पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । च अथ - मञ्जूषा. स्य तव्यावृत्ततादृशसमुदायघटकसामान्यव्यजकत्वाभावापेक्षयातिरिक्तत्वात् । नन्वत्र परकीयत्वनिवेशेऽपि न गा. घृते हेत्वसिद्धिवारणं घटो रूपवान् गोघृतं रूपवदित्याकारकसमूहालम्बनात्मकपरकीयरूपसाक्षात्कार तस्य वि- षयविधया कारणत्वात् । घटरूपादिप्नत्यक्षे कालोपाधिविधया घ्राणेन्द्रियस्यापि कारणतया पक्षे हेत्वसिद्धि- रूपादिसाक्षात्कारनिष्ठकार्यतायां परकीयरूपादिनिष्ठलौकिक विषय ताघटितसंबन्धाव.. च्छिन्नत्वं तन्निरूपित्तकारणतायां तादात्म्यसंबन्धानवच्छिन्नत्वं वा निवेश्यतेऽतो नोकदोषद्वयम् । नच प्रथमकल्पे आत्ममनसोः द्वितीय कल्पे आत्मनि व्याभिचार इति वाच्यम् गन्धव्यञ्जकत्वपदेन गन्धनि लौकिकविषयतापटितसंवन्धावच्छिन्नकार्यतानिरूपित्तकारणत्वस्य गन्धसाक्षात्कारनिष्ठप्रत्यक्षत्वव्याप्यजाल्य. वच्छिन्न कार्यतानिरूपितकारणत्वस्य वा विवक्षितत्वात् । परं त्वेवं सति रूपाव्यश्न कत्वाविशेषणस्य नसि व्यभिचारवारणप्रयोजनकत्वाभिधाननीलकण्ठस्य विरुध्यते । तत्तु यथाश्रुताभिप्रायकतया नेयम् । इदानीन्तु नवशरावगन्धव्यजकजल एवं रूपाद्यव्यजकत्वविशेषणव्यावृत्तिरवसेयेति चेदस्त्वेबमेव । पर कीयरूपायव्यञ्जकत्वमित्यत्र फलोपधायकतारूपकारणतानिवेशे नवशरावगन्धमात्रव्यानिकायां परकीयरू- पाद्यव्याचिकायां जलव्य की व्यभिचारः । स्वरूपयोग्यतारूप कारणत्वनिवेशे च द्रव्यसमवेतनिष्टलौकि- कविषयतासंबन्धेन चाक्षुषत्वाद्यवच्छिन्नं प्रति सन्निकर्षघटकतया चक्षुस्संयुकत्वादिरूपेणाधेयतासंबन्धेन कारणतया घटादिरूपप्रत्यक्ष प्रत्यपि गोघृतादेः स्वरूप योग्यतानपायेन दृष्टान्तासिद्धितादवस्थ्यम् एवंच जन्यप्रत्यक्षसामान्ये इन्द्रियत्वेन कारणतापक्षे द्रव्यसमवेतनिष्ठलौकिकषियतासंबन्धेन जन्य- प्रत्यक्षत्वावच्छिन्न प्रति संयुक्तसमवायसंवन्धेनेन्द्रियत्वेन कारणतया घटरूपादिप्रत्यक्षं प्रत्यपीन्द्रियत्वेन रूपेण घ्राणस्यापि स्वरूपयोग्यत्वेन स्वरूपासिरिरिति उच्यते परकीयपादिनिष्टलौकिकविषयताघटित संबन्धावच्छिन्न कार्यतानिरूपितफलोपधायक्रतात्मक कारणताश्रयवृत्तिव्यविभाजकधर्मशून्यत्वं परकीयरूपा- दाव्यञ्जकत्वं । गोघृतं तु सन्निकर्षघटकतया चक्षुःसंयुत्तात्वेन रूपेण घटरूपादिप्रत्यक्षस्वरूप योग्यमपि न क्वचिदपि यथोप दर्शितफलोपधायकत्वाश्रयः पार्थिवेन वस्तुना क्वचिदपि परकीयरूपादिप्रत्यक्षानु- पधानात् । घटो रूपवान् गोघृतं रूपचदिति समूहालम्बन प्रत्यक्षे विषयविधया तस्योपधायकत्वेऽपि तजन्यता न परकीयरूपादिनिष्टलौकिकविषयता घटितसंबन्धावच्छिन्ना । एवं प्राणस्येन्द्रियत्वेन रूपेण रूपादिप्रत्यक्षे स्वरूपयोग्यत्वेऽपि नोपधायकत्यम् । यदि च हरीतक्यवयवानां जलमधुररसव्यञ्जक- तया स्वरूपासिद्धिरिति मन्यते तदा जन्य प्रत्यक्षत्वावच्छिन्न प्रति इन्द्रियत्वेन ङ्गीकारपक्षे एरकीयरूपादिसाक्षात्कारनिष्ठकार्यतानिरूपितसंयोगसंबन्धावच्छिन्न कारणताशून्यत्वं तत्सन्निकर्ष घटकतया गोघृतस्य यत्कारणत्वं तदाधेयतासंबन्धावच्छिन्नं दर्शितसमूहालम्बने विषयविधया का. रणत्वं तु तादात्म्यसंवन्धावच्छिन्नं जन्यज्ञानत्वावच्छिन्नं प्रति मनस्संयोगनैव कारणत्वान्न तत्र व्यभि. चारः कित्वात्माने व्यभिचारः प्रसज्यते सच गन्धव्यञ्जकत्वपदेन गन्ध साक्षात्कारनिष्टकार्यतानिरूपि- तसंयोगसंबन्धावच्छिन्न कारणत्वं गन्धनिष्टलौकिकविषयतापटितसंबन्धावच्छिन्नकार्यतानिरूपित्तकारणत्वं ग. न्धसाक्षात्कारनिष्ठप्रत्यक्षत्वव्याप्यजात्यवच्छिन्नकार्यतानिरूपितकारणत्वं घ्राणजत्वावाच्छन्न कार्यतानिरूपितका- रणत्वं गन्धसाक्षात्कारनिष्टजन्यत्वघटितधर्मा नवच्छिन्न कार्यतानिरूपित कारणत्वं गन्धसाक्षात्कारानिष्टकार्य . तानिरूपिततादात्म्यसंबन्धानवच्छिन्न कारणत्वं वा विवक्षितमिति रीत्या परिहरणीयः । नचात्र संयो- गसंबन्धावच्छिन्नकारणतानिवेशपक्षे स्वरूपासिद्धिः गन्धसाक्षात्कारे घ्राणस्य संयुक्तसमवायसवन्धेनैव कारणत्वादिति वाच्यं तादृशकारणतायाः संयोगघटितसंबन्धावच्छिन्नत्वे संयोगसंबन्धावच्छिन्नत्वान- पायात् । नचैतत्कल्पे घ्राणसंयुक्तसमवाये व्यभिचाराप्रसक्तया तत्र व्यभिचारवारणाय द्रव्यत्वविशेषण- दानमग्रे विश्वनाथस्य विरुध्यत इति वाच्य कारणतायां संयोगसंबन्धावच्छिन्न त्वनिवेशन एव व्यत्वविशेषणदानतात्पर्णवर्णनसंभवात् । अथवा परकीयरूपाद्यव्यञ्जकत्वं परकीयरूपादिनिष्टलौकिकविष- सामान्यकारणतान-