पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २३७ पूर्ववत्कर्मवत्वं कर्मसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं वेगवत्त्रं वेगवत्तिद्रव्यत्व- व्याप्यजातिमत्वं च बोध्यम् ॥ २५ ॥ कालखात्मदिशां सर्वगतत्वं परमं महत् । क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥ २६ ॥ कालेति ॥ कालाकाशात्मदिशा सर्वगतत्वं सर्वगतत्वं सर्वमूर्तद्रव्यसंयोगित्वं पर. प्रभा 11 २५ 11 परिमाणवत्त्वमित्यर्थः । तेन परमाणो नाव्याप्तिः ॥ कुतोऽप्यपकृष्टत्वाभावादिति ॥ तादृशचतु- ध्यान्यतमावृत्तित्वरूपापकर्षाभावादित्यर्थः ॥ पूर्ववदिति ॥ परत्वापरत्वलक्षणवदित्यर्थः ॥ २५ ॥ वैभवान्महानाकाशस्तथाचात्मेति सूत्राद्विभुत्वादाकाशो महान् तथाच तथैव विभुत्वादेव आत्मा च आत्मापि महान् अजुक्तसमुच्चायकचशब्दात् आत्माकाशमध्यपतितयोः कालदिशोरपि विभुत्वादेव परममहत्त्वलाभ इत्यर्थकात् प्रतिपाद्यार्थमेवाह ॥ मूले कालखात्मेति ॥ ननु सर्वगतत्वं सर्वपदार्थसंयोगजनकक्रियावत्वं तच्च कालादावसंभवग्रस्तमत आह ॥ मुक्तावळ्यां सर्वमूर्तद्रव्यसं- योगित्वमिति ॥ मान्यत्वसंयोगाश्रयत्वोभयवंत्त्वमित्यर्थः प्रलये संयोगाभावेन संयोगाश्रय मजूषा. चदिति ॥ अत्र मूर्तत्वलक्षणे जातिमघटयविश्वनाथो ज्ञापयति उत्पन्नविन" द्रव्ये नास्माकं निर्भर इति मूले सर्वगतत्वमिति ॥ सर्पगतत्वं सर्वकर्भकगमनाश्रयत्वं तचाप्रसिद्धं सर्वान्तःपातिनो गुणादेगमनकर्मत्वाभावात् । नच सर्वपदं सर्वव्यपरमिति वाच्यं तथापि गगनादेंर्गमनकर्मत्वा- भावेनाप्रसिद्धितादवस्थ्यात् । ननु सर्वपदं सर्वमूर्तव्यपरमास्तामिति चेदेवमपि सर्वमूर्तद्रव्यवृत्तिसंयो- गानुकूलस्पन्दवत्त्वरूपं सर्वमूर्तद्रव्यकर्मकगमनाश्रयत्वं गगनादावसिद्धभेवेत्याशङ्कयाह ॥ मुक्तावळ्यां सर्वमूर्तद्रव्यसंयोगित्वमिति ॥ तथाच गमिस्संयोगार्थक इति भावः । नन्वत कि सर्वमूर्त- दिनकरीयम्. क्रियाजनकतावच्छेदकं मूर्तत्वं जातिरित्यपि केचित् ॥ तचेति ॥ निरुक्तमूर्तत्वं चेत्यर्थः । च स्त्वर्थं ॥ पूर्ववदिति ॥ परत्वापरत्वसमानाधिकरणेसादिकषितविवक्षितार्थवदित्यर्थः ॥ २५ ॥ कालादो स्पन्दाभावेनासम्भवमाशङ्कयाह ॥ सर्वमूतति । अहं महानिति प्रतीतिविषयपरममहत्वत्वस्य- रामरुद्रीयम्. तथात्वात्तदादावातिव्याप्तिरिति शनीयं तेषां परत्वापरत्वसामानाधिकरण्याविरहादिति युक्तमुत्य- श्यामः ॥ अपकृष्टतीति ॥ परमाणुपरिमाणस्य कुतोऽन्यपकृष्टत्वाभावात्तत्राव्याप्तिमाशङ्कयाह ।। अ- विभुवृत्तीति ॥ अविभुवृत्तिसंयोगे तु जात्यमजीकल तादृशविजातीयसंयोगस्य वेगाद्यजन्यक्रिया- यां कार णत्वमजीकृत्यापि विभो क्रियावारणसम्भवेन क्रियासमचाथिकारणतावच्छेदकतया मूर्तत्वजा- सिसिद्धिरचिनिगमिकेत्यस्वरससूचनायाइ ॥ केचिदिति ॥ तच्चेतीति । चकारसमुचेयस्या- थान्तरस्याभावात्तद्वययभित्याशङ्कानिरासाय आह ॥ चस्त्वर्थ इति ॥ त्वर्थेन चल्यनेन विभुपरिमाणे पृथिव्यादिसमवेतत्वस्य व्यवच्छेदान तद्वैयर्यमिति भावः ॥ २५ ॥ कालादाविति ॥ सर्वगतत्वं सर्वमूर्तकर्मकगतिमत्त्वरूपस्य सर्वगतत्वस्य क्रियारहितकाला- दावसम्भवादिति भावः । ननु परममहत्त्वत्वस्य जातित्वमभिधाय तस्य कारणताद्यनवच्छेदकत्वेन तत्र जातित्वसाधकप्रमाणविरहेण अपकर्षानाश्रयपरिमाणत्वं वा तदिति कल्पान्तरमनुसृतं मूले तच्चायुकं आत्मगतपरिमाणे तादृशजाते. प्रत्यक्षसंभवेन प्रत्यक्षप्रमाणस्यैव तत्साधकस्य सत्यापित्याशङ्कां निरस्यति ।