पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ कारिकावली तथा नच मञ्जूषा. तद्भदं साधयितुं क्षमते. साध्याविशेषत्वादत संभवति गत्यन्तरे लक्षणं कर्तुमुचितमि त्येव । यलतु गत्यन्तराभावस्तत्र तादृशमपि लक्षणं स्वीक्रियते यथा नैमित्तिकद्रवत्व हातेजोलक्षणे पृथिव्यव. त्तित्वानेवेशयिष्यते गत्यन्तराभावात् तावता न तस्य लक्षगत्वं व्याहतं तस्य पृथिवीभेद- साधने स्वरसतम्सामाभावेऽपि जलादिभेदसाधने सामर्थ्यसत्वात् इहतु बायुभेदाद्यघटित- लक्षणसंभवात् तद्धटितलक्षणकरणं अयुक्तमेव नचानुष्णाशीतत्वव्याप्यमृदुत्वकटिनत्वादिजाति पुरस्कारेणानुष्णा. शीतस्पर्शनिवेदय मृदुस्पर्शवत्तिद्रव्यत्वव्याप्य जातिमत्त्वमिति राला लक्षणकरणमस्त्विति वाच्यं संप्रदा-- यमते मृदुम्वकाटिनत्वयोः स्पर्शत्तित्वानीकारण तस्य मविवादत्वापत्तेः ॥ पाकजस्पर्शवतीति ॥ ज. लस्पर्शत नोद्रवत्वयोरिणाय पाकजत्यस्पर्शत्वे उपात्त । यद्यपि पृथिवीवृत्तियत्किंचिहाशव्याक्तं तयाक्तत्वेन बृत्वा तद्यक्तिमद्वृत्तिद्रव्यत्यव्याप्य जातिमत्त्वं लक्षणं संभवति तथापि तस्य पामराणाम- मुप्रतिपादत्वात् तद्याक्तपारचायकधर्मग्रहसापेक्षत्वाच्च तदुपेक्षितम् । अत एव संख्यापरिमाणादीनां पधिवीलक्षणत्वत्यागः यत्र तु गायन्तराभावः तत्र तथाविधमपि लक्षणं न निवारयामः स्यादेतत् उपस्थव रूपरसयोरपि पाक जत्व पुरस्कारण लक्षणघटकत्वसंभवात् तत्र तदुपेक्षायां चीजाभाव इति । स्पर्शघोटतलक्षण पाजत्वोत्कांतनं न रूपादिघटितलक्षणं पाकजत्यनिवेशासंभवद्योतकं किन्तु पादिघटितलक्षणाक्तरीतरत्रागंभनद्योतकामति वाच्यं पाकेन पूर्वरूपनाशरूपाद्यन्तरोत्पादयोरिव पूर्व स्पर्शनाशस्पशान्तरोत्पादयोरपि सिद्धान्तसिद्धतया स्पर्शद यवत्वपर्शनाशवत्वघटनाया अत्रापि संभवात् । नच रूपयवत्वं रूपनाशवत्त्वं च पृथिव्यां पाकवशादेव ततश्च पाकजस्पर्शवत्त्वाकया प- शद्वयब त्यस्पर्शनाशयत्वयारर्थती लाभात् न चैपम्यासक्तिरिति वाच्यम् । अर्थतः पर्यवसानेऽपि शब्द- वैषम्योगादानस्य तत्प्रातपायतावच्छेदकधर्मवैषम्योपादानस्य च विवाजत्वापरतादिति चेदस्ति तत्र कि- चिदाज । तथाहि नानारूपवतात्यादिमूलं न स्वरसतो लक्षणप्रतिपादन परं किन्तु पृथिवीत्वविशिष्टस्य रूपादिभिर्जलादिबैलक्षण्य मात्र प्रतिपादन परं लक्षणलाभम्त्वार्थिकस्तद्यथा पृथिवीत्वविशिष्टे रूपविभाजकसर्व. धर्मावच्छिन्नानि सन्ति नतु जलत्यादिविशिष्ट तत्रैकेकविध स्यैव रूपस्य सत्त्वात् । तथा विभाजकध- मपटकाकान्ता अपि रसास्तत्र वर्तन्त नान्यत्र । विभाजकधर्मव्याक्रान्तोऽपि गन्धः तत्रैव वर्तते अ न्यत्र त्वेकविधोऽपि नास्ताति रीत्या रूपादिभिस्त्रिाभिवेलक्षण्य मुपपादितं इदानी स्पर्शनीपपादनीयं अत्र विभाजकधर्मत्रयाकान्ता अपि स्पर्शः पृथिव्यां सन्तीति न वक्तुमुचितमयोगात् किंत्वनुष्णा- शीतत्वरूपविभाजक धर्माकान्तस्पर्शस्तनास्तीति वक्तव्यं तावता जलतेजोवलक्षण्यं सिद्ध लक्षण्य. सिद्धं अतः पृथिवीत्वविशिष्टविशेषकानुष्णातिस्पर्शविशेषक किंचिदावश्यकं तच मृदुत्वं कटिनत्वं वा युक्तं रविवादत्वात् द्वयोरेक क्त्यसंभवाच्च । एकतरमात्रोपादाने च वायुस्पर्शव. त्तिकै जात्यस्येव मृदुत्वकाटिनत्वयोरनुपातांशस्यापि निरासद्योतनप्रसङ्गात् अतः पाकजत्वमेव तद्विशेष- कमुपात्तम् । यद्यपि पाकजत्वविशेषित एव स्पर्श इतरवैलक्षण्यद्योतनायालं तथापि पृथिवीविशेषक- स्पर्श स्पर्शविभाजकधर्मान्तरव्युदासायानुणाशीतत्वमपि तत्रोपात्तं पृथिवीवृत्तिरूपादिषु तत्तद्विभाजक- धर्मात्सर्वेऽपि यथायोगमासते. नत्वेवं पृथिवीवृत्तिाप” इति द्योतनायापि तदुपादानम् एषा मूलशै- ली तत्रच लक्षणपर्यवसानविरहे मूलस्य न्यूनता प्रसज्यते अतस्तन्मूलं लक्षणेष्वपि पर्यवसाययन् मुक्तावळी कारस्तत्तन्मूलानुसारेणैव लक्षणानि पार करोति कोनु तावतास्यापराधः नटेकविधलक्षणपरिष्करणं अन्यविधपरिष्करणव्यवच्छेदक परिष्करणीयन्तु मूलानुसारेण मूलतात्पर्यन्तु मुक्तावळ्यामपि प्रकटि- शुक्लनीलादिभेदेन नानारूपं पृथिव्यामेव वर्तत इत्यादिना सन्दर्भेण मूलस्य स्वरूपाख्यानप- रत्वावगमात् । ननु जलतेजसोवस्वमपि लक्षणमुच्यते तथापि कुतो नोक्तामिति । उच्यते किंचिजा- तिपुरस्कारेणैव गुणानां पृथिव्यादिलक्षणत्वामह विवक्षितं पाकजस्पर्शस्यापि स्पर्श वृत्तिपाकजन्यतावच्छ- दकवैजात्य पुरस्कारेणैव लक्षणत्व संभवात् । नच तेजगद्रवस्वव्यावृत्तं पृथिवीनैमित्तिकदवत्वे किंचिद्वैजात्य- a. -