पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. भावसत्त्वेनातिव्याप्तेटुारत्वात् । नच सर्वे भावा इति सामान्य लक्षणा प्रत्यासत्तिजन्य भावत्वप्रकारकशानवि- शेष्यत्वरूपषट्त्वस्य सकलद्रव्यादित्तित्वेन तादृशान्योन्याभाववत्त्वस्य द्रव्यादावसत्वाभातिव्यामिरिति वा- च्यं भावत्वप्रकारकनमाविशेष्यत्वस्य विशेष्यभेदन भिन्नत विशेष्यत्वव्यक्तः अवच्छेदकत्वेऽन्यत्रातिव्या- एत्यापत्तेः ताशप्रमाविशेष्यतात्वावच्छिन्नस्यावच्छेदकत्वे तस्य भावस्वरूपलघुधर्मसमनियतत्वेन तदवच्छि. नप्रतियोगिताकान्योन्याभावस्याळीकतयाऽसंभवापत्तेः । किन्तु दव्यत्वाद्यवच्छिन्न प्रतियोगिताकभेदपटक- वत्त्वं तादृशभेदषटकावच्छिन्न प्रतियोगिताकाखण्डभेदं द्रव्य दिषट्कनिष्ठ द्रव्यादिषटकान्यतमत्वरूपमुपादाय तद्वयक्त्यवच्छिन्न प्रतियोगिताकभेदबत्त्वरूप वा द्रव्यादि पटकान्योन्याभाववत्वामिति । तस्य तद्व्याक्ति- त्वेनय निवेशान्न प्रतियोविज्ञानापेक्षा तब्यक्तित्वस्य तद्वर्याक्तत्वातया न विशेषणज्ञानहेतुतायां व्यभिचारोs- पाति न कोऽपि दोष इति हृदयम् । कचित्तु वस्नुतो भानभिन्नत्वमेवाभावत्यं । अथ भावभिन्नत्वस्या- भावत्वे भावत्वरूपप्रतियोगितावच्छेदकज्ञानशून्यत्व दशायां घटी नास्तीति प्रताव्यनापत्तिः । एवमन्योन्या- भावत्वस्थाभावत्वगर्भम्याग्रे वक्तव्यतया सभावत्वस्यान्योन्याभावत्व गमले अन्योन्याश्रयापत्तिः एवमभावो न भाव इति वाक्यान् शाब्दबोधानुपपत्तिश्च म्यात् उद्देश्यतावच्छे कविधेययोरक्यादिति । तस्मात् अख- मन्जूपा. धावच्छिन्नतादृशसंख्यानिट प्रतियोगितावच्छेदकतारमंदस्य द्रव्यादावपि सत्वनातिव्याप्त्यापत्तः किन्वा. श्रयतासंबन्धेनेति बोध्यम् । अथवा भावत्वमत्र प्रतियोगितावच्छेदकत्वेनाभिमतं तश्च समवायकार्यसम- बायान्यतरसंबन्धेन सत्तावत्वरूपं सत्तासमवायित्व सत्ता सामानाधिकरण्यान्यतरवर वादिरूपं वा । यत्त भा. वभिन्नत्वस्य अभावत्वरूपत्वं भावत्वरूपविशेषगज्ञानशून्यकाले घटी नास्तीति प्रतीत्यनापत्तिरिलाक्षिप- न्ति तदज्ञानपिलसितम् । नहि वयं नपदोल्लिखितप्रतानि प्रकाराभूतमभावत्वमादृशामलाचक्ष्मधे यनेयम- नुपपत्तिस्स्यात् । नहिं भावभिनय सर्वत्र नभदोलेिखितमाता प्रकाराभापमहान घटाभावो स्तीत्यादी घटस्यापि नमोल्लेखात् किन्तु अनुयागिता विशेषरूप मेवाभावलं भावाभायसाधारण्येन तदु- ल्लिखितप्रतीतो प्रकारः भावमिन्नत्य तु भावव्यावृतं सप्तमपदार्थस्य लक्षणं तस्य घटो नास्तीलादि. प्रतातिविषयत्वासंभवो नास्माकं क्षतिमावति । नचानुयोगिताविशिष्टस्यैव नलोडेसे घटाभावपटाभावादिबु- दीनामभावांशेऽनुगतत्वं न स्यात् अनुयोगितानां प्रत्यभावव्या विधान्तत्वादिति वाच्यम् अनुयोगिता. स्वस्यानुयोगितानां अनुगमकस्याखण्डोपाधिरूपस्या कारान् । अथवा नास्तीनि प्रतातिमका भूतमभावत्व- मखण्डोपाधिः अतो नानुपपत्तिस्तस्यानुगतत्वात् । अश्या घटो मास्ति घटामावद्भूतलामत्यादिप्रतीताव- भावत्वमेव न विषयः किन्वसन्ताभाव तथानुसोगिताविशेषरूपं अखण्डोपाधिरूपं वेलन्य देतन् । एतेन निरुक्तान्यतरसंबन्धावच्छिन्नसत्तानिप्रतियोगितावच्छेदकता कमदस्य तत्संबन्धावांच्छन्नसत्तानिटात. योगिताकाभावस्य वा घटो नास्तीत्यादिचुदी प्रकारत्वम कृत्य तदुरि घटो नास्तीति प्रतीती तियोगिकस्मत्ताभाववान् रात्ताव दयान्दा खलु विषयो वाच्यः तत्र सत्ताभावबानियन अभावत्वं स. साभाववत्त्वं एवं सत्तावन्दवानियत भेदपरिताभावत्वं सत्तापद्धेय त्वमिति रासा विषयता- नवस्थामाशय येकचिदिह जालखण्डोपाध्यतिरिक्तपदार्थस्य स्वरूपतः प्रकारता नास्तीति स्वयमन्यत्र व्यवहरन्तोऽपि घटी नास्तीत्यादिबुद्धौ दर्शितसत्ताभावसत्तावरेदयोस्स्वरूपतः प्रकारतामनीकृत्य अत्र नन्याः प्राहुरिति परप्रोक्तव्याजेन स्वयमप्यनितान् समादधते ते केवलं विप्रलम्भयान्ति पामरा. नित्यवधेयं । किच यदि निरवच्छिन्न प्रकारताश्रयीभूतं घटो नास्तीतिप्रतिविषयीभूत अभावत्वं स्यात् तर्हि तस्याखण्डत्वं केन वारणाय । इदमेव हि जातेरखण्डोपाधेश्चाखण्डत्वं यनिरवच्छिन्न प्रकारताश्रयत्वं नाम । तथाच सिद्धं नास्तीति प्रतीतिप्रकारीभूतधर्मस्थाखण्डापाधितया । तत्र सत्ताप्रतियोगिकत्वकल्प- नन्तु किमर्थमिति न जानीमः । ये पुनरिहाखण्डोपाधिन विश्वनाथपञ्चाननस्याभिप्रेत इति प्राम्यान्त वे जामखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किंचिद्धर्मप्रकारकत्वनियमात् इत्युपरितनमुक्तावळी मन्थे अखण्डोपा- ना- घटप्र.