पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । ४२५ द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् । स्वशे योग इति ।। त्वङ्मनस्संयोगो ज्ञानसामान्य कारणमित्यर्थः । किं तत्र प्रमाणं सुषुमिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा माना जननमिति । ननु प्रा. रिति । अत्र प्रभोपादानं दृष्टान्तग्रहण थम् ।। एकत्यमिति !! एकवादिकमित्यर्थः । आदिना परिमामा. दिपरिग्रहः ॥ गृह्यत एवेति । तथाच वायुगतसलवादिस्पार्शने इष्टापत्या तादृशवायोः पाशनाङ्गीकार बाधकामाव इति भावः ॥ कचिदिति !! प्रभयो य्वोश्च विलक्षगसंयोगाभावस्थल इत्यर्थः । तथाच ता. शसंयोगाभावस्थले अस्मिन् गृहे एका प्रभा अन्यस्मिन्गृहे एका प्रभा अयमेको वायुः अयमेको बायुः इत्याकारकापेक्षावुद्धिसंभवात्तेन द्विरवोत्पत्त्या द्वित्व प्रत्यक्षमपि संभवति तादृशविलक्षणसंयोगसत्त्वे तु तादृश- संबन्धरूपदोषवशात् निस्कतापेक्षाबुद्धय संभवात् द्वित्वाअनुत्पत्त्या तत्प्रत्यक्षासंभवादिति समुदितग्रन्थतात्प र्यार्थ इति भावः । अत्र प्रभायाः प्रत्यक्षत्वस्य उभयमतसिद्धत्वात् दूव्यवृत्तिलौकिकविषयतासंबन्धेन मान- सान्य प्रत्यक्षं प्रति उद्भूतत्पर्शस्य निणीतञ्चभिचारकरन न हेतुत्वं वायोः प्रत्यक्षत्वस्य उभयवाद्यसम्मतत्वेन मध्यस्थस्य सन्देहविषय तथा तत्सन्देहाधीनव्यभिचारसंशयविषयत्वेन उतरूपस्य सन्दिग्धव्यभिचारकत्वात् ईदृशव्यभिचारसंशयस्य कारणताग्रहप्रतिबन्धकत्वेऽपि उद्धृतरूपत्वेन कारणत्वे लाघवमिति लाघवज्ञानस्यो- तेजकतया उत्तेजकाभावविशिष्टतादृशसंशयरूपप्रतिबन्धकाभावेन उद्भूतरूपस्य कारणताग्रहसंभवः । उद्धृत- स्पर्शस्य तु व्यभिचारनिर्णयवत्वेन तत्र लाघवज्ञानस्यानुत्तजकतया कारणताग्रहो न संभवतीति अमाचं हृदि नि- घायाहुरित्युक्तमिति ध्येयम् ॥ ५६ ।। ज्ञानसामान्य इति ॥ जन्यज्ञानसामान्य इत्यर्थः । ज्ञानाजननमित्यत्र प्रमाणमित्यनुषज्यते । चक्षुरादिनेत्या. दिनकरीयम्. रणत्वमुचितम् । नच वायुगत प्रत्यक्षतासन्देहाधीनव्यभिचारसन्देहस्य प्रतिबन्धकस्य सत्त्वात्कथं कारणतान- ह इति वाच्यम् । लाघवतकीभावविशिष्टस्यैव व्यभिचारसन्देहस्य प्रतिवन्धकतया प्रकृते पूर्वोक्तलाधवतकस्य सत्त्वेन तदभावविशिष्टव्यभिचारसन्देहाभावस्य सत्त्वात् । यच्चोकं प्रभाया अप्रत्यक्षे त्विष्टापत्तिरित्येव किं न स्यादिति तदपि न उपरिदेशे विहङ्गम इत्यत्र प्रभामण्डलस्यैवोपरिदेशतया तत्प्रत्यक्ष विनोपरिदेशे विह. नम इति प्रत्यक्षानुपपत्तेरित्यादिकमिति ।। ५६ ॥ ज्ञानसामान्ये । अन्यज्ञानराामान्ये ॥ ज्ञानाजन नमिति ॥ प्रमाणमित्यनुषज्यते । चक्षुरादिने. रामरुद्रीयम्. सहितं महत्त्वमतो नानुपपत्तिः इत्थं च पूर्वोक्के वायुस्पार्शनानौचित्ये अन्यथेत्यादिनोक्तस्य वायुगतसङ्ख्या- परिमाणप्रत्यक्षापादनस्यैव बीजता बोध्या ॥ तद्रहश्चेति ॥ परिमाणग्रहश्चेत्यर्थः ॥ मूर्तप्रत्यक्ष इति ॥ इन्द्रियत्वस्यातिगुरुतया बहिरिन्द्रियजन्यत्वपरित्यागः कृतः ॥ उक्तलाघवेति ॥ मूर्तप्रत्यक्षाभावे रूपस्स- शंयोरभावद्वयस्य प्रयोजकताकल्पनमपेक्ष्य एकस्य रूपाभावस्य तथावे लाघवमित्यनेनोक्तलाघवेत्यर्थः । न- न्चेकपाभावस्य तथात्वेऽपि लाघवानपायात् स्पर्शस्यैव कारणता लाघवात् सिध्यतामित्यत आह ॥ य. चोक्तमिति ॥ उपरिदेशे विहङ्गम इतीति ॥ एतच्च प्रात्यक्षिकप्रतीत्यभिप्रायेण । शाब्दयोधे प्रथमा- न्तपदोपस्थाप्यस्यैव मुख्यविशेष्यतया भाननियमेन उपरिदेशस्याप्रत्यक्षत्वेऽपि विहशमांशे विशेषणतयोपन- यसन्निकर्षण भानसम्भवादनुपपत्यभावात्तथा चोपरिदेशविशेष्यकविहङ्गमप्रकारकप्रत्यक्षस्यैवानेन शब्देना. भिलापादुपनीतं विशेषणतथैव भासत इति नियमादुपरिदेशस्याप्रत्यक्षत्वे तस्य प्रत्यक्षे मुख्यविशेष्यतया भा. नानुपपत्तिः वायोरप्रत्यक्षत्वे तु न काचिदनुपपत्तिरस्तीति भावः ।। ५६ ।। ननु ज्ञानसामान्ये त्वङ्मनोयोगस्य कारणत्वं मूलोकमसङ्गतं नित्यज्ञाने तेस्याकारणत्वादतो व्याचष्टे । जन्यज्ञानेति ॥ प्रमाणमितीति ॥ इदमुपलक्षणं तत्रेत्यस्याप्यनुषहो बोध्यः । आम्रस्य को रस इति प्र- नोत्तरभूते मधुर इत्यादौ किंशब्दं विहाय प्रश्नस्थस्य सर्वस्यैव अनुष दर्शनादन्यथा प्रश्नवाक्यतो रसत्वा- 54 to