काननेऽभिभूताञ्यकुसुमपीरमलम् यिसर्पोतम् ? अतिसुराभईतयानुलिञ्पातमिव तर्पयन्तामईव
पूरयन्तमिव घ्राणे?ईद्रयम् ? अहमहमिकया मधुकरकुलैरनुवध्यमानम् अनाघ्रातपूर्वम् अमा
नुपलोकोचितं कुसुमगन्धमभ्यीजघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलेचना तेन
कुसुमगन्धेन मधुकपईवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजातमणिन्?रह्मंकाराकृष्टसरः
कलहंसाआनई कीतचित्पदाआनई गत्वा हरहुताशनेन्धनीकृतमदनशेकविधुरं वराआतामईव तपस्य
।त म् अखिलमण्डलप्रास्यर्थमीशान?ईआरःशशाङ्कमिव वृतव्रतम् ? अयुआमलोचनं वर्शाकर्तुकामं
काममिव रनानईयमम् ? आईततेजस्त्वईतया प्रचलतडिल्लताप७जरमध्यगतीमव ग्रीष्?मीदवस?ईवस
करमण्डलोदरप्रीवशृईमव ज्व८ लनज्वालाकलापमध्यस्थितमिव विआआआव्यमानम् उन्मिषन्त्या
बहुलबहुलया दीआईपकालोकीपङ्गलया देहप्रगया कपिर्लाकृतकाननं कनकमयमिव तं प्रदेशं
कुर्वाणम् ? रोचनारसलुलितप्र?ईसरसमानसु९उकमारपिङ्गलजटम् ? पुण्यपताकायमानया सरस्व
भीति । आईभभूत आत्तगधोऽन्यकृसुमाना आवईजातीयसजातीयसूनानां प?ईमलो येन स तम् । आईस्मन्नर्थे
हेतुं प्रदर्रायन्नाहृ आंआतीति । अत्तईसुरभेर्भावस्तत्ता तया । एकस्मादुत्कृष्टः कोऽपि परईमलो नार्स्तातई भाबः ।
पुनः र्क्रं कुर्वन्तम् । वईसर्पन्तं प्रसरंतम् । अथ गन्धाआधईक्यं प्रदर्शयन्नाआआघ्नाणेति । घ्राणे?ईद्रयं वईकूणीआ
काकरणमनुलईम्पन्तमईव दृढसंवन्धं कुर्वतमईव । तर्पयतमईब तृआईआआ जःआपःतीमब । पूरयन्तामईब परईपूर्णी
कुर्वन्तामईब उआहमिति । त्मई?ए यो गर्बः राआहमहमईका तया मधुकरकुत्कैर्भ्रमरसमूहीनुवध्यमानमनुरुध्यमानम् ।
लानाघ्रातपूर्वमनाआईज?ईतपू?र्म् । अमानु?ग् इति । अमानुषलोको देबतोकस्तस्योआईचतं योग्यम् ।
ला०एवयस्तु प्राआआएवोत्त्क्तः । कुत इति । कस्मात्प्रदेशादयं ग?ध इत्युपारूढं प्रादुर्भूतं कुतूहलं कौतुकं
यस्याः रौवंवई गहं स्नानार्थ्ग्माआआतं मु?ईकुमारकं तापसपुत्रमपश्यमद्राक्षत्मईत्यावयः । अथैतस्या त्त्वईशेषणा
?ईमुकुलितेति । मुकु?ईते कुढ्य?ढईते लोचने नौ यस्याः राआ । तेनेति । तेन पूवांर्क्तेन कुसुमगन्धेन
पुहृपामोदेन मधुकरीबदवकृष्यमाणा वलात्कारेण नीयमाना । क?आतुकेति । कौतुकेन कुतूहलेन तरला
कम्प्रा । आर्क कृत्वा । कतीईचीत्कय?ईत ?ग्दा?ई गत्वा । अथ पदानई त्त्वईशेषयन्नाहअभ्यधिकेति । लरईतगम
नादम्यीधकतरः पूर्वस्मादत्तईशायी य उपजात उत्पन्नो म?ईआतूपुराणां रत्नखीचततुलाकोर्टानां ?ंकारः आआब्दत्त्वई
शेषस्तेनाकृष्टा आकीषताः रारःकलहंराआः काराआरकादम्वा यैस्तानई । इतो मुआनईकुमारं त्त्वईशेषयन्नाहहरेति ।
हरेणे?रेण द्गु_ताराने नेत्ररामुग्तिए वह्णृआत्त्वईधनीकृतो यो मदनः कामस्तस्य शोकः आ?एदस्तेन आवईधुर व्या
कुलमतएब तपस्वन्तं तपस्यां कुर्वंतं वराःतमईव सुराभेमईव । इआआं च सुरा।ईआग०एधसाम्यादुत्प्रेक्षा । आईख
लमिति । लाआईर?त्ढं समग्रं यमण्डलं भूमण्डलं षोडाआकलात्मकं च तस्य प्राआईरुपलावीधस्तदर्थ धृतं व्रतं
नईयमो ये?आऐवंम्?तमीआआआनीआआरःशशाह्रमईवेश्वरोत्तमाङ्गचज्द्रमईव । रूपात्तईशयसाम्येनाहयुग्मलोचनमीआरं
बर्शाकर्तुकामं सनईयमं काममईव । अतीति । वातईतेजो आवईयते यस्याराआवत्तईतेजस्वी तरय भावस्तत्ता तया
प्रचला चञ्चला ताद्धईल्लता आईबद्यु?आता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मायगतत्मईव । ग्रीप्मेति । र्ग्राहृम
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/261
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
