पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ कारिकावली च मजूषा पाटेन प्रकटीकृतः ॥ कस्यचिदिति ॥ एकत्येत्यर्थः । अत्र सौगतमतानुयायिनः प्रत्यक्षे महत्त्व- मपेक्ष्यन एन महत्त्वं च न परिमाणरूपं गुणान्तरं किन्तु संहति रूपं तथाच संहताः परमाणव- श्वक्षुषा गृहान्त नच चक्षुराद्यान्मक परमानामपि चक्षुग्राह्यत्वापत्तिः उद्भतरूपस्वभावानामेव परमाणूनां चक्षुग्राह्यतास्वीकारसत् चक्षुराद्यात्मकाश्च परमाणयो नोद्धृतरूपस्वभावाः । संहतिविशेषा एवं वा चक्षु- ग्राह्यत्वे तन्त्रम् । चक्षुधात्मकेषु च परमाणषु न तादृशम्संहतिविशेषः स्वोक्रियते अतः न ते च- शुनाद्या इति वदन्ति अत्र पृच्छामः । घटाद्यात्मका: परमाणवः सनिहितस्य पुंसः चक्षुषा यदा गृयन्त तदा कुख्यादिव्यबाहतस्य चक्षुषा कुना न गयन्ते तथा अन्धकार त्वचा गृह्यमाणाः च- क्षुषा कथं न गृह्यन्त च नान्यत्वानयामकस्य पंहतिविशेषम्य तदानामाप सत्त्वात् अन्यथा त्वचा ग्राह्यत्वानुपपत्तेः अथ संहतिविशेष इव चक्षुःसंयोगालोकसंयोगावपि चक्षुनाझतानियामकावि- व्यत इतिच दत्तिविरुद्ध भ पसे । क्षणप्रवासना हि परमाणव: कदोत्पद्यन्ते कदा थमंहन्यन्ते कदा वा चक्षुगलोकाभ्यां कदोत्पन्नाच्या संयुज्यन्ते कदा च चक्षुषा गृहान्त इति । अर्थ मन्यसे संहतिनाय न सहन्यमानेभ्यो वस्तुतो अतिरिच्यते धर्मधर्म गोरेक्यात तथाच प्रतिक्ष- धामुत्पद्यमानाः परमाणदः केचि दसंहता एव उत्पश्चन्ते केचिनु संहताः । तत्र विशेषाः चलनविशे पात्मका: परस्पर हताश्च परमागव संहलाम्परमाणू नुपाददते । असंहताश्चलनविशेषात्मकाश्चासंहतान् एवं उत्पद्यमाना एन परमणयोपादान संयुकोपादानकै; चलनविशेषात्मकै तत्कालत्पत्तिकैरेव चक्षुगलोकव्यपदेशभरिभः परमाणुभिः गंयुक्ता एवोत्पबन्ते एते च संहातावशेषच भुस्संयोगालोकसंयोगास्सहभावमालेण प्रत्यक्षमुत्पा- दयान्ति न पूर्ववृत्तितया तथा विशेष योरपि अथवोत्सनाः परमाणवा द्वितीयक्षण एवं गृह्यन्ते तत्र संहातावशेषादीनां विषयस्य स पूर्वगृत्तितयव निमित्तत्वमिति चेदुच्यते प्रतिक्षणमुत्पद्यमानानां परमानां किं कारणामति पृच्छयते पूर्वपूर्वे परमाणय इति चेत् पूर्वेष्वेकक्षणोत्पनेवनन्तेषु एरमाणुपु कः परमाणुरुत्त. रक्षणमुत्पत्स्य मानानामनन्तानो परमाणूना मध्ये कस्योपादानमिति विनिगन्तुं शक्यम् । अथ समान जाती- यत्व उपादानापादेयभावे तन्त्रमिति चत् जापळाकत्यवादिनः तव समानजातीयत्वस्त्र दुर्वचत्वात् घट- व्यपदेशमभजमानैः पूर्व पर साभिः तव्यपदेशभाजा तेषां प्रथमत. उत्प दनासंभवात् घटव्यपदेशाहपरमाणुप् वंतने घटत्व जातरभावेन घटात्मकपरमाणुपुतारम्भानुपपत्तेश्च । किंच घटव्यपदेशं भजमानः एतद्देशवर्ति- भिः परमाणुभिः अखिलदेशवर्तिनस्तदुत्तरक्षणभाषिनो यावन्तो घटात्मकाः परमाणवः ते सर्वेऽपि कुशो नांपादीयन्ते । अधाच्यते समानदेशत्वगपि तत्र नियामकागति तदप्यचारु तथासति देशव्यपदेशमा- कपरमाणूनां क्षणिकन्यभापत्ते: अर्थ मन्यसे तद्दशात्मकपरमाणुसंयुक्तैः परमाणुभिः तद्दशोपादेयपरमा. णुसंयुक्ता एव परमाणव उपादीयन्ते नेतरे इति तदपि न एतद्देशात्मक एतत्क्षणोत्पन्न परमाणूपरादे- यत्वस्याप्येतदुत्तरक्षणोत्पसंदेशान्तरात्मकपरमागुम्बुपपादनीयतया तल तद्विरबीजस्य दुर्लभत्वादेतद्देशात्मकः परमाणुभिः एतद्धटोपादाशकपरमाणुसंयुक्ता एव परमाणवः उपादीयन्त इत्युक्ती चान्योन्याश्रयात् । ततश्च सर्वेषां रोपादेयलं प्राप्त एवंच घटात्मकाः परमाणावः उत्पद्यमानास्सविहितपुरुषीय चक्षु- रात्मकरिव कुडाव्यवहितपुरुषीय चालकैरपि परमाणुभिस्यांयुक्ता एव कुतो नोत्पद्यन्ते तेषामपि त. दटोत्पादन संयुक्तपरमाणूपादेयत्वाय पूर्वोक्तरीत्या दुरित्वादिति असन्निकृष्टघटचाक्षुपापत्तिरपरिहत्व तस्मादनुपपन्न एव सौगतवादः । इत्थन स एवार्य घट इसापामरप्रत्यभिज्ञापि साधु सङ्गच्छते ननु मास्तु क्षणिकत्ववादः स्थिरत्ववादेऽवयवातिरिक्तावयवी दुरसाध एवं स्थिरा एव परमाणवस्त्रसरेण- घ एव वा संहतिविशेषमापना. घटादिशब्दळ वहियन्ते इत्यत्र कस्यचिदपि बाधकस्यानुपलम्गात् प्र. युतावाव्यतिरिक्तत्व पक्ष एवं बाधकमुपलभामहे । तथाहि माषकगुरुत्ववचामवयवाभ्यां द्विमापक- गुरुत्ववतो द्रव्यान्तरस्यारम्भे माषकगुरुत्ववद्भिश्चतुर्दिव्यैस्तुलितैर्यावान् पतनविशेषः तावान् माषकगुरुत्व- वदवयवद्वग्रारब्धेनाप्यवयाविनोत्पद्येत तत्राप्यवयवयो; अवयविनि च संभूय चतुर्मापकगुरुत्वस्य निष्पन्नत्वात् -