पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । तिः । पदज्ञानकरणकं ज्ञानं शाब्दबोधः । वस्तुतस्तु यत्किञ्चिदनुमितिव्यक्तिमादाय तद्वय- क्तिवृत्तिप्रत्यक्षावृत्तिजातिमत्त्वमनुमितित्वम् । एवं यत्किञ्चित्प्रत्यक्षादिव्यक्तिमादाय तद्ध- क्तिवृत्त्यनुमित्यत्तिजातिमत्त्व प्रत्यक्षत्वादिकं वाच्यामिति ।। ५१॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । घ्राणजादिप्रभेदेन प्रत्यक्षं पट्विधं मतम् ।। ५२ ।। जन्यप्रत्यक्षं विभजते ॥ प्राणजादीति ।। प्राणजे रासनं चाक्षुषं स्पार्शनं श्रौनं मानसमिति प्रभा. अर्थ तु पूर्वलक्षणदिशा अवसेयः। ननु व्याप्तिज्ञानकरणकत्वं व्याप्तिज्ञाननिष्ठव्यापारसंघन्धावच्छिन्न कारणता- निरूपितकार्यत्वं तत्रापि घटकीभूतव्याप्तिः साध्य साधनसंवन्धभेदेन भिन्नवेत्येकैकव्याप्तिधात लक्षणस्यानुमि- तावव्याप्तिवारणाय एकै कव्याप्तिमुपादाय तत्प्रकारकज्ञानकरणकसमवेतप्रत्यक्षासमवेतधर्मसमवायित्वरूप लक्ष- णं परिष्करणीयम् । एवं च तादृशकायंतावत्वेनानुमितिनिवेशापेक्षया लाघवेन तद्वयक्तित्वेनानुमितिनिवेशन मे:- वोचितमित्यभिप्रायेणाद ॥ वस्तुत इत्यादि ॥ ननु लाघवस्या विशिष्टत्वात् प्रत्यक्षादिलक्षणमाघ तथैव वा. यं इत्याशयेनाह ॥ एवमित्यादि ॥ अर्थस्तु अनुमितिलक्षणवत् बोध्यः । यत्किञ्चिदुपमितिव्यक्तिमादाय यत्किञ्चिच्छाब्दव्यक्तिमादाय च तब्यक्तिवृत्तिप्रत्यक्षासमवेतधर्मसमवायित्वरूपमुपमितित्वं शाब्दत्वं चेत्रादि- पदेंन बोध्यमित्यर्थः । केचित्तु इदं चानुभवत्व जासजीकारेण 1 तदनङ्गीकारे तद्वशक्तिसमवेतस्मरणासमवेसध- मसमवायित्वरूपस्य लक्षणचतुष्टयस्य एकशब्देन वक्तुं शक्यत्वादिति हृदयमित्याहुः तदसत्। अनुभवत्वजाय. जीकारऽपि तव्याचीसमवेतानुभवत्वन्यूनवृत्तिधर्मसमवायत्वरूपस्य लक्षणचतुष्टयस्य एकशब्देन वक्तुं शारदा दिनकरीयम्. स्यादिति वाच्यम् । सामग्र वैलक्षायादेव तदुपपत्तेः । नच प्रमाण विभागानुपपत्तिः क्रियाविशेषात्तदुपपत्तेरतः पूर्वोक्तानुमित्यादिलक्षणानामसम्भव इत्यत आह ॥ वस्तुत इति ॥ घटेऽतिव्याप्तिबारणाय वृत्त्यन्तम् । वृत्तित्वं समवायेन विवक्षितं तेनानुमिनी कालिकेन घटत्वस्य वृत्तित्वेऽपि नातिव्याप्तिः । ज्ञानस्वानुभव- स्वादिकमादाय प्रत्यक्षादातिव्याप्तिवारणाय विशेष्यदलम् । ननु मनसः करणतापक्षे ज्ञानाकरणकत्वं प्रत्य क्षलक्षण मनुमित्यादावतिव्याप्तमतः प्रत्यक्षात्य लक्षणान्तरमाह । एवमिति ॥ प्रत्यक्षत्वादिकामिति ।। यत्किंचिदुपमितिव्यक्तिमादाय तव्यक्तिवृत्तिप्रत्यक्षासमवेतजातिमत्त्वमुपमितित्वम् । यत्किञ्चिच्छाब्बोधव्य- रामरुद्रीयम्. देव यत्किञ्चिज्ञानालेवलमनसो वाऽनुमितिवारणसम्भवादिति भावः । अत्र चे ज्ञानत्वेन करण तापक्षे अन- न्तज्ञानव्यक्तीनां करणत्वकल्पनापत्तिरपि च ज्ञानस्य समवाधेन कारणत्वेऽपि क्षत्यभावात्परामर्शस्यापि ज्ञान- स्वाद्गुरुभूतस्वजन्यज्ञानवत्त्वसम्बन्धेन तत्य तथात्वे मानाभावाच्चेति मनस्त्वेन वेत्युक्तम् । ननु परामर्शा- तिदेशवाक्यार्थस्मरणद्वाराऽनुमित्युपमित्यारेकमनःकरणकत्वे इन्द्रियत्वव्याप्तिक्षानत्वादिना प्रमापाविभागो न स्यात् । न च प्रत्यक्षकरणत्वानुनितिकरणत्वादिना एकस्यापि मनसो विभागसम्भवः परस्परासकीर्णव्याप्य- धर्मकथनं विभाग इत्यत्र परस्परासकीर्णत्वस्य स्वावच्छिन्नविषधित्वाव्यापकविषयितावच्छेदकत्वरूपत्वादन्य- था व्यभिचारभिन्नविरोधाप्रसिद्ध्या हेत्वाभासविभागानुपपत्तेरिति वाच्यम् । मनस्त्वेनेवोभयत्न करणचे अ. भुमितित्वोपमितित्वयोमेव नियामकाभावेन कथञ्चिदपि विभागासम्भवादित्याशङ्कते ॥नचेति । क्रियाधि- शेषादिति ॥ क्रिया धात्वर्थो न तु कर्न तथा न्द्र प्रत्यक्षादिप्रमारूपमाघात्वर्थविजातीय प्रमाभेदेनैव प्रमा- पानां विभागसम्भवादिति भावः । मनस इत्यस्यामित्यादावित्यादिः ॥ अविण्यासमिति लि. स्थ क्षे अव्यालिशिरा हिमाचल अस्वलालावादिति सामः । प्रत्यक्षमिति ॥ उपसि- त्यादः सर्वमतासिद्धतया प्रथमोपस्थितत्वाच अनुमित्यसमवेतत्वस्यैव प्रत्यक्षलक्षणघटकत्वेनोकिः । आदि-