पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली -- तथाच आसत्तिः प्रत्यासत्तिरित्यर्थः । तथा च सामान्यलक्षण इत्यत्र लक्षणशब्दस्य विषयोऽर्थः लेन सामान्यविषयकं ज्ञानं प्रत्यासत्तिरित्यर्थों लभ्यते । ननु चक्षुःसंयोगादिकं विनापि प्रमा. किंतु सामान्य ज्ञानमिति योजना यथाश्रुते सामान्यस्य प्रत्यारात्तित्वनिराकरण एव उक्तदोषाणां उपयोगित्लेन हा. नस्य प्रत्यासत्तित्वे अनुप्रयोगात् असाहत्यापत्तः अव्यवधानरूपासत्तेः प्रकृतानुपयोगित्वान्मूलस्थासत्तिपदस्या र्थमाह । मुक्तावल्या प्रत्यासत्तिरित्यर्थ इति ॥ सामान्यज्ञानस्य सामान्यलक्षणापदार्थत्वमुपपादयितुं लक्षणापदार्थमाह ॥ तथाचेति । सामान्य लक्षण इत्यत्रेति ॥ घटकत्वं राप्तम्यर्थः । तस्य लक्षणशब्देऽन्वयः । तथाच सामान्य लक्षण इति वाक्यघट कलक्षणशब्दस्य विषयोऽर्थः फलितः ॥ तेनेति ॥ लक्षणशब्दस्य विषयार्थकत्येनेत्यर्थः ॥ सामान्यविषयकं ज्ञानमित्यादि ॥ निर्वि. कल्पकसाधारणं स्मृति साधारणं च सामान्य विषयकज्ञानत्वं प्रत्यासत्तितावच्छेदकमियर्थः निर्विकल्पकोत्तरं स्मरणोत्तरं च सामान्यलक्षणा जन्य ज्ञानमेव तन्मते इष्टमिति भावः । अत्र सम- वायसंवन्धेन तमाश्रययाचद्यक्तिविषयक प्रत्यक्षत्वावच्छिन्नं प्रति समवाय संबन्धन तद्धर्मविषयकज्ञानत्वे- न कारणमिति कार्यकारणभावः । अथवा सामान्यविषयक ज्ञानमिति स्वविषयसामान्यवत्वसंबन्धेन ज्ञान वावच्छिन्नं प्रत्यासत्तिरित्यर्थः । एवंच स्वीयप्रकार ताश्रयतद्धर्मवत्व संबन्धन प्रत्यक्षत्वावच्छिन्नं प्र- ति स्वीयविषयताश्रयतद्धर्मवत्वसंवन्धेन ज्ञानत्वावच्छिन्न प्रयासत्तिविधया कारणमित्यर्थः फलितः । ननै. तत्पक्ष चत्रस्य घटत्वज्ञान दशायां मैत्रभ्य स्वीयप्रकारतानयघटत्ववत्वसंबन्धेन प्रत्यक्षापत्तिवारणाय ता- दृशसंबन्धेन तत्पुरुषायाप्रत्यक्षायावच्छिन्नं प्रति स्वनिरूपितविपाताश्रयघटन्वतत्त्वसंबन्धेन तत्पुरुषीय ज्ञानत्वेन हेतुत्वस्य वाच्यतया पुरुषभेदेवानन्तकार्यकारणभावापत्तिरिति वाच्यम् । आत्मनिष्ठप्रत्यास त्या कार्यकारण. भावाभिप्रायकपक्षे यावयक्तिविषयकत्वत्य कार्यतावच्छेदककोटिप्रवेशेन सामान्यविषयकत्वस्य कारणताय - च्छेदककोटिप्रवेशेन च विषयभेदेन कार्यकारणभावस्यावश्यकतया विषयापेक्षया पुरुषाणामल्यत्वेन पुरुषभेदेनानन्तकार्यकारणभावाभिप्राय द्वितीय कल्पस्यैव युक्तवादित्यास्तां विस्तरः । ननु मूले तदि. न्दिरजेत्यायसहतं मनःकरणकघटत्यप्रकारकराकलपटविशेष्यक प्रत्यक्षस्य मनःकरणकघटत्वप्रकारतानिरू- पितयत्किधिहटनिष्टलौकिकाविनेगताशालि पत्यक्षाप्रमिहया नत्यामरगाः मुनरामप्रगिद्धत्वात् अनुपपत्ते. रित्याक्षे तादृशमूलम्य बाहरिन्द्रियकरणकमामान्य लक्षणाजन्मजन एवोगासामग्या उपयोगित्वपरत्वम्वी. कारण वारयितुं मूले इन्द्रियशब्दस्य मनस्त्वाम्गनिद्रयविभाजकोषाध्यच्छिन्नपरत्वं स्वीकृत्य विशि- दिनकरीयम्, न च तत्र स्वस मयायि समया यादिसम्बन्धन घटत्वादेरेवासत्तितया पूर्वोक्तदोषोऽपि न सम्भवतीति वाच्यम् । स्वसमवाथिसमयायादिना घटत्वं कपालादौ यदा न ज्ञातं किं तु तद्धट एव समवायादिना ज्ञानं तदुत्तरमपि तवटाश्रयपालादीनां ज्ञानस्य सर्वानुभवसिद्धस्य घटत्वप्रत्यासत्या उपपादनासम्भवात् । एवं ज्ञापमानसामान्यस्य प्रत्यासत्तित्वे चैत्री यज्ञानविषयसामान्य प्रत्यासत्या मैत्रस्य तदाश्चय प्रत्यक्षापत्तिभि- या तत्पुरुषीयायनिवेशस्यावश्यकतया गौरवं ज्ञानस्य प्रत्यासंतित्वे तु पुरुषनिष्ठप्रत्यासत्त्या हेतुत्वान्न तत्पुरु- घीयत्वनिवेश इति लाघवमित्यपि योध्यम् ॥ तेन सामान्यविषयकज्ञानमिति ॥ इन्द्रियसम्बद्धविशेष्य. के सामान्य ज्ञानमित्यर्थः यदा सामान्यविषयकं ज्ञानमित्यर्थः । सामान्यविषयकज्ञानत्वं प्रत्यासात्तता- वच्छेदकामति यावत् । तथा चात्र कल्पे इन्द्रियसम्बद्धविशेष्यकत्यप्रकारकत्वतदिन्द्रियजस्यत्वानि ज्ञानस्य विशेषणानि नोपादेयानि । पूर्वगते तु वहिरिन्द्रियजन्यवादोनवेशेन इन्द्रियभेदेन कार्यकारण- रामरुद्रीयम्. पत्तेरिति भावः । ननु तद्धटवान् तद्वयक्तिमान्वा कपाल इति ज्ञानस्य कपालांचे घटत्वप्रकारकत्वस्य प्रत्यक्षा. सिद्धत्वेऽपि उत्तरकालीनकार्यानुरोधेन तत्र तदनुमेयमित्यस्वरसा सामान्य प्रत्यासत्तित्वपक्षे तत्पुरुषीयनिवेश- प्रयुक्तगौरवमाह ॥ एचमिति ॥ पुरुषनिष्ठ प्रत्यासत्या | रामवायेन ॥ इन्द्रियसम्बद्धेति ॥ नन्वे -