पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । - न स्यात् तस्मा- णं न स्यात् तदा सैन्धवमानयेत्यादी क्वचिदश्वस्य कचिल्लवणस्य बोध इति न स्यात् । प्रभा. न्धकरवापत्तरित्यास्तां विस्तरः । तात्पर्यशब्दस्य तत्परस्य भावस्तात्पर्यमिति व्युत्पत्त्या तत्परस्य तदर्थ स्मार- कस्य भावः असाधारणधर्म इत्यर्थात्तदर्थस्मारकत्वरूपार्थो लभ्यते । सैन्धवादिशब्दस्य लवणाश्वोभयस्मारक- त्वेन तज्ज्ञानस्य शाब्दाजनकत्वात् तद्गृत्तित्त्वार्थकत्वेऽपि तज्ज्ञानस्वान्यथासिद्धत्वेन शाब्दाजनकत्वात् लक्षणया तात्पर्यशब्दस्य इच्छामात्र परत्वे श्रोतृसमवेतेच्छाया अपि तात्पर्यरूपत्वापत्त्या सैन्धनमानयेति वाक्यप्रयो- तुरिष्टासिद्धिस्स्यात् । अतस्तात्पर्यपदस्य तत्परस्य तदर्थप्रतीतीच्छयोच्चरितस्य भावः असाधारणधर्म इत्य. भिप्रायेण उच्चरितत्वसंबन्धेन प्रयोक्तसमवेतेच्छाविशिष्टपरत्वमाह ॥ मूले वक्तुरिच्छति ॥ एतत्पदादेत. दर्थबोधो भवस्विति प्रयोक्त समवेतेच्छेत्यर्थः । उच्चरितत्वसंबन्धेन तादृशतात्पर्यप्रकारकं तादृशतात्पर्याधीनो- चरितत्व प्रकारकं वा पदविशेष्य कश्रोतृनिष्टज्ञानं शाब्दबोध कारणमिति मूलाभिप्रायः । एतादृशतात्पर्यज्ञालस्या- हेतुत्वे बाधकमाइ ॥ मुक्कावळ्यां सैन्धवमानयेत्यादि । आदिपदान्नानार्थक हरिपदादेः परिप्रहः । हरिरिष्टं ददाति हरिस्तपति हरिश्चलतीत्यादौ तात्पर्यग्राहकपदान्तरसमभिव्याहारवशात् विष्णुसूर्यवावादी- मां बेोधादिति भावः ॥ क्वचिदश्वस्येति ॥ अथनात्वर्यप्राइकप्रयाणप्रकरणे सतीत्यर्थः ॥ क्वचि. लवणस्येति ॥ लवणतात्पर्य ग्राहकभोजनप्रकरणे सतीत्यर्थः ।। न स्यादिति ॥ इति नियमो न स्यादि- त्यर्थः । तथाच तादृशतात्पर्यज्ञानस्य हेतुत्वानीकारे अश्वलवणयोधौपयि कसामा या अधिशिष्टत्वात्सर्वदा अश्वलवणबोधस्स्यात् एकसामय्या अपरबोधप्रतिबन्धकरवे तादृशवाक्याच्छाब्दबोध एव तात्पर्यज्ञानस्य हेतुत्वमावश्यकमिति भावः । केविन इदमुपलक्षणं तात्पर्य संशये व्यतिरेकनिश्चये वा शाब्द बोधानुदयात् शाब्दबोधे तात्पर्य निश्चयः कारणम् । यत्संशय इति व्याप्तरित्यघि बोध्यमित्याहुः तदसत् । घटप्रकारकसंशये सति घटाभावप्रकारकनिश्चये सति वा घटप्रकारकलौकिकसनिकष जन्यदोषविशेषाजन्यघट प्रकारकप्रत्यक्षानुत्पत्त्या घटप्रकारकतादृशप्रत्यक्षं प्रति घटप्रकारकनिर्णयस्य हेतुत्वापत्तेः । किन मत्संशयव्यतिरेकनिश्रयौ यत्र प्रतिबन्धको तनिश्चयस्त तुरिति नियमात व्याप्तिसंशये तथ्यतिरेकनिश्चयेच सति अनुमित्यनुदयेन अनुमिति प्रति तयोः प्रतिबन्धकत्वावश्यकतया तादृशनियमबलेन व्याप्तिनिश्चयत्वा. चच्छिमस्य अनुमितिहेतुत्वमावश्यकमिति प्राचीन कदेशिमतमनूय व्याप्तिसंशयकाले व्यभिचारनिर्णयकाले ग ज्याप्तिविशिष्टवैशिष्टयावगाहिनिश्चयात्मकपरामर्शाभावादेव अनुमितिवारणे तत्र तयोः प्रतिबन्धकरने बानामा. दिनकरीयम् . ति ॥ घटमानयेत्यादौ कर्मत्वविशेष्यकाधेयतासंसर्गकघटप्रकारकप्रतीतीच्छा वक्तुर तात्पर्य तादृशेवायोग स्तिमिदं वाक्यमित्याकारकं श्रोतुस्तात्पर्यज्ञानं शाब्दबोधे कारणमित्यर्थः । तत्र युतिमाह ॥ सैन्धवेति। आदिना श्वेतो धावतीत्यादिपरिग्रहः । तत्र कदाचिच्छेतगुणविशिष्टस्य कदाचित कुरकुरादेवोधस्य तात्पर्य- ज्ञाननियम्यत्वात् ॥ कचिलवणस्येति ॥ क्वचित्तदुभयोरिस्यपि बोध्यम् ॥ इति स्यादिति ॥ इनि रामरुद्रीयम् . गृहानिर्गत्य दूरं गत्वा पुनः परावृत्य स्वगृहं पश्यति । तद्वदुत्तरत्र केषुचिद्वाक्येषु पूर्वत पदस्य अन्तयो नारिख। कचिदुत्तरवाक्ये पूर्वतनपदस्यान्वयः सा सिंहावलोकना। उत्तरवाक्येषु एकत्र पूर्वपदस्या चया एकत्र नान्धमः पु- नाक्यान्तरे च तदन्वयः तत्र मण्डूकप्लुतिः । उत्तरवाक्येषु क्रमेण सर्वत्र पूर्वपदान्चयो गङ्गास्रोत इति विभागों बोध्यः। ननु मूले वक्तुरिच्छायास्तात्पर्यत्वं प्रतिपादितम् । तज्ज्ञानं शाब्दबोधे हेतुर्वाच्यः । तत्र च घटमानय पठ- मानयेतिवाश्यद्वयप्रयोगस्थले वक्तुरिच्छाद्वयज्ञानात्कस्माद्वाक्यात् कीदृशार्थस्य बोधो भवतीति निर्णतुमशक्य. म् । अतस्तात्पर्यज्ञानाकारं दर्शयति ॥ तादशेच्छयेति ॥ तथाच स्वप्रयोज्योचरितत्वसम्बन्धेन यादृशवा. क्यविशेष्यक वक्तुरिच्छारूपतात्पर्यज्ञानं भवति तादृशवाक्यजन्यशाब्दबोधे कारणमिति नानियम इति भा. धः ॥ तत्र कदाचिदिति ॥ श्वेतः श्वेतवर्णो धावतीत्यर्थ तात्पर्यविषयः कदाचित् वा कुक्कुर इतो पावतीत्या तात्पर्गनिषय इत्यर्थः ॥ उभयोरिण्यपीति ॥ इदन महरितः शब्दः मुकदेवार्थ गमयनी-