पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राएरुद्रीयसमन्विता । २०१ त्वं स्यात् एवं ज्ञानादीनामपीच्छाद्यसमवायिकारणत्वं स्यात् तथापि पटासमवायिका- रणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयम् । तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्य- समवायिकारणं भवत्येव । एवं वेगादिकमपि वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्भिन्नत्वं देयम् । आत्मविशेषगुणानां तु कुत्रा- प्रभा. त्यादिना इच्छापरिग्रहः ॥ इच्छादोत्यादिना कृतः परिग्रहः । घटत्यादिरूपकार्यतावच्छेदकमे- देन विशिष्येवासमवायिकारणलक्षणं वाच्यमित्यभिप्रायेणाह ॥ तथापीति ॥ तुरीतन्तुसंयोगभि- मजूषा. यावच्छिनामा विरहादिति वाच्यम् । एवमपि प्रवृत्तित्वावच्छिन्नं प्रति मनस्संयोगस्यासमवार्यिकार. णत्वानु पत्तेर्दुबारत्वात् विषयतया तत्पुरुषीयप्रतित्वावच्छिन्नं प्रति विषयतया तत्पुरुषीयचिकीर्षा- या हेतु वेन तत्पुरुषनिष्ठे प्रवृत्तित्वावच्छिन्न प्रतियोगिताकाभावे तत्पुरुषनिष्ठस्य चिकीर्षात्वावच्छिन्ना- भावस्य साक्षादेव प्रयोजकत्वसंभवादिति चेदेवं सात स्वावच्छेदकावच्छिन्नभिन्ननिष्टकारणतावच्छेदकी- भूतसमवायस्वाश्रयसमवेतत्वान्यतरसंबन्धावच्छिन्ना योगिताकाभाव एव लक्षणघटकः । चिकीनिष्ट कारणतावच्छेदकसंबन्धो यदि समवायः तदा तत्संबन्धावच्छिन्नप्रतियोगिताकस्य कारणतावच्छेदकी- भूततत्तद्विषय कचिकीर्षावावच्छिन्नाभावस्य कार्यतावच्छेदकीभूततत्तद्विपयकप्रवृत्तित्वावच्छिन्नाभाव एव सा- क्षात्प्रयोजकत्वं यदि विषयता तदा समवायावच्छिन्नचिकी पीत्वावच्छिन्न प्रतियोगिताकाभावो न कारणताव- च्छेद कसंबन्धायाच्छिन्नप्रतियोगिताक इति नानुपपत्तिः । अथ चिकीर्षटसाधनताज्ञानादेः किं विषयनिष्टतया हेतुत्वं युक्तं उत पुरुषनिष्ठतयोत चेद्विषयनिष्ठतयवेलवाह विषयभेदन कारणताभेदस्य पुरुषभेदप्रयुक्तभेदापेक्ष- याधिकत्वात् पुरुषनिष्टतय कारणतावादिनोऽपि स्वेच्छाविषयसाधनताज्ञानस्वीयकृतिसाध्यत्वप्रकारकेच्छयोरेव हेतुत्वेन पुरुपभेदेन कारणताभेदस्याऽऽवयकत्वाचेत्यन्यदेतत् । एषमनुमित्यादौ परामादेरात्मनिष्ठप्रत्यासत्त्या हेतुत्वेऽपि जन्मज्ञानत्वावच्छिन्नं प्रति आत्ममनस्संयोगस्य नासमवायिकारणत्वक्षतिः परामर्शस्य तु नानुमिति प्रत्यसमवायकारणता परामर्श मुत्पाथ विनष्टे विजातीयमनस्संयोगे परामर्शभिन्नात्ममनस्संयोगानष्टकारणताव- च्छेदकीभूतसमवायसंवन्धावच्छिन्नविजातीयात्ममनस्संयोगत्वावच्छिन्नप्रतियोगिताकाभावनिरूपितसाक्षात्प्र-- योज्यताश्रयीभूतो यो मनस्संयोगकार्यतावच्छेदकीभूतजन्यज्ञानत्वावच्छिन्नाभावः तत्प्रतियोगितावच्छेदकीभू- तजन्यज्ञानत्वव्याप्यानुमितित्वावच्छिन्नकार्य तानिरूपितकारणताभिन्न कारणतायाः तत्राभावादेवं वगनिष्ठाभि- घातकारणताया अपि क्रियाभावनिरूपितसाक्षाप्रयोज्यताश्रयीभूतो यो विजातीयसंयोगाभावः क्रियोत्प- त्तिकालीनस्तत्प्रतियोगितावच्छेदकीभूतवैजाखव्याप्याभिघातत्वावच्छिन्नकार्यतानिरूपितकारणताभिन्नःवाभा... दिनकरीयम्. रणत्वं पटासमवायिकारणत्यमिति विशिष्यैव लक्षणं कर्तव्यमित्याह ॥ तथापीति ॥ वस्तुतस्तु नुरीतन्तुसंयोगलावच्छिन्न प्रतियोगिताकभेदः पटासमवायिकारणलक्षणघटकतया प्रन्थकर्तुनाभिप्रेतः अपि तु तन्तुभिन्नसमवेतत्वावछिन्न प्रतियोगिताकभेद एव । अन्यथा हस्ततन्तुसंयोगादिभेदानां पृथनिवेशा- रामरुद्रीयम्. विशेषगुणानां क्वाप्यसमवायिकारणत्वं नास्तीति सिद्धान्तभङ्गप्रसङ्ग एव दूषणं बोध्यम् ॥ ग्रन्थकर्तु. नाभिप्रेत इति ।। तुरीतन्तुसंयोगभिन्नत्वे सतोत्यस्य तत्संयोगप्रतियोगिकभेदार्थकत्वादिति भावः । न. म्वेवं तादृशभंदप्रतियोगितावच्छेदकं किमित्याशङ्कायो तन्तुभिन्नसमवेतत्वमेव तत्प्रयोगितावच्छेदकमित्याह ।। अपित्विति ॥ तुरीतन्तुसंयोयगत्वस्य तत्प्रतियोगतावच्छेदक त्योपगमे बाधकमाह ॥ अन्यथेति ॥ 26