पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नियतपूर्वत्तितावच्छेदकतया रूपमाच घटसत्वभित्यन्वयव्यतिरेकादर्शनात् दण्डरूप सच घटसत्त्वमित्यन्व- सध्यतिरकदर्शनाच दण्डरूपस्यैव पूर्व गृत्तितावच्छदकत्वं लभ्यंत । एवंचे कारणपदस्य स्वतन्त्रान्वयव्य- तिरकशालिपरत्तया तद्धर्मावच्छिन्ननिरूपित साक्षात्मवन्धावांच्छनान्वयव्यतिर कशालिटितधर्मावच्छिन्नतत्का. यनिरूपितनियतपूर्व ऋत्तिताश्रयत्वं तत्कायनिरूपितान्यायासिद्धत्वामिति द्वितीयान्यथासिद्धिलक्षण फलितम् । कारणपदम्य स्वतन्त्रान्चयव्यतिरकशालिपरत्वानान्योन्याश्रयः। अत्रापि स्वतन्त्रान्वयध्यतिरेकशून्यत्वे स. तीति विशेषणं देयम् । तेन कपालसंयोगनिघटनियतपूर्व पुत्तित्वस्य कपालसंयोगत्वावच्छिन्नत्वेन त. छुटकाभूतकपालावाच्छन्नत्वात् तदाश्रयस्वन कालस्य न पटनिरूपितान्यथासिद्धत्वापत्तिः दण्डत्वनिष्ट- घदनियतपूर्वऋत्तितर लाघवेन दण्डत्वनिष्टतव्यक्तित्वावच्छिन्ना नतु दण्डघाटनदण्डत्वत्वावच्छिन्ना गौरवात् । मञ्जूपा. ण तद्दोपवारणेऽपि दरूपेऽच्यातिः समवायन थटं प्रति दयायटितकालिक संवन्धेन नियतपूर्व- त्तितासाः दण्डप सत्त्वात् । पिपात्र का प्रवनयश आत्माश्रयः नियतपूर्ववृत्तित्वस्वर कारणावरूपत्वे नीलमनि स्वाश्रयममवतत्वसंबन्धन नियतापवती मालम्पतिव्याप्तिः स्वायसमवेतत्वसंबन्धस्य स. मयतत्वसंबन्धन नियतवांत यमालाबाराएं नदारत यादतन पदार्थान्तरांनष्ठनियतपूर्वांत्ततावच्छेदक- संवन्धव्याप्यस्वनिष्ठकायान्वयव्यांतर प्रयोउच न्यायव्यतिकघटकसंबन्धकत्वमर्थः । तथाहि दण्डस्य स्वसं युक्तासंयोगसंबन्धन कारणत्वेऽपि दण्डसंयुक्त यांना न चक्ररयोगव्याप्यः संयुक्त संयोगत्वसंयोगत्वाभ्यां व्याप्यव्यापक भावसत्वेऽ५ खप्रतियोगिक वतत्प्रतियोमिकल पटिताच्या रूपान्या व्याप्यध्यापकमा- वसत्त्वा। तथैव चर विवक्षित यश दोपः शण्डमा यस्वाश्रयसंयुक्तसंयोगस्य दण्डसंयुक्त संयोग- व्याप्यत्वादित्याप परास्तम् । गीलं प्रति मालसान्यथा सिद्धया पत्तः नालनिटी यो नीलान्वयव्यतिरकेप्रयोज कान्वयव्यतिरेकी तहटकस्य स्वायतत्व संवन्धक्ष्य गाला पनि नियतनत्ततावच्छेदकीभूतसमवे. तत्वसंबन्चव्याप्यत्वात् निच कि कायां जयध्यतिरकायोजक व्यायत्यमिति च तहि स्वाश्रयसंयुक्तसं. योगसंवन्धन दण्डरूपसचा न घटराताच्या यति क तल लक्षपतिः व्यापक वमिति चहितेन संबन्धन दण्डरूपामावो न घटाभावव्यापक रति पतादयस्य । अथ कार्यान्वयप्रयोजकत्वं तथ्यापकत्वं का- पंव्यतिरेकप्रयोजकत्वं तु तथाप्यत्वमिति दस्तु तथा एवमाप कपालसंयोगसमवायस्य कपालता- दात्म्यव्याप्यत्वात् कपाललया। संयोमस्य कविवनिष्टनियतपूर्ववृत्तितावच्छेदक भूत चक्रावयवसं. योगव्याप्यत्वात् चक्र चातिव्यक्ति । च पदान्तनिष्टनियतपूवृत्तितावच्छेदकसंबन्धव्याप्यत्वे सति सत्संबन्धदितत्वं स्वनियोतिप्रायोजकान्याव्यतिरकप कसंबन्धविशेष कपालतादा- तम्य न कपालसंगोगस जपघटकावयवत्यागी न चकरायांगधारक इति वाच्यम् । एतावतात नील प्रति स्वाश्रयसमपतसंबन्धन कारभूत नालेऽतिव्याप्तेर्व बलपत्वात् । यत्तु कारणमिति का र त्वचान पृथकवतिकशालिवतन नात्माश्रयः स्वातमध्यण सत्कार्यानरूपितान्वयव्यतिरेक- शन्यत्व सा तत्काकारणापछि नवनिष्ट कार्यानर पितनियतपूर्वत्तित्वप्रहविशेष्यताकं यत्तत्तत्कार्य प्रसन्यथासिद्धलित्यर्थः । कपालसंयोगा पनियतपूर्वतिरत्यादिप्रहविशेष्यतायाः कपालसंयोगनिष्टायाः कपालावच्छिन्नत्वात् कपालसंयोगेऽतव्याप्तिवारणाय सत्यन्त दण्डत्यादिवारणाय विशेष्यामिति महादेवपरि- देवितं तत्र तावद्दण्डत्व वारणाय विशेष्यमित्ययुक्त दण्डत्वं घटनियतपूर्ववृत्तीत्यादिग्रहविशेष्यताया दण्डत्व- निष्ठाया दण्डत्वत्वघटकदण्डावच्छिनत्वानपायात्। विशेप्यतावच्छेदकत्तापयाप्तिनिवशे दण्डरूपं घटनियतपूर्व- वृत्तीति पत्तित्वग्रहविशष्यतावच्छेदकतायाः रूपत्वान्तान पर्याप्तत्वादसंभवापत्तेः कपालसंयोगो घटनिय- तपूतिरादिपिरोप्यतावच्छेदकतायाः कपालपर्याप्तत्वाभावेन कपालसंयोगवारकसत्सन्तयोपत्त- श्च । दण्डीयं धनियतपूर्व यत्ति कपालीयो घटनियत पूर्ववृत्तिरित्यादिनविशेष्यतावच्छेदकत्तामादाय तदुभयो.