पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । शब्देतरोतगुणः संयोगादिश्चक्षुरादावष्यस्त्यतो विशेषति । कालादिवारणाय विशेष्यदलम् । इन्द्रियावयवविषयसंयोगस्यापि प्राचा मते प्रत्यक्षजनकत्वादिन्द्रियावयचारणाय बीनमते कालादौ रूपाभावप्रत्यक्षे सन्निकर्षवट कतया कारणीभूतचक्षुःसंयोगाश्रयस्य काला- देवारणाय मन:पदम् । ज्ञानकारणमित्यपि तद्वारणाय । करणमिति ।। असाधारणं का- प्रमा. अत्र प्राञ्चः कारणतया देतरोद्भूतविशेषगुणास्ताचदन्यतमत्वावच्छिन्नविच्छेदकताकप्रतियोगिताकभेदवत्वस्य सत्यन्तदळतात्पर्या- थतया नोक्कातिव्याप्तिरित्याहुः । अन्येतु उद्भूतरूपरसगन्धस्पशान्यतमत्वावच्छिन्नावच्छेदकत्ताकप्र- तियोगिकभेद आत्मत्वावच्छिन्न प्रतियोगिताकोद एतदुभयवत्वस्य सत्यन्तदळतात्पर्यार्थतया नोक्ता- तिव्याप्तिरिति प्राहु: । अस्मद्गुरुचरणास्तु उद्तपर्शत्वावच्छिन्नावच्छेदकताकप्रतियोगिताकभेद-आ- स्मत्वावच्छिन्नप्रतियोगिताकभेद-उभयवत्वस्व सत्यन्तदतात्पयथितया नोक्तातिव्याप्तिन वा गौ. रवामिति . व्याचकः ॥ विशेष्यदळमिति ॥ ननु तथापि कालमानस्संयोगस्यापि कालो पाधिविधया ज्ञानकारपत्वेन कालादौ विशिष्टलक्षणसत्त्वात् अतिव्याप्तिस्तदवस्थेति चेत् ज्ञानकारणत्वं कालिकसंवन्याचवच्छिन्नज्ञानानंष्टकार्यतानिरूपितकारणत्वरूपं लक्षणय- टकनिति कालादिमनस्संयोग तादृशकारणस्वाभावान् न कालादी अतिव्याप्तिरित्याहुः । अन्न ज्ञानकारगर ज्ञाननिष्ठप्रत्यक्षप्रामातविभाजकोषाध्यवच्छिन्नकार्यतानिमितकारणत्वरूप लक्षाघटक अतः कालादिमनस्सं. शोगस्य तादृशकारणत्वाभावात् न तत्रातिव्याप्तिः । एवंच चर्मरुधिरादिमनस्संयोगस्ये जन्यज्ञान- सामान्य कारणत्वेऽपि विवक्षितकारणत्वागावात् तदाश्रये वाध्याप्त्यप्रसक्या सत्यन्तदळे न निवेशनीयम् । आलोकसंयोगस्थ चक्षुएं प्रति आलोकसंयोगानयत्वमादायाला तिव्याप्तिवारणाय चरमदळे मनःपदमावश्यकमिति ध्येयम् । अथवा ज्ञानकारणमनस्संयोगाश्रयत्वमित्यस्य ज्ञाननिष्टकार्य- तानिरूपितव्यापारसंवन्धावच्छिन्न कारणत्वमर्थः । एवंच कालादेव्यापार संवन्धावच्छिन्न कारणत्वाभावादेवा- रिव्यातिवारणे मनःपदं व्यर्थम् । नच प्राचां मते इन्द्रियावयवानामपि चाक्षुषं प्रति संयोगेन कार- शतया इन्द्रियावयवेऽतिच्याप्तिवारणाय गनःपदं सार्थकमिति वाच्यं । तेषां मते चाक्षुपं प्रति इ. न्द्रियावयवानां जन संबन्धेन कारणत्ये मानाभावात् अन्यथा इन्द्रियवदिन्द्रियावयवानामपि प्रत्यक्षप्र- माणलापत्तेः । अत एव आलोकसंयोगवत्संयोगसंबन्धनालोकस्यापि चाभु प्रति हेतुतया निरुता. कारणत्वसत्त्वेन प्रभारवरूपालाक गुरुचरणपार कृतसमान्तदासत्वेन तत्रातिमाप्तिरिति कश्चिदुक्त पारतं चाक्षुष प्रति तेन संबन्धन प्रभाया: कारणत्वेऽपि ताशसंयोगस्य न व्यापार संयोगस्य व्या-- पारत्वे तु तेन संबन्धन प्रभायाः न कारणवं अन्यथा तस्याः प्रत्यक्षममाणत्वापरीः तस्मात् ज्ञाननिष्टप्रत्यक्षप्रमितिविभाजकोपाध्यवच्छिन्न कार्यतानि पित्तकार पताश्रयमनस्मयोगवत्वं ज्ञाननिष्ठ कार्यता- निरूपितव्यापारसंवन्धावच्छिन्न कारणत्वं लाइशकारण ताबद्वृत्तीन्द्रियविभाजकधर्मवत्त्वं प्राणादिमनोन्तान्य-. तमत्वं वा सत्यन्त दलाघटितं मनःपदार्थांघटितं लघुरूपमिन्द्रियसामान्य लक्षणमेव निटमिति प्र तिभाति । नगु गूले इन्द्रियं करणं मतमित्यल फलायोगव्यवच्छिन्नकारणस्यैव करणपदार्थत्वे इन्द्रियस्या- तादृशत्वेनासतिः अतः प्राचीनाभिमतकरणपदार्थमाह ॥ मुक्तावल्यां असाधारणमिति ॥ ननु दिनकरीयम्. शकूटस्थ कारणतावच्छेदकत्वमिति नोकदोष इति भावः । इन्द्रियावयववारणायेति मनःपमित्यनेनान्धित- म । नवीनमते मनःपदप्रयोजनमाह ॥ कालादाविति ॥ समवायेन घटावभावादीनां काले सत्त्वेऽपि न रामरुद्रीयम्. श्याप्तिदानसम्भवामिकात्वमवसेयम् ॥ नोक्तदोष इत्तीति ॥ एकत्रावृत्तित्वप्रयुक्त कारणत्वानुपप तिरूपदोप इत्यर्थः । इन्द्रियावयवेति ॥ इन्द्रियावयवार्थावगवयोः संयोगस्यापि प्राची मते