पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ कारिकावली [शब्दखण्डम् त्यादौ त्वाश्रयत्वे नश्यतीत्यादौ तु प्रतियोगित्वे निरूढलक्षणा । उपमानाद्यथा शक्तिपहस्त- प्रभा. केचित्तु चक्षुर्जानातीत्यादौ व्यापारे जनकत्वे वा लक्षणास्वीकारात् जानातीत्यादावाख्यातस्याश्रयत्वलक्षणा - नियमो न संभवतीत्यत आह ।। अदीति आदिना इच्छत्ति यतत इत्यादेः परिग्रह इत्याहुः तदसत् । त. था सति मे मनः कामयते मे मनः करोतीत्यादिप्रयोगस्यापि सत्त्वेन तदनुरोधेन तत्रापि जनकत्वलक्षणाया आ. वश्यकत्वेनाश्रयत्वलक्षणानियमस्य तत्राप्यसंभवेन नियमरक्षणायादिप दामत्यवतरणिकाया असंभवात् तस्मा - दध्याहृतात्मपदघटितजानातीत्यादिप्रयोगघटकाख्यातस्यैवाश्रयत्वे निरूढलक्षणेत्यत्रैव मूलकाराभिप्रायो वाच्य इति । इदमत्रावधेयम् । तण्डुलं पचति चैत्र इत्यत्र कर्मत्वं द्वितीयार्थः। कर्मणि द्वितीयेत्यनुशासनेन कर्म- स्वार्थे द्वितीयाविधानात् कर्तुरीप्सिततमं कर्मति सूत्रेण तण्डुलादेः कर्मत्वविधानात कारकत्वेन क्रियाया उपस्थित स्वात् कर्तुः क्रियया तजन्य फलशालितयेति यावत् यदीप्सिततमं यदत्यन्ताभिलाषविषयः तत्कारक कर्मसंज्ञ स्यादिति सूत्रार्थः । अस्मिन्सूत्रे ईप्सिततमत्वानिवेशे कर्तुः क्रियाजन्य फलशालित्वं कर्मत्वामिति लब्धम् । तथाच वृक्षात्पर्ण पततीत्यत्र वृक्षपदोत्तरं द्वितीयापत्तिः वृक्षस्यापि पतनक्रियाजन्यविभागरूपफलाश्रयत्वेन कर्मसंज्ञायां कर्मणि द्वितीयति द्वीतीयाविभक्ति विधायक सूत्रस्य प्रवृत्तः । ननु तस्य कमसंज्ञावार गाय कर्तुरीप्सितं कर्मेत्यवास्तु वृक्षादेराप्सितत्याभावेनैव कर्मसंज्ञानिरासात् तस्य अपादानसंज्ञाविधायकध्रुवमपायेऽपादानमितिसूत्रण ईप्सि. तत्वाप्रतिपादनात् अपायो विश्लेषः तस्मिन्साध्ये ध्रुवमवधिभूतं कारकं अपादानसंझं स्यादिति सूत्रार्धात् । अत्र विश्लेषशब्देन विभाग उच्यते तस्मिन्साध्ये कार्य सति अवधिभूतमिति तज्जनकक्रियाशून्य तदाश्रय इत्यर्थः विभाग जनकक्रियाशून्यविभागाश्रयोऽपादानामिति फलितम् । तथाच खनिष्ठभेदप्रतियोगितावच्छेदककिया. जन्यविभागा प्रयत्वमपादानत्वमिति लब्धम् । अत्र केवलक्रियाजन्य विभागाश्रयत्वस्य पर्णेऽपि सत्वात् प. तात्पर्ण पततीति प्रयोगापत्तिः अतः क्रियायां स्वनिष्टभेदप्रतियोगितावच्छेदकत्वनितेशः । एवंच पर्णक्रियायां पर्णनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावेन तस्यापादानत्वाप्रसत्या न तादृशप्रयोगापत्तिरिति भावः । शा. ब्दबोधस्तु वृक्षादित्यत्र पञ्चम्या विभागजनकत्वं भेदप्रतियोगितावच्छेदकत्वं चार्थः तदेकदेशभूतविभागे भेदे चाधेयतासंबन्धेन प्रकृत्यर्थवादेरन्धयः विशिष्टपञ्चम्यर्थस्य धात्वर्थपतनेऽन्वयः तस्य पर्णेऽन्वय तथाच वृक्ष- त्तिविभागजनकवृक्षतिगेदप्रतियोगितावच्छेद क्रियाश्रयः पर्णमित्याकारकः । एवंच वृक्षस्येप्सितस्वे प्रमा- माभावेनैव वृक्षं पर्ण पततीति प्रयामापत्तिवारपणे कर्तुरीप्सिततमं कर्मेति सूत्रे तमन्ग्रहणं व्यमिति चेन्न तथा स- दिनकरीयम्. लक्षणा क्वचित्तथव पारः । चक्षुर्जानातीत्यादौ व्यापारे जनकत्वे वा लक्षणास्वीकाराजानातीलादाबाख्यातस्याथ. यत्व लक्षणानियमो न सम्भवतीत्यत आह ॥ आदाविति ॥ आदिना इच्छति यतत इत्यादेः संप्रहः । इद- मन बोध्यम् । तण्डुलं पचति चैत्र इत्यादी कर्मत्वं द्वितीयार्थः । तत्र तण्डुलस्याधेयतयान्वयः कर्मत्वस्य पाके पाक- स्याख्यातार्थकृतौ तस्याश्चैत्र इति तण्डुलकर्मकपाकानुकूलकृतिमांश्चैत्र इति बोधः । चैलेण पच्यते तण्डुल इत्यत्र कृ. तिस्तृतीयार्थस्तस्यामाधेयतया चैत्रादेरन्वयस्तस्याश्च धात्वर्थपाके तस्यात्मनेपदार्थफले तस्य चाश्रयतासम्बन्धेन तण्डले इति चैत्रवृतिकृतिजन्यपाकजन्यफलाश्रयस्तण्डुल इत्यन्वयबोधः । कृतां तु कर्ता कम चार्थः । चैत्रः पका रामरुद्रीयम् . संयोगानुकूलकिया गमधात्वर्थः । तदाश्रयत्वमेव रथो मच्छतीत्यादौ रथे प्रतीयते नतु तादृशक्रियानुकूला- वादिसंयुकरज्ज्वादिसंयोगवत्वमिति भावः ॥ निरूढलक्षणेति ॥ अनादितात्पर्य विषयलक्षणेत्यर्थः ॥ आ. दिनेति ॥ तथा च जानातीयत्र आख्यातस्याश्रयत्वे लक्षणानियामकाभावेऽवीच्छत्ति यतत इत्यादौ तन्निय. मो वर्तत एवेति भावः । इदंच चैत्रादिपदस्य तत्तच्छरोरावच्छिन्नात्मपरतामभ्युपगम्योकम् । चैत्रो गौर: कृशस्सच्छाय इत्यादिप्रयोगानुरोधेन यदि तेषो तत्तच्छरारपरत्वं तदाऽऽल्यातस्य लक्षणयावच्छेदकत्वार्थ- कत्वमेवेति मन्तव्यम् । इदानी शाब्दबोधप्रकारमाह ॥ कृतामिति ॥ कृत्प्रत्ययानामित्यर्थः ॥ अर्थ इति ॥ नतु कर्तृत्वं कर्मत्वं वेति शेषः । चैत्र: पतत्यादौ मास्त्वभेदान्वय बोधः। कृदर्थकर्तृत्वादेश्चैत्रादौ आश्रयतथैवान्ब.