पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । अथ रामद्रीयम् . तादृशविषयितायाः प्रतिबन्धकतातिरिक्तवृत्तित्वादसम्भव इति चेदत्र केचित् यद्रूपावच्छिन्न प्रकारतानिरूपि. तयद्रूपावच्छिन्नविशेष्यतानिरूपकत्वमनुमितिप्रतियन्धकतानतिरिक्तवृत्ति तद्रूपवाटिछन्नविशिष्टतदूपावच्छिन्नो दोष इत्यर्थे तात्पर्मात् वह्नयभावत्वावच्छि प्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यतानिरूपकत्वस्यानुमितिप्रति- बन्धकतानतिरिक्तवृत्तित्वाद्भवति वयभावत्वावच्छिन्नविशिष्टो ह्रदत्वावच्छिन्नो दोष इत्याहुः। तदसत तथास- ति घटो न दव्यमित्यनुमितिप्रतिबन्धकीभूनघटो व्यमिति निश्चयविषय शुद्धद्रव्यत्वविशिष्टघटादावव्याप्तिप्रस- जात् यद्रूपावच्छिन्नप्रकारतात्वेन द्रव्यत्वप्रकारताया उपादातुमशक्यत्वात्तस्या निरवच्छिन्नत्वात् । परेतु यद्रूपपदे. नवयभावधर्मितावच्छेदकतापन दत्वादिकमेव प्राहाम् । धर्मितावच्छेदकतापन्नहदन्वावच्छिन्नत्वं च स्ववि. षयितायां धर्मितावच्छदकतानिरूपिताम्वनिरूपकतावच्छेदकताकत्वं हृदो बयभाववानिति ज्ञानीयविर्षायतानि- रूपकतावच्छेदकतैव वयभावर्मितावच्छेदकतानिरूपिता एकनिष्ठकज्ञानीयप्रकारताविशेष्यतयोर्भ दवादिमते निरूप्यनिरूपकभाववत् धर्मितावच्छेदकत्ववियित्तानिरूपकतावच्छदकतयोरपि निरूप्यनिरूपकभावोऽभ्युपे. अते ह्रदत्वावच्छिन्नविशेष्यकवयभावप्रकारकज्ञान एव वह्नयमावर्मितावच्छेदकतापन्नहदत्वावच्छिन्नविषयक त्वं प्रतीत्यनुरोधादिति वदन्ति । केचित्तु वयभावह्नदत्वोभयप्रकारकज्ञानस्य समूहालम्बनतया तत्र प्रकारतामे- देन विशेष्यताया भिन्नत्वन न तत्रोभयप्रकारतानिरूपितविशेष्यतानिरूपकत्वं वलयभावधर्मितावच्छेदककज्ञानी. यविषयितावारणाय प्रकृतानुमित्यनिरूपित प्रतिबन्धकतानवच्छेदकत्वेन विशेषणीया यद्रूपावच्छिन्नविविषयि- ता उत्कज्ञाने उभयप्रकारतानिरूपितकविशेष्यतासत्त्वेऽपि तस्या वह्नयभाववान् हद इति ज्ञाननिरूपितप्रकृतानु- मित्यनिरूपितप्रतिबन्धकतावच्छेदकत्वात्तामादाय नासम्भव इत्याहुः । तदप्यस । । वयभावबद्भदादिविष- पिताया अपि दो ने वह्नयभाववानित्यादिज्ञाननिरूपितप्रतिबन्धकतायामवच्छेदकत्वेनासम्भवप्रसङ्गात् ॥ प्रतिवध्यताभेदेन प्रतिबन्धकताभेदादिति ॥ जातित्वेन द्रदत्वावगाहि जातिम्रान्वह्नयभाववा. नित्यप्रतिबन्धकज्ञानेऽपि य द्रूपावच्छिन्नविषायतासत्त्वेनासंभवापत्त्या यद्रूपावच्छिन्नविषयकत्वसमानाधिकर- णाभावप्रतियोगितावच्छेदकं यद्यद्रूपावच्छिन्नावेषयित्तात्वं तत्तद्रूपावच्छिन्नविषयिताशून्यज्ञानीयत्येन विशेषणी- या यद्रूपावच्छिन्नविषयिता एवं च तादृशज्ञानीययद्रूपावच्छिन्नविषयिता स्वरूपसंबन्धरूपावच्छेदकतावती तद्रूपावच्छिन्नो दोष इत्युक्तथैव सामञ्जस्ये व्यर्थमनतिरिक्तवृत्तित्वरूपावच्छेदकत्वानुधावनं ह्रदत्वावच्छिन्नवि- पयिताशून्यज्ञानीयवहश्भावविषयकत्वस्य प्रतिबन्धकतानवच्छेदकत्वेनैकदेशातिव्याप्तेरयोगादिति चेन्न । संयोगः संयोगवानिति बाधभ्रमविषयसंयोगत्वविशिष्टेऽतिव्याप्तेदुर्वारत्वात् तत्र संयोगत्वाद्यवच्छिन्नविषयि- तानां संयोगत्वविशिष्टविषयकत्वव्यापकत्वात् संयोगवत्संयोगाप्रसिद्धया त दवच्छिन्नवियिताया यद्रूपावच्छि- अविषयितात्वेन प्रहीतुमनक्यत्वात् । न च संग्रोगावच्छिन्नैव विषयिता संयोगत्वाविशिष्टविषयकत्वाव्यापि- का तनास्ति संयोगवतस्तत्र विषयत्वेऽपि संयोगनिष्ठविषयितानिरूपकतायां व्यधिकरणीभूय संयोगस्यावच्छे. दकत्वादिति वाच्यम् । संयोगत्वेन संयोगप्रकारकोक्तभ्रमे तस्याप्यभावात् । अथैवमप्यभावत्वेन ह्रदत्वावणा- हिन्यामभाववान् वह्नयभाववानिति बुद्धावपि वह्नयभावहदत्योभयावच्छिन्नविषयितासत्त्वेन तत्र च यद्यद्रूपा. वच्छिन्नविषयितात्वमुक्तोभयावच्छिन्नविषयितासमानाधिकरणाभाव प्रतियोगतावच्छेदकं तत्तद्रूपावच्छिन्नवि- पयिताशून्यत्वमध्यक्षतमेव अभावत्वावच्छिन्नविषयितात्वस्यातथात्वात्तादृशबुद्धेरनुमित्यप्रतिबन्धकत्वाचास- म्भवो दुरि इति मैवम् । यत्सम्वन्धावच्छिन्नय पावच्छिन्नविषयितात्वं तादृशाभावप्रतियोगितावच्छेदक- तत्सम्बन्धावच्छिन्नतद्रूपावच्छिन्नविषयिताशून्यत्वस्य ज्ञानाविशेषणत्वेन विवक्षणीयत्वात् उकज्ञानस्य च त- थाविधसमवायसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविषयितावदेन वारणसम्भवात् । न चैवमपि यत्र तत्तद्वय. क्तित्वेन ह्रदादेः पक्षता तत्ताभावत्वेन तद्वयक्तित्वावगाह्मप्रतिबन्धकज्ञानवारणमशक्यमेवेति वाच्यम् । त. भ्यक्तित्वस्य जात्यतिरिक्षय स्वरूपतो भानासम्भवेन तद्वयक्तीतरावृत्तित्वेनैव तस्य पक्षतावच्छेदकताया वक्तव्यतयाऽभावत्वेन तत्तद्वयक्तित्वावगाहिज्ञानस्य य द्रूपावच्छिन्नाविषयकत्वात् । यदि चानवस्थाभयेन त द्वधकित्वं जात्यातरिकमपि स्वरूपतो भासत इत्येवाङ्गीकरणीयं गत्यन्तराभावादिति विभाव्यते तदा स्वनि-