पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तविंशं प्रकरणम् । २७१ वेतालोल्कापिशाचानां शिलानां च सरूपता । इत्यादिमाया विज्ञेया मानुषी मानुषेश्वरैः ॥ ५४ ॥ क ामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणम् । तमोऽनलोऽचलो मेघा इति माया मानुषी ॥ ५५ ॥ जघान कीचकं भीम आश्रितः स्त्रीसरूपताम् । चिरं प्रच्छन्न रूपोऽभूद् दिव्यया मायया नलः ॥ ५६ ॥ मास्तम्भाश्चोत्कीर्णदेवता अन्तः पिरास्तन्मध्यगतैर्नरैर्नित्यपूजया च सान्निध्यख्या- पनार्थमुपलक्षिताः स्युः । ततो हि ते निर्गत्य शत्रुमुपगतं हन्युः । स्त्रीवस्त्रसंवीतः स्त्री- वेषधारी शत्रुमतिसन्धत्ते वा । निशि चाद्भुतदर्शनैः शत्रुविजयख्यापनार्थम् ॥ १३ ॥ तच्चाद्भुतं वेतालादीनां सरूपता ॥ ५४ ॥ कामतो रूपधारित्वम् इच्छया देहत्य रूपान्तरधारणम् । अमानुषी दि- व्या माया ।। ५५॥ 1 1 द्वयस्य साफल्यमाह – जघानेति । कीचको द्रौपदीं जिहीर्षुर्गान्धर्वशालायां तत्कृतसङ्केतोऽभिसुतवान् । पूर्वस्थितेन तत्र तद्वेषधारिणा भीमसेनेन हत इति प्रसिद्धमेव । प्रच्छन्नरूपो नल इति । स हि द्यूतेन हारितराज्यो वने भार्या त्यक्त्वा कर्पटार्घसंवीतः परिभ्रमन् दवाग्निपरीतनाजगरेणाधाव मामापद्यस्व अहं च ते प्रत्युपकरिष्यामीति प्रार्थितः तं दवाग्नेर्नोचयित्वा तद्वचनेन रथपदानि गणयन् प्रस्थितो दशमे पदे दशेति ब्रुवाण एव तेनादश्यत । तद्दष्टमात्रश्च सद्यो विकृताकृतिरप्रत्यभिज्ञेयो भूत्वा किमेतदिति पृष्ट-ान् । ततः सोऽजगरेण शुक्लांशुकं दत्त्वोक्तः एवं विकृतेनानेन रूपेणच्छन्नोऽप्रत्यभिज्ञायमानः कञ्चित्कालं चरित्वा यदा कलिप्रवेशान्मुक्तः स्वजनभार्यासमेतो भविव्यति तदाशुकयुगलं परिधाय लब्धत्वरूपः स्वमेव राज्यं १. 'वाग्न्यश्मा' ख. पाठ:. पाठ:. ५. 'नम्' ग घ पाठः. ८. 'रिवीत' ग. घ. पाठः. २. 'घ' क. पाठ ३. 'य' क पाठः ४. 'हि' क. ख. ६. 'न निह' ग. घ. पाठ.. ७. 'इत्यति' ग. घ. पाठः.