पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता । प्रभा. ण्डोपाधरनुयोगिताविशेषो वा अभावत्वमिति चेन अभावत्वस्य भावत्वावच्छिन्नप्रतियोगिताकभेदरूपत्वेऽपि तादृशभदत्वन ज्ञान एव भावत्वरूपप्रतियोगितावच्छेदकज्ञानापेक्षया न तव्यक्तित्वेन ज्ञान इति अभावत्व- शरीरे तयाक्तत्वनैव भावभेदस्य प्रविष्टतया भावत्वानुपास्थातकाले घटो नास्तीति प्रतात्यनुपपात्तावर- हात् अन्योन्याभावत्वस्य अभावत्वघाटतत्वेऽप्यभावत्वशरीरे अन्योन्याभावस्य न तेन रूपेण घटकता किंतु तद्याक्तत्वनबत्यन्योन्याश्रयापत्तिविरहात् । एवंच प्रमाकरणं प्रमाणमित्यादिवाक्यस्योद्देश्यतावच्छेद- कविधेयमारक्यनाप्रामाण्यापत्तिाभया प्रमाणशब्दम्य प्रमाणपदवाच्यत्वावच्छिन्नार्थकत्वं परिकल्प्य यथा प्रा. माण्यं व्यवस्थापितं तथा अभावो न भाव इति वाक्यस्थाभावपदस्याभावपदवाच्यत्यावच्छिन्नार्थकत्वं परि- कल्प्य तादृशवाक्यस्यापि प्रामाण्योपपादनसंभवात् अभावत्वस्याखण्डोपाधित्वे नैयायिकमते घटत्वादीनां अखण्डोपाधिरूपन्वसंभवेन जातिमात्रोच्छेदप्रसंगात् अनुयोगितावशेषरूपत्वे चाभावव्यक्तिभेदेनानुयोगितानां भिनतया अभावपदस्य नानार्थकत्वप्रसंगात् तस्मात् बाधकाभावात् भावभिन्नत्वमेवाभावत्वं तच्च स- मवायसमवायघोस्तसामानाधिकरण्यान्यतरसंबन्धावच्छिन्नप्रतियोगिताकसत्ताभावरूपं तर पूर्वानुपस्थितमाप प्रकारः एवंच घटाभावादिप्रतीतीनां अभावांश अनुगतत्वमप्युपपद्यते । नच विषयतानवस्था सत्तात्यन्ताभा- वव्यक्तः स्वरूपत एव प्रकारत्वोपगमात् अत एव सत्तारूपप्रतियोगिज्ञानं विनापि घटो नास्तीति बुद्धा स प्रकारः अभावत्वप्रकारकप्रत्यक्ष एवं प्रतियोगिधियो हेतुत्वात् अन्यथा इदं तम इति प्रतीत्यनापत्तः । नच सत्ताभावरूपाभावत्वस्यानुपस्थितस्य प्रकारत्वे विशेषणधियो हेतुत्वे व्यभिचार इति वाच्यं विशेष- णभेदन हेतुताया भिन्नत्वेन तत्र तद्धतुत्वानुपगमात् फलानुरोधित्वात् कल्पनाया इत्याहुः तदसत् अन्यतरत्वेन संगर्गत्वानोकतमते निरुक्तान्यतरसंवन्धावच्छिन्नप्रतियोगिताकसत्ताभावस्यैवाप्रसिद्धया भा• बभिन्नत्वस्य सुतरां तत्स्वरूपत्वासंभवात् । नच तथापि भावभिन्नत्वस्य समवायेनसत्ताभाव-सामाना

  1. FITI.

धिग्रहणं प्रदश्य प्रमापयितव्याः । नच पदार्थाधिक्यं सामान्यान्तभूतत्वात् । यदपि तादृशसत्ताभावरूपं सत्ताबद्भदरूपं वा अभावत्वमनुपस्थितमाप प्रकारः विशेषणभेदन वाशष्टज्ञानहेतुताया भेदादति तैरेवोक्तं तदपि न प्रकारतासंबन्धन तत्पुरुषीयवुद्धिं प्रति विषयतासंबन्धेन तत्पुरुषायज्ञानस्य कारण- त्वामातरीत्या विशेषणज्ञानकारणताया विशषणभेदऽप्याभन्नत्वात् । नच पुरुषभदन कारणताभदापात्तः इति वाच्यं पुरुषाणामपि विशेषणतया तद्भे कारणताभेदस्य तवाप्यावश्यकत्वात् । यत्तु अन्योन्या- भावत्वस्याभावगर्भस्याग्रे वक्तव्यतया अभावम्य अन्योन्याभावगर्भवं अन्योन्याश्रयापत्तिरिति काचदा. क्षिप्तं न तत्क्षादक्षमं अन्योन्याभावत्वस्याभावत्वगर्भस्याग्रे निर्वक्तव्यत्वेऽपि भावत्वावच्छिन्नतादा- त्स्यसंवन्धावाच्छमप्रातयोगिताको यस्तद्वत्त्वरूपप्रकृतलक्षणशरार अभावत्वानवेश प्रयोजनाभावात् । यद- ध्यभावत्वस्य भावभिन्नत्वरूपत्वे अभावो न भाव इात वाक्याच्छाब्दबोधानुपपत्तिः उद्देश्यतावच्छेदक- विधेययोरक्यादिति तन्न इष्टत्वात् तत्राभावपदस्याभावपदवाच्यत्वविशिष्टार्थकत्वस्वीकाराद्वा तस्माद्भावभि- नत्यमभावलक्षणं युक्तमेव नजुल्लिखितप्रतीतिप्रकारीभूतं अभावत्वन्त्वखण्डोपाधिरूपमनुयोगितात्वानुगता. नुयोगितारूपं वा । नच तादृशाखण्डोपाधी प्रमाणाभावः भावाभाव साधारणनझुलाखतप्रतातरव प्रमा- णत्वात् । नच घटो नास्तीत्यादिप्रतातो दार्शतसत्ताबद्भद एव तत्तद्रयाक्तत्वन प्रकारोऽस्त्वात वाच्यम् भावासंग्रहात् । अभावप्रायया हि विशिष्टचाशष्टयमर्यादानातशेत इात नियमेन प्रतियोग्यविशषिताभा- बलौकिकप्रत्यक्षस्यापासद्धान्तत्वाञ्च इदं तम इत्यादावापे तेजोऽभावत्वनैव भानं नतु तद्वयक्तित्वेने- त्यङ्गीकारात् । अथवा अभावप्रत्यय इत्यस्याभावत्वावाशष्टप्रत्यय इत्यथान्नदं तम इति प्रतीत्यनुपपत्तिः तत्र चाभावत्वं यदि तयाक्तत्वावशिष्टा भेद इत्युच्यते ताहे घटाभावानष्ठं सत्तावद्भदं तद्वयकि- स्वेनावगाहमानस्तयक्तिमानात प्रत्ययोऽपि घटत्वावशिष्टवैशिष्टयावगाही स्यात् । नचामावत्वस्याखण्डोपा- धित्वे घटत्वादेरप्यखण्डोपाधत्वं स्यादिति वाच्यम् निरवच्छिन्नप्रकारताश्रयत्वे सति स्वरूपसंबन्धन व-