पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामभद्रीयसमन्विता । स्वं त. प्रभा. क्तिपारचायकतया स्वशब्देनककावशेषोपादाने तादृशोद्दश्यताशून्यत्वस्य स्वस्मिन्नेव सत्त्वेन विशेषान्तरेऽ. भावाव्याप्तारात वाच्यं स्वत्वस्य प्रतियोगिकोटावव निवेशेन तादृशावशष्यताक यद्यत् सयाक्तत्वावच्छिन्नपातयोगिताकभेदकूटस्यानुगतस्य सविशेषेषु सत्त्वेन अव्याप्त्यापत्तरभावात् । तथाच स्वाभन्नत्वोपलाक्षतलिङ्गावश यकव्याप्तिप्रकारकज्ञानतावच्छिन्नकारणतानिरूपितकायतावच्छेदकस्वसजातीय- प्रतियागिकभेदानष्ठावधयतानिरूपिताश्यतायाभूतं यद्यत् स्वं तत्तद्वयक्तित्वावाच्छन्न प्रतियोगिताको इकूटवत्त्वरूपं पर्यवसितम् । नचैवमाप एतादृशेषताद्वशेषान्यतरत् विशेषान्तराानं एतद्विशेषतादशे. मञ्जूषा. पांचिन्मनसावयवभेदप्रयुक्तभेदो ज्ञातुं शक्यत एवात फलितोऽर्थ इति व्याचख्युः ॥ सजातायात व- शेषपदार्थातिरिक्तपरस्परल्यावर्तकधर्मशून्यानामित्यर्थः एतेन वक्ष्यमाणानुमाने अथान्तर निराकृतम् ॥ पर- स्परभदक इति । परस्परभेदानुमितिजनकज्ञानविषय इत्यर्थः । एतेनानुमानं सूचितं तथाहि प. रमाणुयु परस्परंभदानमितिः यात्काचाल्लिङ्गप्रमाजन्या प्रमाजन्यानुमितित्वात् वह्वयाद्यनुमितिवत् द्वथणुका- रम्भप्रयोजकः परमाणुषु परस्परभदः यत्किाचालज्ञानज्ञाप्यः भदत्वाद्धटादिभेदवत् इति वा । अनेकपरमा- गुपु परस्परभेदानुमतिजनकप्रमाविषयास्सिध्यन्त इतरवाधादतिरिक्ता एव सिद्धयन्तीति। ननु विशे. षाः परस्परवृत्तिविशेषाभिन्नत्वेनाज्ञाताः कथं परस्परम्मात्परमाणूनां भेदका भविष्यन्तीत्यत आह ॥ सात्वात॥ स्वत एव धामग्राहकमाननव । व्यावृत्तः परस्परभिन्नतया सिद्धः । तेन धामग्राहकमानसिद्धपरस्परभे. दकत्वरूपस्वताव्यावृत्तत्वेन । तत्र विशेषषु । विशेषान्तरापेक्षा व्यावतकान्तरापेक्षा । नास्तीति तथाच दिनकरीयम् ययेव विशेषाणां स्ववृत्तिपर्म विना व्यावृत्तत्वं तयैव नित्यद्रव्याणामपीत्याहुः ॥ १० रामरुद्रीयम्, यो दमन्त। पााथवपरमाणविशेषस्य जलपरमाणुव्यात्तत्वासिद्ध्या तात्सद्धगधोनविशेषभेदानुमितेः सि. षाधयिषयच होकरणीयतया अव्याप्तेरसम्भवादिति ध्येयम् । नवीनमतं दर्शयति ॥ नवीनास्विति ॥ आहुरित्यस्वरसोद्भावनं तद्वाजे तु व्यणुकावयवस्सावयवः महदारम्भकत्वादित्यनुमानेन परमाणोरव्यावृत्तस्या. पि सिद्धिसम्भवेन नित्यद्रव्याणां व्यावृत्तत्वस्य धामग्राहकमानासिद्धत्वमेवेति ध्येयम् । अत्रेदमवधेयं पू- वोक्तयुक्त्या भेदानुमितो सिषाधयिषानुत्तरत्वनिवेशस्यावश्यकतया स्वभिन्नलिङ्गकत्वनिवेशनमफलं स्वेन स्वेतरभेदसाधनस्य सिपाधायेषां विना असंभवात् विशेषान्तरमिन्नेन स्वेन विशेषान्तरभेदसाधना- सम्भवन सिद्धरावश्यकत्वात् सिद्धिसत्त्वे सिपाधयिषयवानुमितिसंभवादिति । किञ्च परमाणूनां परस्परभे- दसिद्धयर्थमेव विशेषाङ्गीकार इति मूलाभिप्रायवर्णनमप्यसतं परमाणुभेदः किंचिल्लिङ्गज्ञाप्य इत्यायु- तानुमानेन विश्वसिद्धौ सत्यां हि विशेषण परमाण्वो दस्साधनीयः परमाण्वार्भेदासद्धो हितं पक्षीकृत्य विशेषानुमानं सम्भवति अन्यथा पक्षासिद्धिप्रसङ्गादित्यन्योन्याश्रयप्रसङ्गात् । किञ्च मूलकृ- तः घटादीनां द्वयणुकपर्यन्तानामित्यादिना घटादीनां परस्परभेदस्य कपालभेदानुमेयत्वोकिरप्यसङ्गता घटादीनां परस्परभेदस्य प्रत्यक्षसिद्धत्वादिति । वस्तुतस्तु घटादीनां घणुकपर्यन्तानामित्यादौ तत्तद. क्यवभेदादित्यत्र पञ्चम्यर्थः प्रयुक्तत्वमेव न तु ज्ञाप्यत्वं प्रयुक्तत्वं चं स्वरूपसम्बन्धरूपं अवयव. भेदादवयविभेद इति प्रतीतिसाक्षिक तथा च घणुकोत्पादान्यथानुपपत्त्या परमाणुद्वयसिद्धौ तयो- आंदः किंचित्प्रयोज्यो भेदत्वात् कपालभेदप्रयुक्तघटभेदवादल्याद्यनुमाने इतरवाधबलात् . परमाणुगत. विशेषभेदसिद्धया विशंषसिद्धिरिति मूलतात्पर्यम् । ननु विशेषभेदेऽपि प्रयोजकान्तरानुमानसम्भवेनानघ. स्थाप्रसङ्ग इत्याशङ्कायामुक्तं स तु स्वत एच व्यावृत्त इति विशेषस्तु स्वप्रयोज्यभेदवानेव न तु त- गतविशेषान्तरभेदप्रयुक्तभेदवानिति तदर्थः । तथा च स्वतोव्यात्तत्वं स्वप्रयोज्यस्वनिष्ठस्वसजातीय. प्रतियोगिकभेदकत्वमेवेति पूर्वस्मालाघवमपीति सर्वं चतुरश्रम् ॥ १० ॥