पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ कारिकावली तत्तय- प्रभा. याः घट एव सत्त्वेन तच्छून्यत्वस्यापि मत्त्वात । अत्र लिङ्गज्ञानशब्देन लिविशेष्यकं व्याप्तिप्रकारकं ज्ञान गृह्यते तेन लिझज्ञानमात्रस्यानुभित्तिजनकत्वाभावेऽपि नासंभवः । अत्र साजात्यं पदार्थविभाजकोपा. धिरूपेण बोध्यं तेन विशेषस्यापि निगुणत्वलिङ्ग कानुमिति निरूपितप्रमेयत्वरूपविशेषसादात्यवद्धटादिप्रति- योगिकभेदनिष्ठविधेयतानिरूपितोद्देश्यत्वसत्त्वेऽपि नासंभवः । अत्र बसजातीय प्रतियोगिकभेदनिष्टविधे- यतायां तादृशानुभित्तिनिरूपितत्वं स्वमिन्नत्वोपलाक्षतलिविशेष्यकव्यातिप्रकारकज्ञानत्वावच्छिन्न कारणता- निरूपित कार्यतावच्छेदकत्वरूपं प्राह्यम् । तना विशेषः द्विशेषाधिनः तादात्म्य तद्विशेषात् घ- यो विशेषान्तराद्भिन्नः गन्धवत्त्वादिलत्र गमूहालम्बनात्मक परामशीन जायमानसमूहालम्बनात्मकानुमितेः ग- न्धादिरूपलिङ्गविशयकतादृशज्ञानजन्यतया तन्निरूपितविशेषान्तरमजातीय प्रतियोपिकभेदनिष्टविधेयतानि- रूपितोद्देश्यत्वस्य स्वस्मिन्नपि सत्त्वेन तच्छन्यत्वाभावेऽपि नासंभवः स्वशब्दस्य मजूपा. रस्परसंलिशवयवेयु आलोकादिषु च तथाविधा परस्परावयव भदग्रहान्वयव्यतिरेकानुविधायिभदग्रहोऽव- यविनां दृष्टो नापहीतुमर्हति सच क्वचित्प्रत्यक्षरूपः संशयाना प्रत्यक्षे विशेषदर्शनस्य कार णत्वात् यदानु प्रत्य- क्षसामग्याः परिकरन्यूनता तदानुमितिरूपः उभयथापि तेतिद्वयवदस्य व्यावतकत्वमव्याहतं में- दबोधजनकधाविषयत्वभव हि व्यावतत्कवं । किच कचित्प्रत्यक्षागतमापदमप्रामाण्यशका कलङ्काप- नयनाय दृढतर संस्कारसंपादनाय परं प्रति सम्म गुपपादनाय च युक्तिमा स्थापिकावः तत्तदवयवभेदभेव यु. क्तितयाऽवगच्छन्तो दृष्टाः अत एवोक्त प्रत्यक्षपरिचालितमध्ययमनुमानेन बुभुत्सन्ते तक सिका इति । अ- तो व्यावर्तकत्वं तत्तदवयवभेदस्य सिद्धमेव नहि वः पर्यते कस्यचित्प्रत्यक्षयोग्यतामात्रेण धूमस्य तद- नुमापकतापराहन्तुं शक्या । अस्मद्गुरुचरणास्नु परस्पं. मद इति । सिद्धयतातिपः । कपाविचक्षुषा के- दिनकरीयम्. स्वतो व्यावृत्तत्तथैव सिद्धः । एवं च नित्यद्रव्येषु विशेषाः सिद्धाः तद्गास्तु न पिपवन्त आश्रयरूपेण विशेषेणैव तेषां व्यावृत्तत्वात आश्रयस्य च विशपवत्तया व्यावृत्तपन विपत्वसम्भवादिति भावः । विग- काशयोनित्यज्ञानशब्दाभ्यां व्यावृत्तेः सम्भवान तत्र विशेष इत्यध्याहुः । न नास्तुविशेषेऽतिरिमानाभावः रामद्रीयम्. धर्मिीमहकमानेन परमाणुभेदः किचिन्लिन ज्ञायः मंदत्वात् कपालमेदवाय पद मंदवादात विशेषसाधका नुमानेन । स्वनः प्रमाणान्त निरपेक्षव्यावत्ततव परमावन्तगात्तस्वरूपेणच ॥ सिद्धरिति । अनुमिती- वर्थः । परमाण्वन्तरवृत्तिल विशेषस्य परमावन्तर मंदसायकत्वासंभवाचितवन बिशप द्वयदित्यनुपपत्तिप्रति सन्धानसह कृतात्परामशदितर पम्मावत्तित्वन विपस्य सिद्धारति भावः । उपसंह- रात ।। एवंचति ॥ आश्रयरूपण पाथाश्रयपरमाणस्वरूपण ॥ विशेषेण व्यावतकन अव्यावृत्तस्य कथं व्यावर्तकस्वभित्याशङ्का परिहरति ॥ आश्रयस्येति ॥ न तति ॥ नश्वरग- गनयोरित्यर्थः । विशेष इति ॥ नित्यज्ञानशब्दाभ्यामेव तयारित नित्यद्रव्यमेदसिद्धया विशेष प्रयोग जनाभावादिति भावः । ३३३२त्याद्याहुरित्यन्त मादक दरिना मतं तत्र च दिक्कालाकाशादीनां पर. स्परभेदसिद्धेः प्राक नित्यज्ञानशब्दयोः कालादिव्यावृत्तवासिया न तन कालादिमदसाधन सम्भव ति विशेषस्य तु धर्मिमाह कमानेन तत्सिया विशेषणच. तत्साधन सम्भवतीत्यस्वर ससूचनाय आ- हुरित्युक्तम् । यत्त पायिवपरमाणविश५ जलपरमाणुविषमदस्य थियांसमवतत्व नानुमानसम्भवात् स्व. साव्यावृत्तत्वस्य तत्राव्यातिरिति स्वसजातीय भेदानुमिति त्यस्य स्वतस्वसजातीययावता मेदानुभिति- रित्ययों वर्णनाय इत्याह तन्मन्दम् । पथिवी जलपरमावोव विशेष विना मेदासिद्धेरिति । यद्य. पि पार्थिवजलपरमावोरभेदे जलत्वपूर्थिवावयोः साक्ष्यपि त्या तयामंदः सिद्ध एवति शक्यते तथाप्यसम्भववारणायानभितो सिपाथिपानुत्तरत्वविशेषणस्यावश्यकतथा पार्थिवजलपरमाणुपिशेष एवन सिं