पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ कारिकाधली यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव । अत्र समवायि- कारणे प्रत्यासन्नं द्विविध कार्यकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्या च । आर्य यथा घटादिकं प्रति कपालसंयोगादिकमसमवायिकारणम । तत्र कार्येण घटेन स- ह कारणम्य कपालसंयोगस्य एकस्मिन कपाले प्रत्यासत्तिरम्ति । द्वितीयं यथा घटरूपं प्रति कपालम्पमसमवायिकारणं स्वगतरूपादिकं प्रति समवायिकारणं घ- प्रभा. नत्यमिति ॥ यावान्छिन्न प्रतियोगिताकभदबत्समवेतत्व संबन्धावच्छिन्नतन्तुत्वनिष्ठावच्छेदकताकप्रतियोगि- ताकदवत्त्वमिन्यर्थः । तेन तुरातन्तुसंयोगत्वावच्छिनप्रतियोगिताकभेदानवेशे हस्ततन्तुसंयोगानामपि अ. ससवायिक रणन्दापनिः नुरीतन्नुसंयोगभेदहस्त तन्तुसंयोगादिभेदघटितकूटानवेशे गौरवं तन्तुभिन्नसमवेत- त्यस्य समवेतव्यक्तिभदन भिन्नतयाऽनुगताधर्मरूपत्वाभावेन तदवच्छिन्न प्रतियोगिताकभेदनिवेशासंभवाचेति पणम्य नावकाशः । एवमिच्छाद्यसमवायिकारणवमाप लाघवात स्वाभाववद्वृत्तित्वसंबन्धेनाऽऽत्मत्वविशिष्टत्व- मम्जूपा. वात नातिव्याप्त: एरं तु तन्तु संयोगांनष्ट कारणतायामपि द्रव्यम् । ननु मुखत्वावच्छिन्ने दुःखत्वावाच्छ मे च धर्माधर्मय रामवायव कारणतया नारकिणां मुखाभावो नाकिनां दुःखाभावश्च धमाध- माभागमयुक दनि नमागगनासंयोगस्यासमवायिकारणत्वं न स्यादिति चनहि तपां तदानीं म खदानोरभावी मामीभावप्रयुक्ती भाविगानुपादिजन्मान्तरानुभाव्यमुखदुःखबीजतया तयोस्तत्रापि सन्तात् किन्नु ननमह कारिकालाविशपदवि शायभावमुक्तावेव तो यदा धर्माधर्मयोस्सामा- ध्यावी स्तः तदा मुक्तिदायां न विजातीयमनसंयोगोऽगति सर्व चतुरश्रम् । यद्यप्यत्र व्य. नाशकारणतावच्छेदककोटी महादेवप्रबोशितासमवानिकारणतायेतादृश्येव निवशयितुं शक्यते तथापि में मंदमां गीनि उत्सय विदयनाथोक्तरात्यनुसरणं तत्र कृतमस्माभिः विश्वनाथो हि नासमवायि- कामनाया लक्षणमचवले किन्तु विशेषसामान्याभ्यां असमवायि कारणस्यैव । यद्यप्युद्देशविभागानुरो- असमवासिकारणनेत्र लक्षायितव्या । तथाप्यरामवायिकारणतालक्षणस्य बहुतरविषयपरि- जनकानप्रनीतिकन्वन तदुपेक्ष्य नपरिचायवायभवायिकारणलक्षणमुच्यते यत्समवेतं कार्यमिति वा. येनापि स्वरसनस्समवाधिकार मस्यैव लक्षणं लभ्यते समवाचिकारणतालक्षणं तु परिचेयमतो न कसभङ्गः तत्र विशेषलक्षणागाह ॥ पटासमत्रायिकारणलक्षण इति ॥ तुरीतन्तु संयोगभिन्नत्वं च तन्तुभिन्नासमवेतत्वं पटव्याप्यत्वं वा लेन तुरीतन्तुसंयोगादिव्युदासः इदं विशेषणं सामान्य. लक्षणे न देयमित्याह ॥ तुरीतन्तुसंयोग इति ॥ यद्यपि तुरीतन्तुसंयोगानष्टा पटकारणता नासमवाधिकारण तारूपा तथापाहारामवान्यि कारणस्यैव लक्षायत या तुरीतन्तुसंयोगोऽपि सामान्यलक्ष- दिनकरीयम्. पत्या भेदकूटनिवेशने गौरवादिति ध्येयम् । एतेन तन्तुमात्रसमवेतत्वनिवेशेनैवोपपत्ती तुरीतन्तुसंयो- गान्यत्वनिवेशन मनुचितमित्यपास्तं मात्रपदस्यास्मटुक्तार्थकत्वात् । एवमिच्छाद्यसमवायिकारणलक्षणे आत्ममावसमवेतत्वावच्छिन्न प्रतियोगिताकभेद एव निवेश्यो न तु ज्ञानत्वाद्यवच्छिन्नभेद इति बोध्य रामरुद्रीयम्. मात्र पदस्येति ॥ तन्तुभिन्नासमवेतत्वे सति तन्नुसमवेतत्वमेव हि तन्तुमात्रसमवेतत्वमिति भावः । इच्छाद्यसमवायोति । अत्र इच्छादिपदं कार्यमात्रपरं तथाचासमवायिकारणसामान्यलक्षणे ज्ञा- नभेदनिवेशे इच्छाभेदस्यापि निवेशनीयतया गौरवमित्ये कभेदनिवेश एवोचित इति भाव: । विशे- षलक्षणपरत्वे तत्र नानातिरिक्तेऽतिव्या त्याप्रमत्त्या ज्ञानभेदमात्रनिवेशेनैव सामञ्जस्यादिति केचिदाहुः वा प्र-