पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना | यत्तत् कौटिलीयमर्थशास्त्रं 'राजनीतिविद्या' इति प्रसिद्धं, तस्यायं सारसंक्षेपरूपः कामन्दकीयो नीतिसारो नाम । एषा चास्य व्याख्या शङ्करार्य- निर्मिता जयमङ्गला नाम । अर्थशास्त्रस्य साशीतिप्रकरणशतात्मनः सारभूता अर्थाः षट्त्रिंशता प्रकरणैनीतिसारेऽस्मिन् निबद्धाः | जयमङ्गला त्वस्य लघोरपि विषयगुरुगम्भीरस्य सम्यगर्थं विवृण्वती सर्वाकारानुगुणा भाष्यप्राया । अस्य नवीना काचिद् उपाध्यायनिरपेक्षानुसारिण्याख्या टीका कलिकातायां (संवत्. १९४१) प्रकाशिता । किन्तु मूलार्थसम्यगवबोधं प्रति जयमङ्गलाया उपकारस्तदपेक्षया बहुगुणः स्पृहणीयतरश्चेति कृत्वास्याः प्रकाशने नः परमादरः । अस्य नीतिसारस्य जयमङ्गलायाश्च बहव उपशतवर्षसम्भाव्याः शुद्धप्रायास्तालपत्रग्रन्थाः समासादिताः, यानवलम्ब्य तयोः संशोधनमस्माभिर्निवर्तितम् । तत्र नीतिसारस्य तावत् क-ख-ग-चिह्नितास्त्रय आदर्शाः, जयमङ्गलायाः क-ख-ग-घ-ङ-च-संज्ञाः षट् । च संज्ञमेकमपहाय सर्व एते ङ-पर्यन्ता राजकीयग्रन्थशालीयाः । च संज्ञस्तु कैलासपुरगोविन्द पिषारोटिसकाशादानीतः । नीतिसारस्य कर्ता कामन्दकिः कामन्दको वा क्वत्यः कदा स्थित इति न निश्चयः । किन्तु क्रैस्ताब्दसप्तमशतकस्थितभवभूत्यपेक्षया प्राचीनत्वं तस्य सम्भाव्यते, यस्मान्नीतिसारकर्तरि निरूढेन कामन्दकिशब्देन नीतिप्रयोगनिपुणां काञ्चित् परित्राजिकां मालतीमाधवे व्यपदिशन् भवभूतिर्नीतिशास्त्रनिष्णातत्वसाम्यकृतं तत्पदव्यपदेशौचित्यं पश्यतीति युक्तिमती कल्पना । क्रैस्तवर्षषष्ठशतकस्थितेन दण्डिना दशकुमारचरितस्य प्रथमोच्छ्वासशेषे कामन्दकीयं स्मर्यते । कैस्ताव्दारम्भावसर एव बलिद्वीपं गच्छद्भिरार्यैः कामन्दकयिनीतिसारोऽयं भारतान्नीत इति स्वप्रकाशितनीतिसारोपोद्घाते राजेन्द्रलालमित्र आह । जयमङ्गलाकारं शङ्करार्यमधिकृत्य न विशेषविज्ञानमस्ति । धर्मकीर्तिप्रणीतस्य रूपावतारस्य व्याख्याया नीवीनाम्या अन्ते 'इति पारशवकुलतिलकेन