पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय समन्विता । प्रसा. रीत्या भेदण्डसंयोगस्याभिमतकारणताद्वयवत्वसंभवे प्रथमान्ततादृशापाठमङ्गीकृत्य तादृशाक्षेपकरणस्य एकस्मिन्नुभयहेतुत्वप्रतिपादनाशक्तिसूचकस्य सजातीय द्विविधहेतृत्वप्रतिपादनरूपपरिहारस्य च प्रक्षा- कनाद्धीति न्यायकबळितत्वादिति । नवाससवायिकारणत्वनिमित्तकारणत्वोभय वत्त्वलक्षणं बरमावय- विसमवेत ष्णस्पर्शादावव्याप्तमतिव्याप्तं च रूपादाविति वाच्यम् । समवाय संबन्धावच्छिन्न कार्यतानिरूपितस. मचाय संबन्धावच्छिन्न कारणत्या कार्य शानिरूपितसमवाय बटितसा मानाधिकरण्यसंबन्धावच्छिन्न कारणत्वा-- न्यतरसमानाधिकरणस्वसमवापिसंयुक्तसमवेतत्यसमानाधिकरणकालिकसंबन्धानवाच्छन्न प्रत्यक्षत्वासमानाधि. करण कार्यतानिरूपित कारणताश्रयीभूतं यद्यत्स्वं साउदन्यतमसमवेतशीतस्पर्शभावनाकान्यतमासमवेतजा. तिमत्त्वस्य विवक्षितत्वात् । तत्र तादशोष्णत्वादिजातिमादाय चरमावयविसमवेतोष्णस्पर्शादावपि लक्षणसमन्वयः । मेयवच्छिन्नदण्डाकाशसं योग प्रति भेरीदण्डसंयोगस्य समवाय प्रत्यासत्त्यैवासम- वानिकारणतया तत्संग्रहाय लक्षणे प्राथमिकासमवाधिकारणत्यप्रवेशः । उष्णापर्शसंग्रहाय द्विती- यासमवासिकारणत्वप्रवेशः । अनुगमाय तयोरन्यतरत्वेन प्रवेशः । रूपत्वादिजातिमादायातिव्यामिवारणाय जाती निमित्तकारणत्वपर्यवसितार्थान्य तमसमवेतत्वनिवेशः । रूपादीरामपि कालविघया कालिकसंबन्धेन कार्य मानं प्रति हेतुतया तेषामपि तावदन्यत्तमत्वाश्रयत्वात् तत्समवेतरूपत्वादिजातिमादायातिव्याप्ति- वारणायान्यतमघटककार्यतायां कालिक सन्धानवछिन्नत्वनिवेशः । रूपादीनामपि स्वप्रत्यक्षद्रव्यादि। प्रत्यक्षनिष्ठतादृशकार्यतानिरूपित्तकारणतावनेनान्यतमत्वाश्रयत्वात् तत्समवेतरूपत्वादिजातिमादाय अति- ध्याप्तितादवस्थ्यवारणायान्यतमघटककार्यतायां प्रत्यक्षत्वासमानाधिकरणत्वनिवेशः । स्पर्शत्वसंस्कारत्वकर्म- त्वगुगत्वादिरूपनाइश जानीरादाब शीतमावनास्थित स्थापककर्मस्वतिव्याप्तिवारणाय जातौ ताटशान्यतमाश- मयेतत्वनिवेश इति हरयम् । नचैवमपि तादृशजातो तादृशकारणत्वान्यतरसमानाधिकरणत्वविशेषणं व्यर्थ रू- पत्वादीनां तादृशान्तमसमवेतत्वाभावेनैवातिव्याप्तवारणादिति वाच्यम् चैत्रायात्मकशरीरसमवायिहस्तसं- युक्तकपालादिसमवेतघादिनिष्टतादृश कार्यतानिरूपित्तकारणतावत्वेन निरुत्तान्यतमत्वाश्रयतमा तत्समवेत- चैत्रदादिजातिमादायातिव्याप्यापतेः । यद्यपि जाती शीतभावनाकमान्यतमासमवेतत्वविशेषणस्थाने शीतभा- वनाद्रव्यकर्मान्यतमासमयेतत्वनिवेशेनैव चैत्रालादि जातिमादायातिव्याप्तिवारणे कारणत्वान्यतरसामानाधिकर- व्यरूपगुरुबिशेषणं व्यर्थमिति प्रतिभाति तथापि द्वितिय कार णत्वाटितलक्षणस्य परिष्कारो न भवतीनि तदुपक्षि- तामेति हृदयम् ॥ वंशदद्वयविभागः शब्दे निमित्त शाकाशविभागेऽसमवायीति || नच दद्वयविभागोत्तरकालीनदच्द्रय संयोगनाशस्यैव शब्दानिमित्तत्वमास्त्विति वाच्यम् नाशश्य शब्दनिमित्ततायाः अप्रामाणिकत्वात् विभागोत्पत्तिद्वितीगक्षण एव शब्दोत्पत्तिसंभवे क्षणविकम्येन शब्दोत्पत्तिस्वीकारल्यानुचि. तत्वाच्चान्यथा दळस्योत्सरसंयोगोत्पत्तिद्वितीयक्षण एवं शब्दोत्पत्तिमझी कृत्य उत्तरसंयोगस्यैव निमित्तत्वा- पत्तेः । इदमुदाहरणं घ कारणमात्र विभागजकारणाकारण विभागाङ्गीकर्तृ मतानुसारेणैव । सिद्धान्तिमते आकु. ञ्चितधनुषः हस्तक्रियाजन्यहस्तविभागः शब्दे निमित्तं शरीरधनुर्विभागेऽसमवायोत्युदाहरणं बोध्यम् । अथ प्रादेशिको भवेत् वैशेषिको विभुगुणसंयोगादिद्वयं तथेति मूलेन युद्धयादिसंस्कारान्तशब्दसंयोगविभागैतदन्य- तमत्वावच्छित्रस्य प्रादेशिकत्व लक्षणामिति लभ्यते तच्चानुपपन्नं प्रकृष्टदेशवृत्तित्वरूपप्रादेशिकत्वस्य रूपादि- साधारणत्वात् अतः प्रादेशिकपदार्थमाह ॥ मुक्तावळ्यामच्याप्यत्तिरिति ॥ दैशिकाव्याप्यवृत्तिरि- दिनकरीयम्. समवायिकारणत्तमावश्यकामिति भावः । यद्यपि मेरीदण्ड संयोगस्य शब्दे निमित्तत्वं न तु तत तस्यानमा वायकारणत्वं भाकाशसंयोगस्यासमवायिकारणत्वं न तु तत्र तस्य निमित्तत्वमित्येकव्यक्तेन द्विविधहेतुत्वं तथापि संयोगजातीयस्य द्विविधहेतुत्वमस्त्येवेति भावः । एवमग्रेऽपि । मूले संयोगादिद्वये तथेत्यनन्तरं द्वि- धैवेत्यस्य प्राक् परापरत्वद्वित्वादिद्विपृथक्त्वादि के पुनरिति पाउ: क्वचित्पुस्तके प्रमादादायातः परत्वादीना- मकारणत्वेन विविध कारणत्वस्व नजाभावात् । सच पत्रादीनामपि स्वध्वंसप्रत्यक्षं प्रति हेतुत्वात् कथमकार- 84