पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता। प्रभा. ति विप्राय गो ददातीतिवत् विप्रं गां ददातीति प्रयोगापत्तेः विप्रस्यापि क्रियाजन्यफलशालिवेन ईप्सितत्वात् । त थाहि कर्मणा यमभिप्रेति स संप्रदानमिति सूत्रेण तस्य संप्रदानत्वं विप्राय गां ददातीत्यत्र कर्मणा दानक्रियया त जन्यफलभागितयेति यावत् यमभिप्रेति यमभिसंबन्धु वाञ्छति तादृशफलभागित्वेनेच्छाविषयो य इति यावत् । स संप्रदानसंज्ञास्यादिति सूत्रार्थः । अत्र विप्रायत्यत्र चतुर्थ्याः निरूपितत्वमर्थः गामित्यत्र द्वितोया- यास्वत्वरूपफलमर्थः दाधातोः स्वत्वत्वध्वंसानुकूलव्यापारोऽर्थः । तथाचब्राह्मणनिरूपितमोनिष्टम्वत्वजनकस्वाद त्वध्वंसानुकूलव्यापारानुकूलकृतिमान् देवदत्त इति शाब्दबोधः । एवंच मोरिच विप्रस्यापि दानकियाजन्य फलशा लिवनेच्छाविषयत्वात् विप्रस्यापि कर्मत्वापत्त्या विप्रं गां ददातरित प्रयोभापतिदुवारा तमग्रहणे तु विप्रस्थ. सितत्वेऽपि झाप्सततमत्वे प्रमाणाभावेन कर्मत्वाप्रसतया बिप्रशब्दोत्तरं न द्वितीयापत्तिः तस्मात सूत्रे तम- व्यङ्गमावश्यकम् । नन्वेवं सति ग्रामं गच्छन् तृणं स्पृशतीत्यत्र तृणशब्दोत्तरं द्वितीया न स्यात् तस्याप्स. ततमत्वाभावात् कर्मसंज्ञाया अभावेन मणि द्वितीयेति विभक्तिविधायकसूत्रस्याप्रसक्तरिति चन्न उक्तस्त्रेण तृणस्य कर्मसंज्ञाया अप्राप्तत्वेऽपि ईप्सिततमवत् अनीप्सित मापे क्रियाजन्य फलशालिकारक कर्मसंझं स्यात् इत्यर्थकन तधायुक्तं चानीप्सितमिति सूत्रेणेव तस्यापि कर्मसंज्ञायास्संभवात् न तृणशब्दोत्तरे द्वितीयानुपपात्तः । अत्र इप्सिततमत्वादिघटित सूत्रद्वयमणेतुः पाणिन्याचार्यस्य ईप्सिततमानीप्सितसाधारणक्रियाजन्यफलशालि. स्वरूपकर्मत्व एव तात्पांमत्याशयेन नैयायिका अपि क्रियाजन्य फलशालित्वं कमवमिति सर्वत्र व्यवहः रान्ति । नच कर्मत्वोप्सिततमत्वाघटितत्वे आश्रयतासंबन्धेन क्रियाजन्य फलवत्त्वरूपकमत्वविवक्षया विप्राय गां ददातीत्यादौ संप्रदानांवप्रादनिरूपकतासंबन्धन दानक्रियाजन्यस्वत्वरूपफलवत्त्वेऽपि आश्रयतासंबन्धे. न स्वत्वरूपफल वत्वाभावात् तस्य कर्मसंज्ञाया: विप्राादेशब्दोत्तरं द्वितीयापत्तश्च वारणेऽपि वृक्षात्पर्ण पतती. त्यादौ वृक्षादेराश्रयतासंवन्धन पतनक्रियाजन्य विभागरूपफलवत्त्वात् कर्मसंज्ञायाः अक्षादिपदोत्तरं द्वितीया - याश्चापत्तिोरेति वाच्यं कर्मत्व घटकफले धात्वर्थस्यापि विशेषणीयत्वात् प्रकृते पतु धातोरकर्षकत्वेन फलस्य धवर्धत्वाभावेन उतारत्त्यभावात् । अत्र फलावच्छिन्नव्यापारार्थकधातुत्वस्यैव सकर्मकधातुत्वे द्वितीयार्थ- स्थ धात्वर्थंकदेशे फलेऽन्वयापत्त्या कर्माख्यातस्थले फलस्य द्विधा भानापत्त्या च धातोः फले व्यापारे च पृ- थक् शक्तिमङ्गीकृत्य फलार्थकधातुत्वं सकर्मकधातुलामति भट्टाचार्य सार्वभौमप्रभृतयस्सिद्धान्तयन्ति अत एवं फलव्यापारयोर्धातुराश्रये तु तिङः स्मृता इति हरिकारिकापि सङ्गच्छते । एवं च जन्यतासंबन्धेन क्रियाविशि- टधात्वर्थफलाश्रयत्वं कर्मत्वमिति फालतम् । नचैवं सति प्रामस्येव चैत्रत्यापि तादृशफलाश्रयत्वात् कर्मसंज्ञासत्वे. म चैत्रो प्रामं गच्छतीतिवत् चैत्रः स्वं मच्छन्तीति प्रयोगापत्तिरिति वाच्यम् धात्वर्थे फले जन्यतासंबन्धेन क्रिया- वैशिष्टयमपहाय स्वावच्छिन्न प्रतियोगिताकभेदबत्तित्वसंबन्धेनैव क्रियावैशिष्टयस्य निवेशनीयतया तेन सं. बन्धेन क्रियाविशिष्टधात्वर्थफलाश्रयत्वस्य ग्राम एव सत्त्वेन चैने अभावानोक्तापत्तिः। ग्रामं गच्छति चैत्र इत्यत्र प्रामपदोत्तरं द्वितीयाया आघेयत्वमर्थः तस्य निरूपकतासंबन्धेन धात्वर्थे फलेऽन्वयः तस्य स्वसमानाधि- करणभेदप्रतियोगितावच्छेदकत्व संबन्धेन धात्वर्थक्रियायामन्वयः तस्या अनुकूलतासंवन्धे नाख्यातार्थकृताव- न्वयः तस्याः प्रथमान्तार्थचैत्रे आश्रयतासंबन्धेनान्वयः । तथाच ग्रामनिष्ठाधेयंतानिरूपकसंयोगरूपफल. समानाधिकरणभेदप्रतियोगितावच्छेदकक्रियानुकूलकृतिमान् चैत्र इत्याकारको बोधः । चैत्रेण गम्यते ग्राम इत्यत्र चैत्रपदार्थस्याधेयतासंबन्धेन तृतीयार्थकृतावन्वयः कृतेश्च जन्यतासंबन्धेन धात्वर्थक्रियायामन्वयः त. स्याः स्वावच्छिन्नप्रतियोगिताकभेदवद्वात्तत्वसंबन्धेन धात्वर्थसंयोगरूपफलेऽन्वयः तस्य निरूपितत्वसंवन्धेना ख्यातार्थाश्रयत्वेऽन्वयः तस्य स्वरूपसंबन्धेन प्रथमान्तार्थनामेऽन्वयः । तथाच नवृत्तिकृतिजन्यक्रियावच्छि नप्रतियोगिताकभेदवद्वृत्तिसंयोगादिरूपफलानरूपित्ताश्रयत्ववान् ग्राम इत्याकारकशाब्दबोधः । अनथैव दिशा सर्वत्र शाब्दबोध ऊह्यः । एवं कतरि कर्मणि च विहितानां तिबादिप्रेत्य यानां कर्तृत्वकर्मत्वाद्यर्थकत्वेऽपि क. तरि कृदिति सूत्रेण कर्तरि भावकर्मणोरिवधिकृत्य पठितपचो व इति सूत्रेण कर्माण च विहितानां कृत्प्रत्ययानां काद्यर्थकत्वमेव न कर्तृत्वाद्यर्थकत्वम् । तथाच सति चैत्रः पक्का तण्डुलः पक्क इत्यादौ पच्धातूतरभ्रूयमाण