पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ कारिकावली प्रभा. तासंबन्धेन चाक्षुपं प्रति आलोकासकृतचक्षुष एव कारणतया आलोकासह कृतचक्षुर्ग्राह्यत्वहेतोरालोकादों मजूपा. फलजनने आलोकस्य तदवच्छिन्त्रचक्षुस्संयोगस्य वा विशेष सामग्रीत्वान्नानुपपत्तिरिति वाच्यम् । आलोका- दिकं विना युद्धनरूपादिघटित सामन्या आलोके दव्य चाक्षुषत्वावच्छिन्नोत्पादेन आलोकादेविशेषसामग्री- त्वासंभवेन तत्र फलोत्पादकतावच्छेदकधर्मावच्छिनघटित सामग्या आलोकाद्यसंयुक्तघटादावष्यविशिष्टतया तत्र फलापत्तेवारत्वात् अतः आलोकचाक्षुषं प्रति तादात्म्येनालोकस्य समवायनालोकयत्ति चक्षुस्संयोग- स्य वा हेतुत्वान्तरं परिकल्प्य उद्धृतरूपादिघटित सामग्या फले जनूनीय संयोगतादात्म्यान्यतरसंबन्धेनालो. कत्यालो कावन्छिनचक्षुस्संयोगालोकयुत्तिचक्षुस्संयोगान्यतरस्य वा विशेषसामप्रीत्वस्वीकारेण नालोकाद्यसं- युक्तघटादियालपापत्तिरिति वक्तव्यं तदर्पक्षया द्रव्यचाचपं प्रत्यालोकवृत्तिसंयोगत्वेनैव कारणताकल्प- नं युक्तमिति तमश्चाक्षुपे व्यभिचारी दुर्वारः । अथ तमागिनद्रव्य चाशुपत्वस्यैवालोकसंयोगादिकार्यताव- च्छेदकत्वान्न तमश्चाक्षुपे व्यभिचारः । नब तमोमिनत्वस्य कार्यतावच्छेदककोटिप्रवेशे गौरवं तमोभिन्नत्व- द्रव्यत्वयाविशेषणविशेप्यभावे विनिगमनाविरहण कार णताबाहुल्यं चेति वाच्यम् द्रव्याधिकरणकाभावविषय- कलौकिकचाक्षयं प्रति स्वाश्रयाविशेषणतासंबन्धेनालोकसंयोगस्यालोकसंयोगावाच्छन्नच संयोगाश्रयाविशेष. णताया वा कारणतायां तमश्चाभुपे व्यभिचारवारणाय तहकार्यतावच्छेदका कीटो तमाभिन्नत्वस्याभावे विशेषण- तथा निवेशस्य त्वन्मते आवश्यकत्वेन साम्यात् । प्रत्युन तामित्रत्वद्रव्याधिकरणकत्वाभावत्वानी त्रयाणां विशेषणविशेष्यमा विनिगमनाविरहस्तव मते । मन्मते तु तमोभिन्नत्वद्रव्यत्वयायाचति लाघवमिति चेन्न तमोऽतिरिक्तत्ववादिभिरपीहालोको नास्तीत्यालोकामावचाक्षुषस्य दुपहवतयालोकाभावभिन्नत्वस्य तत्कार्य. तावच्छेदककोटा ववश्यं निवशनीयत्वेनालोकाभावस्यैव चास्माकं तमःपदार्थत्वेन तत्राधिकस्यानिवेशनीयत्वात् द्रव्यचाक्षुपनिष्टकार्यतावच्छेदककोटी तमोभिन्नत्वनिवेशनस्य तब मतेऽधिकत्वात् । ननु रूपादिमत्वेन तमसो द्रव्यत्व सिद्धी द्रव्य चाक्षुपनिष्ठकार्यतावच्छेदक कोटी तमोभिन्नत्वनिवेशनप्रयुक्तगौरवं न दोपाय प्रामाणिकत्वा- त् । नचैवमालोकादेस्तमोभिन्नद्रव्यचाचपत्वस्यैव कार्यतावच्छेदकत्वे आलोकसंयोगादिशून्यतादशायामु- द्रुतरूपादिघटितसामान्यसामग्रीवलात्तत्कार्यतावच्छेदकी भूतद्रव्य चाक्षपत्वावच्छिन्नापत्तिः । आलोकसंयोगादिक विनाप्युद्धतरूपादिघटितसामग्रया तमसि द्रव्य चाक्षुषत्वावच्छिन्नोत्पादेन त सामप्रया फलजनने अ लोकसंयोगादबिशेपसामप्रत्विासंभवादिति वाच्यम् एवं सति च्याधिकरणकाभावचाक्षुषनिष्टका. यंतावच्छेदककोटावपि तमोभिन्नत्वनिवेशस्याप्रामाणिकत्वापत्तेः । तथाहि तमोभिन्नद्रव्याधिकरणकाभावचाक्षुष- स्वस्यैवालोकसंयोगादिकार्यतावच्छेदकत्वे आलोकसंयोगाद्यभावदशायामपि भूतलादौ घटाभावादिचाक्षुषा, पत्तिः । तमश्चाक्षषे क्लप्तसामान्य सामग्र्यास्तत्राप्यक्षतत्वात् आलोकसंयोगादिकं विनापि सामान्यसाम. दिनकरीयम्. भर्भावासम्भवेन परिशेषेण तमसोऽधिकद्रव्यत्वसिद्धिरिति भावः । तदुक्तम् । “तमः खलु चलं नीलं परापरवि भागवत् । प्रसिद्धद्व्यवैधान्नवभ्यो भेत्तुमर्हति ॥” इति । ननु तमसो द्रव्यत्वे आलोकनिरपेक्षेण चक्षुरिन्द्रि येण ग्रहो न स्यात् द्रव्यग्रहे ह्यालोकसापेक्षचक्षुरिन्द्रयस्य हेतुत्वादित्यत आह। तत्प्रत्यक्षे चेति ॥ तम प्रत्य रामरुनीयम्. भिन्नत्वे सति द्रव्यत्वरूपहेतुनेत्यर्थः । नच विशेष्यासिद्धिः रूंपादिना तत्साधनादिति भावः । उतार्थे ममिांस कानां समतिमाह । तदुक्तमिति । परापरयोयौं विभागो विशेषधौ परत्वापरत्वखरूपौ तद्वदिति विभागवदित्यस्याओं । प्रसिद्धद्रव्यवैधादिति । प्रसिद्धानि यानि पृथिव्यादिद्रव्याणि तेषां वैधा त् तदवृत्तिगन्धशून्यत्वादेरित्यर्थः । ननु तत्प्रत्यक्षेचेत्यादिमूलं प्रकृतानुपयुक्तमित्याशङ्कां निराकुर्वन् । तद् न्यमवतारयति । नन्विति ॥ ननु तेजोऽभावस्तम इति वादी प्रष्टव्यः किं तेजस्समारन्याभावस्तमश्शब्दार्थ परापर