पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - मादृश्यादीनामतिरिक्तपदार्थत्वमाशङ्कितम !! ननु कथमत एवं पदार्थाः शक्तिसादृ उगादी- प्रभा. ताकभेदबत्तयेत्यर्थः । शक्तिसादृश्ययारिति ॥ शक्तित्वमादृष्ट्यत्व चारित्यथः अतिरिक्त पदार्थत्व- मिति ॥ पदार्यविभाजकधर्मात्यः । तथा च शक्तित्वमादृश्यत्वयाः प्रमाणवादपदार्थविभाजकधर्म- भिन्नत्वविशिष्टपदार्थविभाजधर्मनशामकृत्वा व्यन्वादिपदार्थविभाजकवभिन्न विशिश्वदार्थविभाजकध- मत्वाशङ्कया द्रव्यवादी नामेव पावभाजकन्यं तदनुमतामिति लभ्यत इति भावः । ननु तादशमणिग्रन्थन द्रव्यत्वाधभावत्वान्नानां पदार्थविभाजकत्वस्य तदनुमतन्यलाभाय नत्र शक्तिमायाः कया युक्त्या अति रिक्तपदार्थत्वशङ्का, तादृशशङ्कायाः परिहागे ना कया युक्त्यति शियजिज्ञासा यां तन्निवत्यर्थ स्वयमेवा- शहर परिहर ति, अथवा ननु प्राभाकरमत शक्तगतरिक्त पदार्थ वात् बालारिकमत मानदयम्यातिरिक्त- पदार्थत्वाम पदार्थानां सप्तस्वकथनमसङ्गतामति तटस्थपशकूते-नन्विति ।। कचिन भण्यादियमवहित सति वलिना दाहोत्पत्तिवारणार मण्यादः कारणविघटकल्बपति बन्धकता वान्या, या च वहिनिष्टदाहानु- कुलशक्तिरूपकारणविघटकनयंच निवहतानि मण्यादिप्रतिबन्धकधान्यथानुपपत्त्या सिदायादशक्तः पदभावा- नन्त तत्वादतिरिक्तवामिति पदार्थाः सप्त कीर्तिता इति मूलमयुक्तमिभिन्नाय प्राभाकर इशङ्कत नन्वितीय- वतरणिकामाहुः । तदसत् , नन्मत शक्तरतिरिक्त पदार्थ वेऽपि मादश्यम्यनिरिक पदार्थनाभावान । उभगार्गन- रिक्तपदार्थत्वव्यवस्थापकनन्वित्यादिग्रन्थस्य प्राभाकाभिप्राय कन्यासंभवम् । एत एवंति ॥ द्रव्यत्वाना- भावत्वान्तान्यतमा एवेत्यर्थः । पदार्था रति ॥ पदार्थविभाजकधमा इत्यर्थः । तेन यथाश्रुत एत एव द्रव्या- यभावान्तान्यतमा एवन्ये कारण द्रव्याद्यभावान्तान्यतमभिन्नानां पदावनिपधप्राप्त्या नैयायिकमतं तादशा- न्यतमभेदाप्रसिद्धया पदार्थत्वस्य केवलान्चयिन्येन पदार्थवाभावाप्रसिद्धशा च एत एव पदार्था इत्युक्तरगत- वेन कमित्याशङ्कायास्गुतरामसङ्गतत्वमिति दुपगम्य नाबकाशः । तत्र हेतुमाह --शक्तीति ॥ शक्तित्व- दिनकरीयम. सिद्धान्तप्रच्यवनरूपस्यापसिद्धान्तम्याभाव, हेत्वाभासानां पूर्वोक्त लक्षणानां द्रव्यादि वन्नभाव इति । भाग्य- स्यार्षत्वमाशङ्कथ मणिकृतां सम्मतिमाह । अत एवेति ॥ मण्यादिममवधाने सति वहिना दाहोम्पत्ति वारणाय मण्यादः कारणविघट कस्वरूपा प्रतिबन्धकना वाच्या, सा र वहिनिष्ठदाहानुकूलशक्तिरूप कारणविघटकतथैव निवहति, मण्यादिप्रतिबन्धकत्वान्यथानुपपत्त्या सिद्धायाः शत: षडभाववनन्तभूतवादतिरिक्तवामान पदार्थाः मप्त कीर्तिताः' इति मूलमयुक्तमित्यभिप्रायण प्राभाकारः शङ्कत । नन्विति । अतिरिक्त ति ॥ सपपदार्थाति- रामद्रीयम् . शब्दोच्चारणाभावः । सिद्धान्तस्य ॥ तार्किकादिमतसिद्धार्थस्य स्वीकृतस्य वन साधनान्यतयाजीकृतस्य प्रच्यवः-अनुपपादनम् । एवं च तस्याभावरूपतेति भावः । आर्यत्वमाशङ्कयति ॥ तथा च भाष्यकार- स्य महर्षित्वेन तेजस्विनां न दोषाय वह्न: मचभुजो यथा 'इति वचनादनुपपन्नाथप्रतिपादनं न दोषार्थत्यभिप्रायेण मणिकारस्य दानीतनस्यापि तादशार्थप्रतिपादकता मुक्तावलीकारेणाभिहितति भावः । पझ्भावप्विति । शक्तः दव्ये नान्तभावः-स्पर्शशून्यत्वात् पृथिव्यादिचतुष्टये, उत्पादविनाशशालिवादाकाशादिप न केऽप्यनन्तर्भावान् । नापि गुणकर्मणाः, गुणपत्तित्वात् कपालादिरूप घटरूपाद्यत्पादकशक्ति सत्यान् । नापि सामान्यविशेषसमवायषु, उत्पादविनाशशालित्वादित्यर्थः । अतिरिक्तत्वमिति । सप्तपदार्थातिरिक्तत्वमित्यर्थः । न च तस्या अभा- वान्तर्भावसंभवात्कथं सप्तपदार्थातिरिक्तत्वमिति वाच्यम् । नअलिखित प्रत्ययाविषयत्वन सप्रतियोगिकत्वाननु- भवेन च तस्या अभावेऽप्यनन्तर्भावादिति भावः । वस्तुतस्तु षड्भावेष्विति पाठः प्रामादिकः तावन्मात्रेण सप्तपदाांतिरिक्तत्वासिद्धेः हेत्वन्तरपूरणे च गौरवापत्त्या कुप्तपदार्थवित्येव वक्तुमुचितत्वात् , यर्थात्पत्ति विनाशशालिवन नित्यद्रव्यादिषु शक्तनान्तभावस्तथैव नित्यात्यन्तान्योन्याभावयाः विनाशित्वन ध्वंसे,उत्पन्नत्वेन - -