पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुंतविली-प्रभा-दिनकरीय-रामकद्रीयसमन्विता । वाच्यं तत्तद्वह्नयादेरप्युभयाभावसत्त्वादेकसत्त्वेऽपि द्वयं नास्तीति प्रतीते: गुणवा- न् द्रव्यत्वादित्यादावव्याप्तिश्च । तथापि प्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदक तवच्छिन्नसामानाधिकरण्यं व्याप्तिरिति वाच्यम् । ननु रूपत्वव्याप्य जातिमत्त्वान् पृ. थिवीत्वादित्यादी साध्यतावच्छेदिका रूपत्वव्याप्यजातयस्तासां च शुक्लत्वादिजातीनां नील- प्रभा. यतया वाहिनिष्ठतद्यक्तिस्वावच्छिन्नाभावस्य प्रतियोगितावच्छेदकतायाः तयक्तित्वनिष्ठाया: स्वरूपसंबन्धाव- च्छिन्नत्वेन साध्यतावच्छेदकताघटकसमवायसंबधावच्छिन्नत्वाभावेन न तधकित्वावच्छिन्नप्रतियोगिताका- भावमादायाव्याप्तिप्रसक्तिः । तथापि महानसीयवाहित्वावच्छिन्न प्रतियोगिताकाभावमादायाव्याप्टौ तास- अन्धतात्पर्यात् महानसीयवाहत्वनिष्ठावच्छेदकतायाः तादृशसभवायसंवन्धावच्छिन्नत्वान्महानसीयत्वादेरपि म. हानसायनुयोगिकसंयोगरूपत्वात् । ननु हेतुसमानाधिकरणाभावीयप्रतियोगितायां वैशिष्टयव्यासज्यवृतिध- मानवच्छिन्नत्वस्य विशेषणान्नोक्ताभावमादायाव्याप्तिरत आह || गुणवानित्यादि ॥ तथाच द्रव्यत्वस्य ए. कव्यक्तितया समानाधिकरणयोरेव व्याप्तिरित्युक्तावपि सर्वेषां गुणानां साधनसमानाधिकरणत्वेन रूपत्वाश- वच्छिन्न प्रतियोगितायाश्च वैशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्नत्वेन च तत्राव्याप्तिरिति भावः । अत्रैतत्कल्पे हेत्वधिकरणकिंचियक्तिनिष्ठाभावीयवैशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताशून्यसाध्यसामानाधिकर.. ण्यं व्याप्तिरित्युक्तो न कोऽपि दोषः । उक्तस्थले सर्वेषां गुणानां अधिकरणद्वयान्तर्भावेन तादृशप्रतियोगि. तावत्वेऽपि किंचियक्ति शब्दस्य स्वाभिमतैकव्यक्त्यर्थकतया हेत्वधिकरणीभूतैतत्पटव्यक्तिनिष्ठाभावीयवैशि- ध्यव्यासज्यवृत्तिधर्मानवच्छिन्न प्रतियोगित्वमेतत्पटव्यक्तिभिन्नसमवेतगुणेष्वेव प्रसिद्धम्। तच्छ्न्यं च एतत्पट- व्यक्तिसमवेतरूपादिकमेव साध्यं प्रसिद्धमिति तत्राव्याप्तेरभावात् तत्राव्याप्तिवारणायानवच्छेदकत्वगर्भल- क्षणकरणं यद्यप्ययुकं तथापि व्यधिकरणयोरपि व्यायव्यापकभावाभिप्राय कनिष्कृष्ट कल्पे वह्निमान् धूमात् दिनकरीयम्. रिकोभयाभावे मानाभाव इत्यत आह ॥ एकसत्त्वेऽपीति ॥ इदमुपलक्षणं विशिष्टाभावमादायाव्याप्तिरि. स्थापि बोध्यम् । ननु वैशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेनाभावविशेषणानाध्याप्तिरत आह ।। गुणवानिति । अत्र हेतोरेकव्यक्तितया समानाधिकरणयोरेव व्याप्तिरित्युक्तावपि न निस्तार इति भावः। एतद्रूपवानेतद्रसादित्यादौ लक्षणसत्त्वादसम्भवाभावादाह ॥ अव्याप्तिश्चेति ॥ इति वाच्यमिति ॥ गु- रामरुद्रीयम् वः ॥ अतिरिक्तोमयाभाव इति ॥ प्रत्येकाभावातिरिक्कोमयाभाव इत्यर्थः । तथा च वह्नि- सत्त्वेऽपि बघिटोभयं नास्तीति प्रतीत्या. नाभावद्वयं तादृशप्रतीतिविषयः । अपित्वतिरिकाभाव ए- वेति भवत्येवाव्याप्तिरिति भावः ॥ विशिष्टाभावमिति ॥ महानसीयत्वविशिष्ट वयभावमित्यर्थः । ननु वैशिष्टधव्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकाभावनिवेशेऽपि वह्निमान् धूमादित्यत्रैव तत्तद्वय- त्यभावमादायाव्याप्तिसम्मने स्थलान्तरेऽग्याप्तिप्रदर्शनं किमर्थमित्याशङ्को निरस्यन्नाह ॥ अत्रेति ॥ अथ प्रतियोगितानवच्छेदकसाध्यतावच्छेदकमित्युकावपि नाव्यातिपरिहारः हेत्वधिकरणपर्वतादौ महा- नसीयवहयभावादिसत्त्वेन तत्प्रतियोगितायां महानसीयत्वादिसहितस्य वहित्वादेरवच्छेदकत्वात् । न चानवच्छेदकत्वमवच्छेदकतापर्याप्त्यनधिकरणत्वं अवच्छेदकतापर्याप्तिश्चोभयस्मिन् न तु प्रत्येकमतो नाव्याप्तिरिति वाच्यम् । प्रत्येकावृत्तेरुभयवृत्तित्वासम्भवेनोभयोरवच्छेदकतापर्याप्त्यधिक रणत्वे प्रत्येकत्य तथावस्यावश्यकत्वात् । न च प्रत्येकमवच्छेदकतासरेवऽप्यवच्छेदकतायाः व्यासस्यत्तित्वेन प्रत्येक मुभयभेदवत्पर्याप्तिसम्बन्धेनावच्छेदकत्वावच्छिन्नभेदों वलित्वे अक्षत एवेति वाच्यम् । तथासति महानसीय- वहिमान् धूमादित्यादौ महानसीयवह्नयभावप्रतियोगितावच्छेदकानच्छिन्नप्रतियोगिताकभेदस्य प्रत्येकं महान- सीयत्ववाहित्वयोस्थत्त्वेनातिव्याप्तिप्रसङ्गादिति चेन्मैवम् । हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकताप-