पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ३९९ - को वेदः सोऽपि तदभेदेन तदीयत्वं प्रतिपादयस्तौति अभेदभावनयव यतितव्यामति वदति । अत एव सर्वे आत्मानः समर्पिता इति श्रूयते । मोक्षदशायामज्ञाननिवृत्तावभेदो जायत इत्यपि न। भेदस्य नित्यत्वेन नाशासम्भवात भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव । न च द्वित्व- प्रभा. संसारी मुक्त इति व्यवस्था न स्यादित्यर्थः । तथाचेश्वरम्य बन्धमोक्षयोरभावात् ईभरभिन्न चैत्रमैत्रयो- रेकस्य बद्वत्वमेकस्य मुक्तत्वं न स्यादि यर्थः । ननु जीवब्रह्मणोः परस्परभेदस्वीकारे तत्त्वमास अ. हं ब्रह्मास्मीत्याद्यभेदश्रुतिविरोधापत्तिरित्यत आह ॥ योऽपीति ।। सोऽपीति ॥ अभेदेन स्तोतीति परेणान्वेति । तथाचोक्तश्रुतः अभेदस्य प्राततिकार्थत्वेऽपि साम्यस्यैव वास्तवार्थत्वामेति भावः । ननु साम्यस्य उक्तश्रुतितात्पर्यार्थत्व अभेदेन स्तुतिविरुद्धेत्याशङ्को साम्ये प्रतिपादनीये अभेदन स्तो. तव्येत्यत्राप्युक्तश्रुतिरेव प्रमाणमित्युक्त्वा परिहति ॥ अभेदनेति ॥ ॥ वदितव्यमिति | स्तोतव्य- मित्यर्थः ॥ इति वदतीति ॥ एतादृशार्थमपि उक्तश्रुतिरेव बोधयतीत्यर्थः । उक्ताधे उपष्टम्भकमाह । अ. त एवेति ॥ उक्तश्रुतेस्साम्यप्रतिपादकत्वस्वीकारां देवत्यर्थः ॥ समर्पिता इति ॥ ईश्वरसेवार्थ नियु- का इत्यर्थः ॥ इतोति ॥ एनादृशोऽर्थ इत्यर्थः ॥ श्रूयत इति ॥ श्रुताबित्यादिः । श्रुतिवाक्यजन्यशा- ब्दबोधषियाक्रियत इत्यर्थः । तथाच जीवब्रह्मणोरभदे सेव्यसेवकभावप्रतिपादकश्रुतेरमामाण्यापत्तिः एकव्यक्तौ तदुभयासंभवादिति भावः । इदानीमन्योन्यामावस्यानित्यावमङ्गीकृत्य अज्ञानकालाबच्छेदन जी वब्रह्मणोर्भेदं ज्ञानकाले तयोरभेदं च वदतां मतमुपन्यस्य दूषयति ॥ मोक्षदशायामिति ॥ तत्त्वज्ञानाव्य- वहितोत्तरक्षण इत्यर्थः ॥ अज्ञाननिवृत्ताविति ॥ मिथ्याज्ञाननिवृत्तावित्यर्थः । असुरादिघटकनपद. स्येवातापि नत्री विरोध्यर्थकत्वादिति भावः । नन्चेदानीमपि सुगुप्तकाल मिथ्याज्ञाननिवृत्तः कथं तत्त्वसा- ध्यत्वमिति वाच्यं प्रकृताज्ञानशब्दस्य मिथ्याज्ञामजन्यसंस्कारलाक्षणिकतया तस्यैव तत्त्वज्ञाननाश्यत्वस्वी- कारेण सुषुप्त्यादौ तस्य नाशाभावेन उक्तदोषाभावात् । एवंच तत्वज्ञानेन तादृशसंस्कारनाशः तेन मरणा- नुत्पादः तेन गागाद्यनुत्पादः तेन धर्माधर्मयोरनुम्पादः तेन सुखाचनुत्पादे जीवेश्वरयोस्समानधर्मवत्त्वेन बाधकाभावादभेद उत्पद्यत इति तेषामाशयः । स्वमतानुसारेण समाधत्त । भेदस्यति ॥ नवीनमते अ. न्योन्याभावस्य पृथक्त्वरूपत्वेन यथा अनित्यत्वं तथा ममापि मते अनियतापक्षाधुद्धिजन्यजीवगताने- कपृथक्त्वरूपान्योन्याभावस्यापि अनित्यत्वस्वीकारे बाधकाभावात् अभेदोत्पत्तिनिराबाधेत्याशङ्कायामभदो त्पत्तावपि तव नेष्टसिद्धिरित्याह ॥ भेदनाशेऽपोति ॥ भवदभिमतानियतापेक्षावुद्धिजन्यानेकपृथक्त्वरूपा- न्योन्याभावस्य नष्टत्वेऽपीत्यर्थः । भेदसत्त्वे व्यक्तियं निविवादमित्यपि आपिना सूचितं ॥ व्यक्तिह- यमिति ॥ तथाच अपेक्षावुद्धिनाशात् द्वित्वनाशेऽपि यथा व्यक्तियं तिष्ठति तथा कारणीभूतानियतापेक्षायु- दिनकरीयम्. कश्चिन्मुक्त इति व्यवस्थाऽनुपपन्ना स्यादित्यर्थः । चैत्रमैत्रात्मन्नोरीश्वररूपयोरैक्यादिति भावः । ननु कथं त- हिं तत्त्वमसीत्यादितच्छब्दप्रतिपाद्यब्रह्मणि युष्मच्छब्दप्रतिपाद्य जीवस्याभेदवोधको वेदः प्रमाणमित्यत आ- ह ॥ योऽपीति ॥ मोक्षकाले जीवात्मनां ब्रह्मणा सहाभेद उत्पद्यत इति भतं निरस्यति ॥ मोक्षेति ॥ भे- दस्यानित्यत्वमभ्युपेत्यापि मोक्षकाले जीवब्रह्मणों दं व्यवस्थापति ॥ भेदनाशेऽपीति ॥ भेदसत्त्वे व्य- रामरुद्रीयम्.. ह्मणि जीवोपाधीनामनन्त तथा तत्तदन्तःकरणावच्छेदन निलक्षणमुखित्वाद्यनेकानुभवो न विरुध्यते एकस्मि. नेव गगने विभिन्न कर्णशकुल्यवच्छेदेन विरुद्धशब्दतदभावयोरनुभववदित्याशङ्कायामुक्तं ॥ मूलेऽन्यथेति ॥ तदर्थमाह ॥ ईश्वरस्येति ॥ संसारीति बद्ध इत्यस्य विवरणं ॥ मुक्त इति ॥ निवृत्तसंसार इत्यर्थः । अ- नुपपत्तिः स्यादित्यत्र हेतुमाह ।। चैत्रमैत्रात्मनोरिति । बद्धमुक्तात्मनोरिति तदर्थः । ईश्वरस्वरूपयोरेकेश्व- रस्वरूप योरिदं चैक्यहेतुत्वेनोक्तम् । अथ तत्तदन्तःकरणावच्छिन्नचैतन्यस्य एकत्वेऽपि तदन्तःकरणस्य नाशे