पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली स्पृशामीति प्रत्ययसम्भवान् वायोरपि प्रत्यक्षत्र सम्भवत्येव वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमा- वे न रूपस्य नवा स्पर्शस्य हेतुत्वं वायुप्रभयोरेकत्वं गृह्यत एवं कचिहित्यादिकम- पि चिन् सहयापरिमाणावग्रहो दागादित्याहुः ॥ २६॥ प्रभा. - बहिरिन्द्रियति । एत्यादिः । बाय: प्रत्यक्ष-या बयकत्वे चेत्यर्थः ॥ हेतुत्वमिति ॥ व्यभिचारादि- ति शेषः । ननु द्रव्यस्पार्शनं प्रति महत्त्वावच्छिन्नोद्धृतपशीवाच्छन्नत्वक्संयोगस्य द्रव्यसमवेतस्पार्शनं प्रति तादृशत्वक्संयुक्तसमवायस्य हेतुत्वमुक्तकारणवलात् त्रुटुिस्पार्शनवारणाय व्यवृत्तिलौकिकविषयतासंबन्धेन स्पार्शनं प्रति तादात्म्य संबन्धन जुटेः प्रतिवन्धकत्वंच क्लुप्तम् । नचैवं साते द्वितीयकार्यकारणभा- वमहिम्ना त्रुटिगतपरिमाणादेः पार्शनापत्तिारति वाच्यम् । तत्स्पार्शनवारगाय त्रुटिसमवेतस्पर्सस्पार्श नोपरत्तये च स्पीन्यद्रव्य समवेतम्पाशनं प्रति तत्संयुक्तस्पानिवत्समवायत्वेन हेतुत्वस्वीकारानोक्तदोषः । एवंच त्रुटिभिन्नाथूलवायोः स्पार्शनाझीकारे ततसङ्घचा परिमाणादेरप्युक्तकारणवलात स्पार्शनापत्त्या वायोर- प्रत्यक्षत्वमेवाङ्गीकर्तव्यमित्याशी तादृशसङ्खयापरिमाणादेः प्रत्यक्षवाङ्गाकारण पार हरति । वायुप्रभयो- दिनकरीयम्. शङ्कने । इष्टेति ॥ प्रतिबन्योत्तस्यात 1 उद्भूतति ॥ उपसंहरति ॥ तस्मादिति ॥ ननु त्रुटेः स्पार्शनानङ्गी- का पत्तास्पानवारणाय स्पीन्य द्रव्य समवेत्तस्पार्शने ग्रात त्वक्संयुक्तस्प शनवव्यसमवायत्वेन हेतुत्वस्य वाच्यतया वायो: पार्शनाई कारो नेश वतः अन्यथा वायुगत सङ्ख्यापरिमाणयोस्त्वचा ग्रहणप्रसङ्गादित्यत आ ४॥ वायुप्रभारिति । प्रमोपादाने दृष्टान्ताथा ॥ गृधन पवेति ॥ तथा च वायुगतसङ्गयादियदे Pाया बायो: पाक वारदाच इति भावः ॥ कचिदिति ॥ सजातीयसंचलनागाव इत्य- श: । दिगदान परिमाणरिग्रहः ताहच भूयोऽवयवावदन वांगन्द्रिय समिकर्षस्थले बोसः । ननु स. जातीय संघलनदशायां भूयोऽवयवावच्छेदन त्यागिन्द्रियमग्निकांधावे च कधं न वायुगतद्वित्वपरिमाणयोग्र. हे इत्यत आह । कचित सयापरिमाणेति ॥ दापादिति ।। राजातीयसंवलनादिरूपदोषादित्यर्थः । झुरित्य नेगास्वरमस्त तु वायो: प्रत्यक्षतःसन्देहेन लाघवान्मूर्तप्रत्यक्ष वावच्छिन्नं प्रति रूपत्वेनैव का रामरुद्रीयम्. प्रतिवन्धेति ॥ समानं वियुत्तरं प्रतिबन्दी ॥ उपसंहरतीति ॥ गुरुभूतस्यापि आत्मावृत्तीत्यादिना पूर्वमुक्तस्य कारणवमेव व्यवस्थापयतीत्यर्थः ॥ नोचित इति ॥ चतुरणुकादिवायोरपि स्पर्शान्यत्वाद- व्य समवेतत्वाच तत्र कारणीभूतत्वक्संयुक्तरूपार्शनवत्समवायस्याभावात् त्र्यणुकस्य स्पार्शनाविषयत्वादिति भावः । ननु वायुमनसङ्ख्यादिप्रत्यक्षापत्तिदोषणैव वायुप्रभयोरिति ग्रन्थस्यान तारि तत्वेन तत्र प्रभागतसङ्ख्या- प्रत्यक्षे इष्टापत्तिरयुक्त्यत आह ॥ दृष्टान्तार्थमिति ॥ बाधकाभाव इति ॥ अत्र च यद्यपि वायोः स्पार्शनोप गमे तस्यापि स्पर्शान्यदव्यरामवेतत्वेन तत्प्रत्यक्षे कारणीभूतस्य त्वक्संयुक्तस्पार्शनवत्समवेतत्वस्य चिन्ह एव बाथको भवति परमाणुस्तु महत्त्वाभायादेव न स्पानियोग्यः । न च वायुचतुरणुकस्य नेष्यत ए. व पार्शनमपि तु पाणुकादीनामेवेति वाच्यम् । चतुरणुकस्य स्पार्शनाविषयत्वे पञ्चागुकेऽपि कारणासंप- तेरिदमसनतमित्याक्षिप्य तथापि वायोः पार्शनमीकुर्यता नवीनेन द्रव्यसमवेतेत्यत्र द्रव्ये त्रुटिभिन्नत्वस्य प्रकृष्टमहत्त्वस्य वा विशेषणतामङ्गीकुौध वायुस्पार्शनस्योपपादनीयत्वानासङ्गतिः ग्रन्थकारेण च प्राचीनस- म्मतकार्यकारणभाव एवं प्रदर्शितस्तेन बायो: स्पार्शनानङ्गीकारेण दव्ये तद्विशेषणस्यानर्थकत्वादित्ति केचन समादघिरे । तन मनोरमम् । वायुस्पर्शनानगी कत्रापि पार्थिव चतुरणुकादिस्पार्शनोपपत्तये द्रव्ये तद्विशेषण- स्योपादेयत्वात् । वस्तुतः पार्शनवत्त्वं च न लौकिकविषयतया पार्शनाविशिष्टत्वं तथासत्यवयवस्पार्शनानु. स्तरावयविस्पार्शनानुपपसेनापि स्पार्शनोपलक्षितत्वं यदछुरावयवस्य पार्शनमसिद्धं तस्य स्पार्शनानुपपत्तरतः स्पार्शनयोग्यत्वमेव तद्वाच्यं तद्योग्यता च प्राचा महत्त्वे सति उद्भूतरूपस्पर्शवत्वं नीनानां उद्भूतस्पर्श- -