पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । त्वम् । साधारणः साध्यवदन्यवृत्तिः तेन च व्याप्तिज्ञानप्रतिबन्धः क्रियते । असाधारण: साध्यासमानाधिकरणो हेतुः तेन साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते । अन्ये तु स- पक्षावृत्तिरसाधारणः सपक्षश्च निश्चितसाध्यवान इत्थं च शब्दोऽनित्यः शब्दत्वादित्यादौ प्रभा. इदानीमायः साधारणस्तु स्यादिसादिविभागवाक्यालब्धं तावदन्यतमत्वमेवानैकान्तिकसामान्यलक्षणामिति स्फुटीकरणाय एवं साधारणेत्यायुक्तमिति ध्येयम् । मूलोलासाधारणादिलक्षणानां प्रचीनाजुमतत्वेन तेषां म. ध्ये केपांचिल्लक्षणानां नवीनमतरीत्या दुष्टत्वेन तन्मते साधारणादीनां स्वयं लक्षणमाह् ॥ साध्यवदन्यवृत्ति- रिति । एतस्य साधारणत्वं साध्यवदन्यावृत्तित्वस्य व्याप्तित्वाभिप्रायेणोक्तम् । एतज्ज्ञानं प्रत्येव तादृशसा. धारणज्ञानस्य प्रतिबन्ध त्वात्। वस्तुतः साधनसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकत्व विशिष्टसाध्य ताशात्यन्ताभाचप्रतियोगितावच्छेदकलविशिया यतावच्छेदक वा साधारणपदार्थों ज्ञेयः । तज्ज्ञानस्य सिद्धा. स्तव्याप्तघटकाव्याभिचारांशग्रहप्रतिबन्धकत्वात् ॥ साध्यसामानाधिकरण्यग्ग्रह इति ॥ व्याप्तिघटकीभू. तसाध्य सामानाधिकरण्यांशग्रह इत्यर्थः । असाधारणस्यानिसदोषत्ववादिनां मतमाह ॥ अन्ये त्विति ॥ ननु स. पक्षः पक्षभिन्नसाध्य बानेव तथाच पक्षभिनावृत्तिरसाधारण इत्यर्थः फलित एवंच पक्ष साध्यनिश्चयदशायामपि भेदस्य व्याप्य वृत्तित्वेन पक्षभिन्नत्वाभावात् कथमसाधारणस्यानित्यदोषत्वमत आह ॥ सपक्षश्चेति । अत्रैत- न्मते हेतोसपक्षावृत्तित्वज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकत्वाभावात्पक्षधर्मताज्ञान प्रतिवन्धकत्वाभावादनुमितिप्र- तिबन्धकरवामाधाच हेतुनिष्टसपक्षावृत्तित्वस्य न हेत्वाभासत्वं परन्तु हेतोम्सपक्षावृत्तित्वज्ञाने सपक्षवृत्तित्व. घटितपशरूपोपपन्नत्वेन लिङ्गस्थ पञ्चावयबचाक्यात बोधासंभवेन मानसपरामर्शासंभवात् परस्यानुमितिन संभवतीति सपक्षवृत्तित्वज्ञानविषटकतया उपाधैिव कुषकत्वमित्याहुरित्यनेनास्वरसस्रसूचितः । केचित्तु एतन्मते साधारणादित्रयाणां एक हेत्वामासत्वानुपपत्तिरस्वरसवीजमित्याहुः तदसत् एतन्मते निरुक्तासाधारणस्य हेत्वा. दिनकरीयम्. वः । हेत्वाभासलक्षणमुक्त्वा मूले वक्ष्यमाणेष्वनैकान्तिकादिलक्षणेषु क्वचिदोष हृदि निधाय स्वयम. नैकान्तिकादीनां लक्षणान्याह ॥ एवमिति ॥ साधारपादीत्यादिना असाधारणानुपसंहारिणोः प- रिग्रहः । नन्वेतस्यानुमितितत्करणज्ञानान्यतविरोधिज्ञानविषयवाभावात् कथं हेत्वाभासत्वमित्यतो दूषक- ताबीजमाह ॥ तेन चेति ॥ एवमग्रेऽपि || क्रियत इति । व्याप्तिघटकाव्यभिचारांशे व्यभिचारज्ञानस्य प्रतिबन्धकत्वादिति भावः ॥ प्रतिबध्यत इति ॥ च्याप्तिघटकीभूत सामानाधिकरण्यग्रहः प्रतिवध्यत इत्यर्थः । एवं च साधारणासाधारणानुपसंहारिणां व्यानिज्ञानप्रतिबन्धकतारूपदृषकताबीजैक्येनैकहेत्वाभास- स्वमुपपद्यते साधारणेनाव्यभिचारग्रहस्यासाधारणेन सागानाधिकरण्यग्रहस्यानुपसंहारिणा च व्यतिरेकव्याप्ति- प्रहस्य प्रतिबन्धादिति भावः । प्राचीनमतमाह ॥ अन्ये स्विति ॥ पक्षे साध्यसन्देहदशायामेवासाधार- णस्य हेत्वाभासता न तु निश्चयदशायां तदा पक्षस्यैव सपक्षत्वेन निश्चितसाध्यवद्वयावृत्तत्वाभावादित्यनित्य- दोषत्वं तस्येत्याह । इत्थं चेति ॥ असाधारण्यघटकसपक्षत्वस्थ निश्चयघटितत्वेत्यर्थः ॥ ॥ तत्र निश्चितसा. रामरदीयम् . भिचारादौ दोषव्यवहारविरहाद्विशिष्टान्तराघटितत्वं नोपादेयमेव । नन्छे तादृश सामान्यलक्षणस्य क्वचिद्दोष- द्वयसाधारण्येन क्वचिद्दोषत्रयसाभारण्येन च हेत्वाभासानां पञ्चधा विभागोऽसङ्गत इत्यत आह ॥ वायुरि- त्यादि ॥ तथा च तत्तत्स्थलीयदोषसामान्य लक्षणमाभिप्रेत्यैव पञ्चधा विभागकरणमिति भावः ॥ क्वचि. दिति ॥ यस्सपक्षे विपक्षे चेत्यत्र सपक्षवृत्तित्वनिवेशनमनर्थक विरुदस्यानैकान्तिकत्ये इष्टापत्तेः धर्मिण ए- कत्वेऽपि विशेषणभेदेन विशिष्टस्य प्रतिबन्धकज्ञाने विषयितया सार्यविरहेण विभागोफ्पत्तिरिति भावः ॥ व्याप्तिघटकाव्यभिचारांश इति । इद्वञ्च साध्यवदन्यावृत्तित्वे सति साध्य सामानाधिकरण्यं व्याप्तिरि- त्यभिप्रायेण व्यापकसामानाधिकरण्यस्थ व्याप्तित्वे तु स्वसमानाधिकरणाभावप्रतियोगितावच्छेदक एव सा.