पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । ५२१ धक एव हेतुः साध्यसाधकत्वेनापन्यस्त इत्यशक्तिविशेषोपस्थापकत्वाच विशेषः । सत्त- तिपक्षः साध्याभावव्याप्यवान पक्षः । अगृहीताप्रामाण्यासाध्यव्याण्यवत्वोपस्थितिका- - भाव टप्य : वभिन्नदातुरित्यर्थः । अनविरुद्धहरेक पवेति ॥ स्वसाध्याविरुद्धसाध्याभारव्याप्यः स्वमेवे- ति भदः । ननु अनुमति प्रतिबन्ध रूपफलमयेऽपि साध्याभावव्याप्निविशिष्टहेतुविशिष्टयक्षरूपसप्रतिपक्षविरुद्धस्व' रूपस्यैक्येऽपि हेतुभेदाभेदाभ्यां एकस्यैव सत्प्रतिपक्षत्वाविरुद्धत्व स्वीक्रियेते यदि तदा साध्यभेदादन्वयव्याप्त्या- दिभेदाच एकजातीयस्यैव नानासत्प्रतिपक्षत्वापत्तिरत आह ॥ साध्याभावत्यादि ॥ अशक्तिविशेषो. पस्थापकत्वादिति ॥ साध्याभावव्याप्यस्यैव तव साध्यव्याप्यत्व भ्रम इति स्थापनावादिन प्रति भ्रमरूपाश- तिविशंपरसूचकन्वादित्यर्थः । तथाच विरुषस्थले पुरुषनिष्टाशक्तिविशेषदोपज्ञापकत्वं सत्प्रतिपक्षे न तथेति दोष. विशेषज्ञापकत्वाशकत्वरूपफलेभेदात्तयोगेंद इति भावः । ननु सत्यतिपक्षे माध्यध्यायसाध्याभावव्याप्ययोरे. कास्मन् पक्षऽवत मानत या एक पक्ष तिवारस्यतरस्य च्या व्यत्वभ्रमाङ्गीकार आवश्यक इति भ्रमरूपाशक्ति सूच. कत्रमावश्यकर्मवासद्धेतुमात्रे पक्ष साध्या हती साध्यव्याप्यत्वस्य पक्षे हेतुमत्त्वस्येत्यादेः भ्रमसंभवेन तादृशाश- तिसूचकत्वम सहेतुमात्रस्य निरावाधमिति न तद्देदकामिति अस्वरसादाह । चेत्ति ॥ चशब्दस्यानुक्तसमुच्चायक- तया साध्य तदभावोभयानुमितिप्रतिवन्धरूपफलकत्वाभावादियों लब्धः । तथाच सत्प्रतिपक्षस्य साध्यतदभा- वोभयानामात प्रातबन्धफलकत्वात् विरुद्धस्यैकानुमितिप्रतिवन्धफलकत्वादिति फलभेदादुभयोः भेद इति भा. वः । अत एवं विश्वनाथ पञ्चाननः परस्पराभावव्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिबन्ध ः फलमिति वक्ष्यति । प्राचीन मतं व्यावहारिक सत्प्रतिपक्षलक्षणमाह ॥ अगृहीतेति ॥ साध्यध्याय वत्तापरामर्शशून्यकालेऽपरपराम- शंसन्देऽपि सत्प्रातपक्ष व्यवहाराभावात् कालीनान्तमुपस्थिातविशेषणम् । पुरुषान्तरीयतादशपरामर्शकाले पुरु. षान्तरस्यापरपरामर्शस वेऽपि तथा व्यवहाराभावात् उपस्थितौ एकात्मवृत्तित्वमगि निवेशनीयम् । तथाच एक. कालापांच्छनकात्मवृत्तिवसंबन्धेन ताइशोपस्थितिविशिष्टविषय इति पर्यवसितोऽर्थः । परामर्शद्वयसत्वेऽप्य- ध्यतराम्मन्नप्रामाणग्रह काले सत्प्रतिपक्षव्यवहाराभावात् उभयताप्रामाण्यज्ञानानास्कन्दितत्वविशेषणम् । सा- ध्य च्याप्य वत्तापरामर्श लिनेन्यत्र साध्यनिरूपतव्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न प्रकारतानि- रूपितमक्षतावच्छेदनाच्छन्नविशेष्यनाशायिनिश्चयकालीनत्यर्थ आवश्यक; अन्यथा नित्यत्वव्याप्यथावण- दिनकरीयम्. तिकूलो द्वितीयो हेतु: । ननु यदि दूधकताबी जैक्येऽनि हेतुभेदे सत्प्रतिपक्षो हेत्वैक्ये विरुद्धरूपं हेत्वाभासान्त- रमित्युच्यते तश यत्रान्वपिना हत्तन्तरण प्रतिरोधस्तन सत्प्रतिपक्षो यत्र तु व्यतिरोकिणा तत्र हेत्वाभासा- न्तरं स्यादतो भेदकान्तरमायाद ॥ साध्याभावेशि ।। वस्तुगत्या साध्यासावसाधके हेतावेच तव साध्यसाध- कत्वभ्रम इति स्थापनावादिनं प्रति ब्रमरूपाशक्तिसूचकत्वं विरुद्धस्य न स्वेवं सत्प्रतिपक्षस्येति भाव: ॥ साध्याभावव्याप्येति ॥ एवं साध्यवदन्यलव्याप्यवान् पक्षः पक्षनिष्ठौ साध्याभाव साध्यवदन्यत्वव्या- प्यारपि बोध्यौ अन्यतमत्यादिनाऽनुगमान्न विभागव्याधात: । सत्प्रतिपक्षव्यवहारौपयिकमन्येषां सत्प्रति- पक्षलक्षणमाह ॥ अगुंडीतेति ॥ नित्यन्यव्याप्यशब्दत्ववत्ताज्ञानशून्यकालीनानित्यत्वव्याप्यकृतकत्वपराम- रामरुन्द्रीयम् । पक्षः विरोधस्तु साध्यव्याप काभाव प्रतियोगी प्रकृतो हेतुरिति स्वरूपभेदो वर्तत एव तथापि यथा साधारणा- दीनां परस्पर लक्षयेऽपि दूषकताबीयर पैक्येन एकहेवाभासत्वं तघा सत्प्रतिपक्षविरोधयोरपि विरोध्यनुमि- तिसामग्र वन प्रतियन्धकतारूपदूषकताबी जैक्सादेकहे त्याभासत्वं स्यादिति भावः ॥ अन्वयिना अन्वय- पाप्तिमता ॥ यतिरेकिणा व्यतिरेकव्याप्तिमता । अशक्तीति । तथाचाशतिसूचकत्वमेव दूषकता- बीजं विरोधभिन्नामात भावः ॥ बोध्याविति ॥ नन्वेवं चतुष्टयस्यानुगतरूपाभावात्कथमेकरूपेणैषां विभाग यदि च साध्यामावोत्यापकत्वेन विभागस्तदा विरुद्धोऽप्येतन्मध्य एवान्तर्भूत इत्यत आह ॥ अन्यतमत्वे- ति ॥ आदिनैतच्चतुष्टयविषयकधीविषयतावच्छेदकधर्मवत्वपारग्रहः । सत्प्रतिपक्षव्यवहारोपयोगिनामित्य- 66