन विनश्यदवस्थेनैव रूपोत्पत्तिस्तदुत्तर. क्षणेचन तद्रूपनाशः पूर्वक्षणेऽनिसंयोगाभावादिति वाच्यं असमवायिकारणस्य कार्यसहभावेनैव हेतुताया न्यायवैशेषिकसिद्धतया विनश्यवस्थेन चरमानिसंयोगेन रूपोत्पादासम्भवादिति । परमाणुरिनि