पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकारली असम मजूपा. तकार्यताश्रयसमवायीतरासमवेतवृत्तिकारणता तनिरूपितजन्यताया एव कारणतावच्छेदकसंबन्धत्वस्वी कारात् । प्रथनस्वपद नाशपरं द्वितीयस्वपदं कारणतापरं तुरीतन्तुसंयोगनिष्टा पटकारणता च तादृशं स्वं तन्निरूपितकार्यताश्रयाभूतपटसमवायीतरतुरीसमक्षेतवृत्तित्वादिति न तुरीतन्तुसंयोगनाशात्पर नाशापत्तिः । एवंच स्वनिरूपितकार्यताश्रयसमवायीतरासमवंतवृत्तिकारणतैव संवन्धशरीरनिविष्टा वार्थिकारणतानां । अथवा स्वप्रतियोगिव्यापकत्वविशिष्टस्वप्रतियोगिजन्यत्तमेव स्वप्रतियोगिनिष्ठासम यिकारणतानिरूपितफलोपधानात्मकजन्यतानां जन्यत्वे व्यापकत्ववैशिष्ट्यंच सामानाधिकरण्यरूपं तुरी। तन्तुसंयोगव्यापकता च न पटे तुर्या पटाभावात् अतो न तनाशात्स्टनाशापत्तिरिति रीत्या कार्य कारणभावानुगमप्रयासोऽपि अनुपादेय एव । तुरीतन्तुसंयोगस्य पटासमवाथिकारणत्वे तुरीतन्तुसंयो- गनाशात्पटनाशापत्तिरिति प्रागुपकान्तविरोधस्य दुरित्वात् तुरीतन्तुसंयोगस्य पटासमवायिकारणत्वेऽपि । यथोक्त संवन्धस्य कारणतावच्छेदकतास्त्रीकारणव तन्नाशापटनाशापत्तिवारणसंभवादिखन बमः । तुरी- तन्तुसंयोगस्य पटं प्रति कुतो नासमवार्थिकारणत्वमिति प्ररममाशक्तिं तत्र कुतो नासमवायिका- रणत्वमित्यस्य कोऽर्थः न तावत्समवायसंवन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धावच्छिन्न कारणत्वं कुतो नेति तादृश कारणत्वस्य तत्रावर्जनीयत्वात् । किन्तु तुरीतन्तुसंयोगनिष्टा पटकारणता कुतो ना- समवाधिकारणतापदावाच्यत्येव । युक्तं चैतत् असमवाथिकारणतालक्षणस्य हि लक्ष्यतावच्छेदकं ना- समवाथिकारणतात्वं लक्षणलक्ष्यता च्छेदकारक्यप्रवेशात् फिन्त्वसमवाथिकारणतापदवाच्यत्वं तब तुरी- तन्तुसंयोगनिष्ठकारणतायामप्यस्तु कथं तत्रातिव्याप्तिरुच्यते इत्याशार्थः । तत्रच वेगादिनिष्टाभिघाता- दिकारणतुरीतन्तुसंयोगनिष्ठपटकारणतायामपि तत्पदवाच्यत्वाभावे प्रामाणिकानां व्यवहाराभाव एव है- तुतया वक्तव्यः । तादृशव्यवहाराभावश्चासमवार्थकारणनाशस्य द्रव्यनाशजनकताबोधकतान्त्रिकोद्धोषादव- गम्यते ततश्च तुरीतन्तुसंयोगनाशापटनाशाभावेन न तनिष्ठकारणताया अखमवार्थिकारणतापदवाच्यते- त्याशयेन तुरीतन्तुसंयोगनाशे पटनाशापत्तेरित्वाद्युक्तं तान्त्रिकद्धष्ठा च इयनसमवाधिकारणनाशस्य द्र- व्यनाशजनकता सयुक्तिकैवेति प्रतिपादयितुम् । नचासमवाथिकारणनाशस्थेलाचारब्धं तत्रच घणुकना. शान्यथानुपपत्तरित्युपलक्षणं सत्स्यपि तन्तुषु तत्संयोगापगमेन पटनाश स्यानुभाविकत्वात्यपि बोध्यम् । पश्चाच्च तादृशकारणतां परिष्कत्तुं अथ द्रव्यनाशेलारभ्य मध्ये केपांचिन्मतमुपन्यस्य वस्तुतस्वित्या- दिना ताशकारणता स्वयं परिष्कृता तत्रायमर्थः । असमवाधिकारणनाशस्य द्रव्यनाशजनकताया- स्सिद्धान्तसिद्धतया असमवाधिकारणताघास्तनिरुतसंबन्धन कारणता वाच्या तत्रच पदासमवाधिकार- णादिलक्षणे तुरीतन्तुसंयोगभिन्नत्वादिक यदि न निवेश्येत तदा तनिष्पादिकारणताप्यसमवायिकारणता- पदार्थः स्यात् तथाच स्वप्रतियोगिनिष्ठासमवाथिकारणतानिरूपितजन्यतेलनेन स्वप्रतियोगिनिष्टसमवायसं- बन्धावच्छिन्नकारणतानिरूपितसमवायसंबन्धावच्छिन्नकार्यताया एवं कारणतावच्छेदकत्वं प्राप्नोतीति तुरीतन्तुसंयोगादिनाशे पटनाशः प्रसज्येत पटासमवाथिकारणादिलक्षणे तुरीतन्तुसंयोगादिभिन्नत्वनिवेशे तु तुरीतन्तुसंयोगवमतन्तुसंयोगादीनां तन्तुभिन्नसमवेतत्वेनानुगतरूपणैव भेदस्य तत्र निवेशनी- यतया स्वनिरूपितकार्यताश्रयसमवायीतरासमवेतवृत्तिसमवायसंवन्धावच्छिन्न कारणतानिरूपितसमवायस- बन्धावच्छिन्न कार्यतादिरेव असमवायिकारणतानिरूपित्तकार्यतापदार्थ इति नानुपपत्तिः एवं च तुरीतन्तुसं- योगस्तु निमित्तं नत्वसमवायोलभिधानमेत दामप्रायमेवोति द्रष्टव्यम् । कोयत्तु अत कारणतावच्छेदकसंवन्धघट- कं असमवाधिकारणत्वं मतान्तरीयतया स्वयमले वक्ष्यमाणाखण्डोपाधिरूपमतो न तुरीतन्तुसंयोगनाशात्प- सनाशापत्तिः नवा तुरीतन्तुसंयोगस्य पटासमनायिकारणत्वे तन्नाशत्तनाशापादनविरोध इलाहुः । येतु तुरी- नन्तुसंयोगस्य न पटकारणता किन्तु संयोगसंवन्धेन तुर्या एवेति स्वीकुर्वन्ति तेषां मते प्रतियोभितया - तानाशं प्रति स्वप्रतियोगिसमवाविसमवेतत्वस्वप्रतियोगिजन्यत्योभय संबन्धेन स्वप्रतियोगिनिष्ठसमवायाव. यक्षण - थियावत्समवतत्व