पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ कारिकावली - - बक्षितत्वान । अथवा च्यातिनान कर गकं ज्ञानमनुमितिः । एवं सादृश्यशानकरणकं ज्ञानमुपमि- प्रभा. रकमान जन्य पर्वतो वह्निमानवति संशयेऽतिव्याप्तः परामर्शप्रत्यक्षशब्दन परामर्शात्प्रत्यक्षामति पञ्चमीत- पुरुषाश्रयणेन तस्यापि लाभात् । ननु व्याप्थप्रकार कपक्षविरोध्यकनिश्चयनरूपपरामर्शवगेवानमितिलक्ष णघटकमतो नोक्तम्थलद्रयऽतिव्याप्तिात आह ।। आदोति ॥ आदिना वाहव्यायधूमवत्पर्वत वाचार्य देश इति विशिष्टचौशष्टयावगााहबोधपरिप्रहः तस्य पारेरुकृतानुमितिलक्षणाकान्तत्वात् । बानि पश्चातापुरु- थाश्रयणपक्षे परामर्शप्रत्यक्षशब्दनोक्तबोधस्यापि लाभादादपदमनर्थक तथापि पूर्वपरिष्कृतानुमितिल- क्षणं तवैवास्तीति तटस्थप्रतिपत्त्यमेव तस्लादिपदेन पृथग्रहणामति बोध्यं । नचैवं मति पराम- शंध्वंसे परिष्कृतलक्षणाभावादेवातिव्याप्तिवारणे ज्ञानत्वरूपाविशेष्यदळ व्यर्थमिति वाच्यं इष्टापत्तेः नच तथापि पुरुषत्वव्यायकरादिमानयमिति विशेषदर्शनजन्ये अयं पुरुष इति संशोत्तरप्रवक्षेऽति. व्याप्तिाराशि वाच्च तादृशकार्यतासमानाधिकरणलौकिकविषयत्वासमानाधिकरणजातिमत्त्वस्य विवक्षित. स्वान् प्रत्यक्ष वाशुपत्यादिनातलतिकाधिपगत्व समाजाधिकरण नया अदोपान् । नवं सति पराम. शंप्रत्यक्षादी तत एवातिव्याभिकारणे तदारणाग नधापीत्यादिरा विनिमयका नितेश्य नदुत्तर कदाचिदेतु विषय कानुभितावच्या तिवारणायानुभवत्वच्या सानिमत्वघटितपरिष्करणं प्रक्षालनाद्वीति न्यायकवादितत्वे. नानुचितामति वाच्यं इष्टापत्तेः । माणि कारमतानुगारणच हेमाविषयकत्वाविशेषणदानात् तत्मयुक्कातिव्याप्तिवा. रगार्थ तादश जातिमत्त्वपटितलक्षणापरिष्करणाशनि मूल कारस्य निगूढाभिप्रायः । अत एव तादशजातिमत्त्व- स्य विवक्षितत्वादित्युक्तम् । नतु विवक्षणीयत्वादिन्युकं मूलकुता। मणिकता विवक्षितत्वादित्यर्थ केन विवक्षित • स्वादिति ग्रन्थन स्वस्य सम्म तत्वलाभादिति हृदयम् । ननु पूर्वोक्त नुमितिलक्षणस्य पक्षतावच्छेदकावच्छिन्नबि. पयताघटितवन निश्चयत्ववटकतदभावाप्रकारकत्व घटितत्वेन यथाधुतरीत्या हेन्यविषयकत्वघटितत्वेन चौ. रवाहक्षणान्तरमाह ॥ अथवेत्यादि । कमेश उपनितिशाब्दयोधयोल क्षणमाह ॥ एवं सादृश्येत्यादि ।। दिनकरीयम्. ववव्याप्येति । अनुभवत्वन्यूनवृत्तकत्वं तदर्थ । तेन नानुभवत्व जातिमादाय प्रत्यक्षादावातव्याप्तिः । जातिमत्त्वं च समवायेन विवक्षितं तेन कालिकसम्बन्धेन जातिमति काले नातिव्याप्तिः । पक्षधभताया अप्रवेशेन लावाल्लक्षणान्तरमाह ॥ अथवेति ॥ अत्रापि साध्यतावच्छेदकविसाध्यतावच्छेदकसम्बन्ध हे तुतावच्छेदकधर्म हेतुतावच्छेदकसम्बन्धानाम ननुगमादेकव्याप्त्युपादानेऽन्यानुमितावव्याप्तेरेका व्याप्तिमु. पादाय तज्ज्ञानकरणकवृत्य नुभवत्वव्याप्य जानिमत्त्वं विपक्षणीयम् । नन्वनुमिति प्रत्यपि न व्याप्तिज्ञानत्वेन करगावं किंतु ज्ञानत्वेन मनस्त्वेनैव वा एकमेवोपमित्यादावपि मनस्त्वेनैव करणत्वम् । नच कार्यधैजात्यं न रामदीयम्. व्याप्तिताइवस्थ्यमित्यत आह ॥ अनुभवत्वेति । अत्र च धूमवान् पर्वतो न हिमानित्य नुमितावव्याप्ति- वारणाथैव जातिघटितलक्षणादरणमिति बोध्यम् ॥ लाघवादिति ॥ व्याप्तज्ञाननिष्टत्वजन्यज्ञानसम्ब न्धावच्छिन्नजनकताकत्वं व्याप्तिज्ञानकरणकत्वं न तु व्याप्तिज्ञानजन्यज्ञानजन्यत्वे राति व्याप्तिज्ञानजभ्यत्वं व्या- प्तिज्ञानकरणकत्वं तेन कालोपाधिविधया व्याप्तिज्ञानजन्यत्वमादाय तथैव परामर्शजन्यत्वमादाय च घटादि. प्रलक्षे नातिव्याप्तिः अलापि लिङ्गाविषयकत्वनिवेशनमावश्यकं अन्यथा वहिव्यायधूमवरपर्वतवान्देश इति विशिष्टवैशिष्टयावगाहिज्ञानेऽतिव्याप्तिप्रसङ्गात् लिङ्गाविषयकत्वं व्याप्त्यवच्छिन्न प्रकारताशून्यत्वमेव तेन धू- मत्वादिना धूलीपटलादिविषयकविशेष्यावयाहिप्रत्यक्षे नातिव्याप्तितादवस्थ्यम् । न चैतमपि व्याप्तित्वेन घ. टायवमादिविशिष्टवैशिष्टयप्रत्यक्षवारणासम्भव इति वाच्यम् । हेतुत्तावच्छेदकावच्छिन्नप्रकारतानिरूपिताधि- करणस्त्रावच्छिन्न प्रकारतानिरूपिताधेयतात्वावच्छिन्न प्रकारतेत्यादिक्रमेणाधेयत्वावच्छिन्न प्रकारतापर्यन्तमुपादाय तन्निरूपितसाधनतावच्छेदकावच्छिन्न प्रकारिताशून्यत्वस्य निवेशनीयस्वादिति भावः ॥ तज्ज्ञानक रणकवृत्तीति ॥ तद्वयाप्तिज्ञान करणकज्ञानवृत्तीत्यर्थः ॥ करणत्वमिति ॥ परामर्शरूपकारणान्तराभावा-