पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० कारिकावली - सन्निकर्षस्य गन्धमात्राभिव्यञ्ज कत्वात्तत्र व्याभिचार इति वाच्यम् । द्रव्यत्वे सतीति वि- शेपणात् । प्रभा. द्वितीय हेतुरपि रासननिष्ठतादृशसंबन्धानवच्छिन्न कार्यतानिरूपित कारणताशून्यत्वघटितः परिष्करणीयः एवं तृतीयहेतुरपि स्पार्शननिष्ठतादृश संबन्धानवच्छिन्नकार्यतानिरूपितकारणताशून्यत्वघटितः परिष्करणीयः । एवं सन्त्रिक व्यभिचारवारणाय पृथक् द्रव्यत्वनिवेशापेक्षया कारणतायामेव द्रव्यत्वसामानाधिकरण्यमेव निमेशनीयम् । तथाच विशेषणविशेष्यभावे विनिगमनाविरहात चाक्षुषनिष्ठतादृश संबन्धानवच्छिन्नका- यतानिरूपितकारणताशून्यत्वघ्राणजनिष्टतादृशसंबन्धानवच्छिन्न कार्यतानिरूपि तद्रव्यत्वसमानाधिकरणकारण-.. वैतदुभयत्वावच्छिन्नः प्रथमो हेतुः। अनयव दिशा द्वितीयहेतुः तृतीयहेतुश्च परिष्करणीयः अतो न कोऽपि दोषः। अनय मूलकारस्य निर्भर इति प्रतिभाति ॥ घ्राणेन्द्रियसन्निकर्षस्येति ॥ घ्राणसन्निकर्षस्येत्य. मजूषा. यव्यञ्जकत्वे सती बस्य हेतुत्रये तात्पर्य शब्दाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वत्य नवशरावगन्ध- व्यजक जले व्यभिचारेण तत्र ग्रन्थकृतस्तात्पर्याभावात् । तत्र रूपरसस्पर्शाः परकीयत्वेन विशेषणीयाः नन् प्रथमहेतौ नवशराचगन्धव्यञ्जकजले व्यभिचारस्तस्य लप्साक्षरमपानीलरूपव्यजकत्वात् नच तू- तीरहेता तत्र व्यभिचारः एतदस्वरसेनापि यद्वेति कल्पान्तरप्रणयनात् तत्रापि परकीयत्वविशेषणाघ.. टितं हेतुत्रयमित्याचख्यौं । ता वस्तुतो यद्यपि रमणीयमेव तथापि मुक्तावळी ग्रन्थस्वरसविरुद्धम् । तत्र हि यदि हेतुत्रयमभिप्रेतं स्यात् तर्हि नचैवं नवशरावगन्धव्यजकजलेऽनैकान्तिकतेत्यनेन हेनु. वयेऽप्यविशेषेण व्यभिचारस्य शङ्किततया तस्य सक्तुरसाभिव्यञ्जकत्वादित्यनेन द्वितीयहेतुमाने व्यभि- चारनिराकरणे न्यूनता । तद्न्थस्य प्रदर्शनार्थत्ये प्रथमहेती व्यभिचारवारणीजे कण्टतोऽनुपन्यस्य द्वि- तीयहेतौ तीजस्य कण्ठत उपन्यासे सन्दर्भविरोधः । तृतीयहेती दोपवारणाभावे मौढ्यापत्तिश्च । नहि हेतुलयसाधारण्येन दोषमाशंक्य हेतुद्वयमात्रे तत्परिहारो युक्तः । तस्माद्गन्धेतरो यः परकीयो रूपरसगन्धस्पर्शशब्दसमुदायघटकस्तयजकत्वाभावघटित एक एवात्र हेतुरभिप्रेतः तत्रच नोक्त अन्यविरोधः सक्तरसव्यजकत्वमात्रेण विशिष्टहेतोयभिचारवारणात् । न चैवं लुप्ताक्षरमषीनीलरूपव्यजकत्वेनैव व्यभि- चारवारणं कुतो न कृतं हेती रूपस्य प्रथममुपस्थितत्वादिति वाच्यम् तत्र मघोतिरोधायकपांमुक- णापनयन एव जलस्योपयोगः नतु तत्समवेतनीलरूपसाक्षात्कारे तस्य कारणतेत्यभिप्रायेण तदुपेक्षणात् नचान हेतावे कैकांशनिवेशमात्रेणेवापपत्तौ रूपादीनां चतुर्णानिवेशे वैयमिति वाच्यम् रूपाद्यककव्यञ्ज- कत्वाभावापेक्षया तादृशसमुदाय घटकव्यजकत्वसामान्यामावस्यातिरिक्तत्वेन वैयर्थ्यशङ्कानवकाशात् । अत एव परकीयत्वनिवेशेऽपि न वैयर्थ्यशङ्कावकाशः गोघृतसाधारणस्य परकीयतादृशसमुदायघटकव्यजकत्वाभाव- दिनकरीयम्. नवशराबगन्धव्यजकोदके व्यभिचारेण तत्र ग्रन्थकर्तुस्तात्पर्य भावात् । तत्र हेतुषु रूपरसस्पर्शानां परकीयत्व विशेषणम् । नच प्रथमहेतौ नवशरावगन्धव्यञ्जकजले व्यभिचारः लुप्ताक्षरमपीनालरूपव्यञ्जकत्वात् । नच तृतीयहेतो तत्र व्यभिचारः एतदस्वरसेनापि यद्वति कल्पान्तरप्रणयनात् तनापि परकीयत्वविशेषणाच- टितं हेतुलमिति ॥ तत्र घ्राणेन्द्रिय सन्निकर्षे । इन्द्रियत्वं न जातिस्लेजस्त्वादिना सार्यात् किंतु शब्देतरे. रामरुद्रीयम्. शब्देति ॥ कल्पान्तरेति ॥ परकोयत्वादिघटितकल्पेत्यर्थः । तथा स सादृशजलस्यापि स्वीयस्पश- व्यजकत्वात् म तल तृतीयहेतौ व्यभिचार इति भावः । अपिशब्देन पूर्वोकलायचसमुञ्चयः । यद्वे. त्यादिकल्पेऽप्येकत्र हेतौ रूपरसस्पर्शानां त्रयाणामुपादानं व्यर्थमित्याभिप्रायेणाह । तापीति ॥ ननु सूले देइविषययोरेव निर्वचनादिन्द्रियत्वं जातिरेवेसाशयो लभ्यते तन्न न सन्भवतीत्साशय समा-