पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिज्ञावली [गुणखण्ड: रूपादयो वक्ष्यन्ते । बुद्धयादयस्तु न तादृशा आत्मादेः कारणाभावात् ।। ९० ॥ ९१ ॥ ॥ ९२ ॥ ९३ ।। ९४ ।। अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥ ९५ ॥ स्थितस्थापक इत्येते स्युः कारणगुणोद्भवाः । संयोगश्च विभागश्च वगश्ते तु कर्मजाः ॥ ९६ ।। अपाकजास्त्विति ।। पाक जरूपादीनां कारणगुणपूर्वकत्वामावादपाकजा इत्युक्तम् ॥ प्रभा. स्वत्वादिजातीनां संयोगत्वविनामत्व वेगत्वादीनां कजन्यतावच्छेदक संयोगविभागवेगनिष्ठवै जात्यानां अणु. परिमाणनिष्ठवैजात्यस्य च निरुक्त संबन्धेन स्वविशिफिचिद्धर्मविशिष्टत्वात् परममहत्त्वत्व जाते: महत्ववृत्तित्वातू आत्मस्वादिजाते: गुणावृत्तित्वाञ्च न कुत्राप्यतिव्याप्तिः । बुद्यादयस्तु न तथा आत्मादेः कारणाभावादिति प्र. न्थेन युद्धयाद्याश्रयात्माकाशयोः कारणाशसिद्धेरेच मुख्यतया प्रतिपादनात् उक्तलक्षण एवं विश्वनाथपञ्चागन स्य निर्भर इति प्रतिभाति । अस्मद्गुरुवरणास्तु अवारणगुणात्पन्नन्ध कारणागुणोत्पन्नावृत्तिधर्मवत्त्वमेव तत्र का रणगुणोत्पन्नानां न तत्त्वेन चित्रेशः गौरवात् किंतु क्रियाविशिष्ट वेन । गथाच समवायघटितसामानाधिकर. प्यन क्रियाविशिष्टासमवेत महत्त्वावृत्तिगुण वृत्तिजातिमत्त्वं अकारण गुणपूर्वकत्व सिति फलितम् । एवंच निरुक्त- रूपत्वादितद्याप्यनिखिलजातीनां निरुतसंबन्धन क्रियाविशिष्टे समवेतत्त्वात् एरममहत्तत्वस्य महत्त्व वृत्ति स्वात् आत्मत्वादेः गुणावृत्तित्वाध न कुत्राप्यतिव्यापितः । जानत्वादेरपि कालिकसंवन्धेन कियाविशिष्टज्ञाना दौ समवेतत्वात् असंभव वारणान निरुतबन्धेन क्रियाविशिष्टत्वं उक्त मिति व्याचक्रुः ।। ९ ।। ९१ : ९२ ।। अपाक जास्तु स्पर्शान्ता इति मूलेन तंजसंयोगाजन्यरूपाद' वक्ष्यमाणलक्षणलक्ष्यत्वं लब्धम् । तत्रापाकजस्व- विशेषणप्रयोजनमाह ॥ मुक्तावळ्यां पाकजरूपादीनामिति ॥ कारणगुणपूर्वकत्याभावादिति ॥ तथाच तत्साधारणधर्मस्य लक्ष्यतावच्छेदकत्व वक्ष्यमाणलक्षणस्याव्याप्त्यापत्त्या तश्यावृत्तमेव लक्ष्यतावच्छेदक दिनकरीयम् , आले कारणत्वमरिक्षितं समवायित्व मात्रं वाध्यम् । न तादृशा इति । तथा च कारण गुणैरुत्पन्न कार. णगुणोत्पन्नाः न कारणगुणोत्पन्ना अकारणगुणोत्पन्ना इति विग्रहेण स्वाश्रयसमवाणिसमवेतगुगजन्यावं कार- णगुणोत्पमत्वं ताशगुणाजन्यत्वम कारण गुणपूर्वकत्वमिति भावः । यद्यपादं नित्यरूपे जन्येऽपि च पाकजादी अवयवावय विनोद्वित्वद्विपकत्वातिर तद्वित्वपृथक्त्यादौ कर्मजन्यसंयोगविभागबेगेघु पाकजद्रवत्वे चातिव्याप्तं तथाप्यकारण गुणोत्पत्रमात्रवृत्ति गुणत्वसाक्षाद्वयाप्य जातिमत्त्वं विवक्षितमित्य दोषः । अकारण गुणोत्पन्नमात्रवृ. तित्वं च निरुत कारगुणोप नागृत्तित्वं । रूपनिष्टपाक जन्यतावच्छेदकवै जात्यं संयोगविभागबेगनिष्टकर्मजन्य. तावच्छेदकवजात्यमशुपरिमाणनिष्टच जायं परम महत्त्वत्वं चादायातिव्याप्तिवारणाय गुणत्वसाक्षाद्वयाप्यति । संस्कारवान्य गुणत्वव्याप्याव्याप्यत्वे सांत गुणत्वव्याप्यत्वं तदर्थः । अन्यथा भावनात्वस्य गुणस्वसाक्षा- याप्यत्वाभावाद्भावनायामच्याप्तिप्रसङ्गात् । इत्थमपि परत्वापरत्वयोरतिव्याप्तिरवशिष्यते सापि परत्वापरत्वाव- त्तित्वेन जातेविशेषणीयत्वानिरसनी येति भ्ये यम् ॥ ९ ॥ ९१॥ ९२ ॥ ९३ ॥ ९४ ॥ मूले स्युः कारणगुणोद्भवा इति । कारणगुणोत्पन्नत्वं च न पूर्वोक्तं स्वाश्रयसमवायि समवेतगुणजन्यत्वं हस्तपुस्तकस योगविभागादिजन्यकाय पुस्तकसंयोगविभागादावतिव्याप्तेः । नच स्वाश्रयसमवायिमात्र समवे. तगुणजन्यत्वं तत हस्त पुस्तकसयोगादिश्च न स्वाश्रय सम्वायिमानसमवेत इति वाच्यं तथाप्यनयवाक्यवि. नोरेकस्वाभ्यां अमितेऽवयवावयविद्वित्वादावतिव्याप्तेः तथापि स्वाश्रय सगदायिमात्रसमचेतस्वसजातीयगु- .