पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रभा. २८६ कारिकावली चिन् दृश्यत्वप्रसङ्गात । नचातितप्ततेलादौ कथमदृश्यदहनसन्ततेदृश्यदहनोत्पत्तिरिति वा- च्यम् । तत्र तदन्तःपातिभिर्दृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् । नचादृश्येन द्वय- गुकेन कथं दृश्यत्रसरेणोरुत्पत्तिरिति वाच्यम् । यतो न दृश्यत्वमदृश्यत्वं वा कस्याचित्स्व- भावादाचक्ष्महे किंतु महत्त्वोद्भूतरूपादिकारणसमुदायवतो दृश्यत्वं तदभावे चादृश्यत्वम् । ततेजस्सन्तती चेति फलितोऽर्थः ॥ कदाचित् दृश्यत्वप्रसङ्गादिति ॥ तव मते एतेषां प्रतिक्षणं जायमानत्वेन जायमानानां मध्ये कदाचिदेकस्य दृश्यस्याप्युत्पत्तिसंभवन तस्य प्रत्यक्षापत्तरित्यर्थः । स्थलविशेष अदृश्यस्य दृश्योपादानत्वमस्तीत्याशकृते ॥ नचातितप्तेति ॥ समाधते ॥ तत्रेति ॥ अतितप्ततैलादावित्यर्थः ॥ तदन्तःपातिभिरिति । तप्ततेलान्तःपातिभिरित्यर्थः ॥ दृश्यदहनावयबै- रिति ॥ दृश्यसूक्ष्मदहनानयरित्यर्थः । दृश्यदहनोत्पत्तेरिति ॥ दृश्यस्थूलदहनोत्पत्तरित्यर्थः ॥ यत इति ॥ कारण समाजाधीनधर्मरूपत्लादित्यर्थः ॥ कस्याचदिति ॥ पदार्थस्येति शेषः ॥ स्वभावादिति ॥ कारणनरपेक्ष्यादित्यर्थः । अभेदे पञ्चपी । आचक्ष्मह इति ॥ अङ्गीकुर्म इत्यर्थः । तथाच दृश्यत्वमदृश्यत्वं च कारणसमाजाधानं भवतीति घटत्यादिवत् कारणसमाजाधीनभिन्न नाङ्ग कुर्म इति दृश्यत्वादृश्यत्वयोरर्थसमा. अग्रस्तत्वेन चैत्रावलोकितमैत्रनिर्मितनीलेन रघटत्यादरिय कार्यकारणभावावच्छेदकत्वासंभवात् दृश्यत्वादृश्य- मजूपा. स्वरसानियमीजस्याविशिष्टत्वाच तथादि यथा चक्षुरात्मकेषु प्रतिक्षणमुत्पद्यमानेषु परमाणुपु आ- न्तरालिकानां केपाञ्चिद्दश्यत्व वारणाय सांगतानाभयं नियम आवश्यकः तथा नैयायिकानामपि अ. दृश्यश्चक्षु वयवरारब्धस्य चक्षुषो दृट्यत्यवारणाय अतोऽभिप्रायमविद्वान् ॥ न चातितप्ततेलादाविति ॥ अन्न वक्ष्यमाणाश योद्धाटन य इदानी कर्तुमशक्यत्वात् वस्तुस्थि- त्यनुरोधाश्चाभ्युपेत्य समायते ॥ तदन्तःपातिभिरिति । पुनरप्यभिप्रायापारज्ञानेनैव शकते ॥ न चति ॥ नायनियमो नैयायिकानामावश्यकः किन्तु महत्त्वोद्भूतादिकारणसमवधानं यत्र तत्र इयत्वं तदभावे इत्येवास्माक' नियमः तावतैव चक्षुरादी परमाणुयणुकयोश्व प्रत्यक्षत्ववारणात् । नच सौगतमतेऽपीदं संभवति परमाणो: महत्त्वाभावेन घटव्यपदेशभाजोऽपि तस्याप्रत्यक्षत्वप्रसङ्गात् अतश्रास्सन्ततौ सर्वेषामदृश्यत्वं पटसन्ततो सर्वेषां दृश्यत्वं च पूर्वोक्तनि- यमाभ्युपगमेनैव त्वयोपपादनीयं तच्च न संभवति पूर्वपरमाणोरदृश्यत्वेन तदुपादेयस्य दृश्यत्वायो. मादित्यभिप्रायमुद्धाट यति ॥ यतो न वयमित्यादिना ॥ स्वभावादिति ॥उपादानस्वभावादित्यर्थः । उपादानदृश्यत्वादृश्यत्यवशादिति यावत् । एतच्चाभिप्रायोद्घाटनं प्राथमिकशङ्कोत्तरं न युज्यते तत्रानुद्भूतरूपध- द्भिः तेलान्तर्गतैरदृश्यदहनावयवेरेव स्थूलदहनोत्पत्तिस्वीकारे स्थूलदहनेऽप्यनुद्भूतरूपापत्या तःप्रत्यक्षस्य दुरुप पादत्वापातादिति बोध्यम् । अन्न केचित् चक्षुरादेदृश्यत्ववारणाय तादृशनियमो मतद्वयेऽप्यावश्यक इत्यभिप्रा- येणैवादृश्यस्य दृश्यानुपादानवादित्युक्तं तदुपरि चोक्तनियमस्वीकारे स्थलविशेषे व्यभिचार: प्रसज्यते अतो दिनकरीयम्. पादकत्वे ।। तत्र तादृश दहनोत्पत्तिस्थले ॥ तदन्तःपातिभिः अतितप्ततैलान्तःपातिभिः । स्वभावात् कारणनैरपेक्ष्यात् ॥ उद्भूतरूपादीति ।। आदिनाऽऽलोकादिपरिग्रहः ॥ तद्भाचे महत्त्वोद्भूतरूपा. रामरुद्रीयम्. दिति महदसमञ्जसम् । तथापि त्वम्मत इत्यादि पूरणामानुपपत्तिः तन्मते पूर्वव्यक्तिमानस्यैवोत्त- व्याक्तिहेतुतयाऽदृष्टादेः कारणतानभ्युपगमेनोपादानपदस्य कारणमात्रार्थकत्वे क्षतिविरहादिति ध्येयम् । कारणनैरपेक्ष्यादिति । तथा च वन्मतेऽतीन्द्रियत्वं प्रत्यक्षत्वञ्च स्वाभाविकमिलतीन्द्रियस्पेन्द्रिय- कपदार्थोत्पादकत्वे चक्षुरादौ कदाचित् दृश्यत्वमापादितं मन्मते तु कारणबलात् ज्यणुकस्य प्रत्यक्षत्वेऽपि आवश्यक इति शकते दृ- तदभाव --