पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समुपारूढश्रमस्वेदार्द्रशरीरमिन्द्रायुआआमात्मानं चावलोक्य क्षणमिव विचार्य स्वयमेव विहस्या चिन्तयत्?८आईकामईति आनईरर्थकमयमात्मा मया शिशुनेवायत्सितः । आकईमनेन गृ?ईतेनागहीतेन वा आईकनरयुआआलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम् ? अथ न गृहीतं ततोऽपि आकईम् । अहो मे मूरव० तायाः प्रकारः । अहो यत्किंचनकाआरईतायामादरः । अहो निरथ?कव्यापारेष्वभित्य निवेशः । अहो बालिशाचीरतेष्वास?ईः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्य कर्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपा?आमानं नोपपन्नम् । राजधर्मः प्रवतिलतो न निष्पन्नः । गुर्वर्थ प्रारव्धो न पीरसमाप्तः । विजिआआआईपुव्यापारप्रयत्नो न त्सईद्धः । कस्मा? दहमाविष्ट इशेत्सृष्टनिजपारईवार एतावतीं भूमिमायातः । कस्माव मया निष्प्रयोजनमिद मनुसृतमश्वमुखद्वयमिति विचार्यमाणे ८सत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने कियताध्वना वि?ईन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषंमात्रेणाति?र मतिक्रामति । न चागच्छता मया तुरगवेगवशाआईत्ंकनरमिथुने बद्धटष्टि?नपुआस्मिन्नविरलतरु ? ? व्याप्तो यः ममस्वेदस्तेनार्द्र आईस्वेन्नं शरीरं दे?ए यस्थेंवंत्त्वईधमईद्रायुधमात्मानं लावलोक्य ?ईरीक्ष्य क्षणमईख क्षणरादृशा आवईचार्य त्त्वईमर्शनं कृत्वा स्वयमेवात्मनैव त्त्वईहस्य हास्यं त्त्वईधायाआईबेतयीच्चा?ईततबान् । क्तीईमतई हेतोः । र्ष्ठायमाआंमा मया रिआशुनेव वालकेनेव आआईरर्थकं आयाआईसतत्र् प्रयासं प्राआराग्तः । किमनेनेति । उआनेन ?ईनर युगलेन र्त्कंनरमईथुनेन गृहीतेनागृर्हातेन वा त्कईं प्रयोजनं आईक फलम् । यर्दाआतई चेदर्थे । चेन्दईदं आर्कंनरामईथुनं गृह्रपिं ततः क्तईम् । न क्तईमार्गत्यर्थः । लाभ न गृहीहां ततोऽआईप क्तईम् । न क्रईमर्पात्यर्थः । अहो इत्या?र्ये । गे मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यात्कईचन करोतीत्येवंर्शालो यीत्कचनकारी तस्य भाव स्तत्ता तस्यामादरो वहुमानः । अहो इआतई पूर्वबत । नईरर्थका आनईःप्रयोजना ये व्यापारास्तेष्वभिआआईवेशो हठ । अहो इतई पूर्ववत् वलिरांनईदितं चारईतंचोष्ठईपं येषामेवंषईधेपु कृत्ये?वाआआआईक्तस्तन्मयत्वम् । कर्मधारयो वा । साध्विति । साधु शोभनं फलं यस्येवंवईधं कर्म आईक्रया ?ईयमाणं वईधीयमानं वृथा जातं आनईष्फलं जज्ञे । अवेति । अवरयकर्तटगवरयकरणयोग्या आईः?या प्रस्तुता प्रारब्धा आईवफलीभूता आनईध्फर्लाभूता । सुहृदिति । ?हृत्कार्य ?आईत्रारूआर्ग्मुपपाद्यमानं त्त्वईधीयमानं नोपपन्न न ?ई??पन्नम् । राजेति । राजधर्मो नीआतईधर्मः आवीर्ततः रार्वत्र त्त्वीईहतो न ?ईआःआन्नो न तिआद्धई आआतः । गुरोरार्ग्? आई?आतुरर्थ्ग्ः प्रारव्धः प्रस्तुतो न प?ईरामाप्तो न र्पारपूर्णतां गतः । वईजेतुमईच्छवो त्त्वईजिआआआईषवस्तेषा व्याआआरो व्याहृतईरता?ईआव्प्रयत्न उद्योगो न ?रा आए न आंथोषन्नः । कुत एतन्न जातमईतई पराआईभप्रायमाशङ्क?आह?कस्माआईदति । कुतो हेतोआरईल्पर्थः । उत्तरं प्रदशयन्नाह? अहमिति । उआहमा?ई? इव भूताआईमभूत इवोत्सृष्ट उआजे?तो आनईजपारईवारः स्वकीयपारईच्छदो येनैवंभूत । एतावतीमईयत्प्रमाआआआं आग्रम वसुधामायात आगतः । कस्मा?एतोः । मया आनईष्श्योजनं आनईरर्थकमईदमर्षमुखा द्वयं आईकंनरमई?नमनुरातमाआई०आतत्मईत्तई विचार्यमाणे सीत त्त्वीईचन्ल्पमाने सल्पयमात्मैव स्वचेतन आआव मे मम