पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिरस्क्रियन्ते साधुवादाः ध्वजपटपल्लवैरिव परामृश्यते यशः । तथी । केचिच्छ्रमवः शशिथिलशकुनिग्पुआलपुटचटुत्ठाभिः ग्?हशेतोन्मेपगु?र्तमनोहराभिर्मनीरूआजनगार्हईताभिः संपद्भि प्रलेभ्यमाना धनत्लवलांभावत्ठेपविस्मृतजन्मानोऽ?थकदोपोपचितेन दोप्गा?जेव राआआआवेशेन वाधामानाः विविधविषयग्रासलालरौः पञ्चभिरप्यनेकग्प्तहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः पुआकृत्तईच?लतया त्ठव्धदृ प्रग्?रेणैकेनापि शतसहमतागिवोपाआतेन मनसाकु?ईक्रियमाणा विह्वलतामुपयान्ति । ग्रहौईरव गृहृआन्ते भूतैरिवाभिभूयोते मज्रौईरवावेश्याते सत्त्वै रिवावष्टभ्यन्ते वायुनेव विडम्०एयब्ते पिशाचौरईव ग्रस्यन्ते मदनशरैर्मर्माहता इव मुखभङ्गसहस्राणि कुर्वते धनोर?गणा पच्यमाना इव विचेष्टन्५त आआआढप्रहाराहता इवाङ्गानि न धारयन्ति? कुलीरा इव तिय?क्पीरभ्रमीनेत अधर्मभग्नगतथः पङ्गव इव प९एर्ण संचार्यन्ते भृआआवादविपाकसंजातमुग्?रोगा इवातिकृच्छ्रेण जल्पन्ति सप्तच्छदतरव इव कुसुमरजोविकारैः पार्श्र्ववार्तिनां शिरःशूलमुत्पादयन्ति, आसन्नसृत्यव


कलकलरवाः कोलाहलशव्दास्तांईव राआधुवादाः ख्यातयीग्तरीआकयञ्तेन्या?एरयाते । ध्वज? ति । ध्वजा बेजयन्त्य स्तेषां पटा वस्त्राशीतेपांपाङ्गृवंंः प्रान्तंंआरईव यशः ः?एआक् ः परामृश्?आते परामर्शो लोपः स क्रियते । तदेव दर्शयाती तथाहीतई । कोईच्गेमनुआय्गः । श्र?म?ई । श्रमयशेन ?प्रयाराआआएआक्येन गिआईधलः लथोऽदृढः शकुनेर्भयूरस्य । उआहास्य वा पीक्षत्त्वईशेपस्य यो आआलः कण्ठस्तस्य आआत्पु?ं तद्व?आपलाभिः । मयूररय कग्ठः ?नमवशेन चात्यन्तं चाआलः ?आआ?र्त्तई तदुपमानम् खद्यो१आ इति । र??आआएतो ज्यो?ईआरीआगस्तस्य य उआमेपोऽवभारारूआद्वञ्मुहूर्त मनोहराआईभ?ई?त्तहाआरईर्णाभिः । मनस्वीति । मनोस्वजनाः एआई?डुतलोकास्तईर्गीर्हताआभईर्निआ?दताभिरेवंषईधाभिः संपद्भिः रामृद्धिभिः प्रलोंयमाना त्?आएआआं प्राःयमाणाः । धनेति । धनस्य द्रव्याय यो लवो लेशस्तस्म लामः प्राआआआस्ताःमा?आआएऽवलेपोऽहृंकारस्तेन त्त्वईस्मृतं आईवस्माणं प्राप्तं जञ्म रगेपां ते तथानेके दोपा दूषणानि तईरुप ओचतेन व्याप्तेन । रागावेशे?नति । राग इच्छारुग्थं ब तेषामावेशस्तमर्याभावस्तेन वाध्?आमाशः र्षा?ग्मानाः । केनेव दोषे?ई । दोष दुष्टं यदराग्रत्त्क्तं तेनेव । तत्राआई? रागो भबत्येबेतई साम्यम् विविध? ति । विचेधा येऽनेके त्त्वईषया गोचरास्त एव ग्रासा ?आडेरकास्तत्र त्?आलरौर्लम्षटई । आग्ञ्चगिरिति । पञ्चाभईरपि प्नाआआप्रामेतसं ख्यैरपि न्ग्?रा?ईआआरिआईप शतराह?ता त्य्क्षतामुपगतेन प्राआएआन उआनेकराहस्रसंख्ये?ई?ईद्रयई ः करणेरायास्यगनाः आगरई?ःक्लश्यमानाः । प्रकृतीनि । ?आ?त्राआ म्बभाबेन चःआलापलरतग्य भाबस्तत्ता तया लव्ः प्ररारोऽवकाशो येनै वंभूतेनंए?एन मनराआ आईन्ग्त्तेनाकुर्लाआईआकयमाणा आराह्वलतामुआईहपञ्जलतासपाआआई?त गधेछाञीत । ग्रेहरिति । ग्रहईः रानंए क्षरा?ईआर्भारईव गृह्यन्तेन ग्रहणरूआईपर्याआईक्रयाते । आ?र्ंप्ःंआः आईपशाचंं?ईबाभिभूयव्तं । मृ?आएति । मात्त्रा देवाआईधष्ठातृका स्तौरईवावेश्येते मन्त्रेणान्यत्राबेशः र्क्रयते । याआआ म्प्ःआमन्यत्र प्रवोयतंई राआएवारईव दुष्टप्राआईणभि?र्वावष्टभ्यन्ते हठेन गृह्यते । वायुनेव पवनेनेब आईवदम्व्यन्त इतस्ततो आईआआईक्षःयात आईआग्शाचंएआरईव राक्षरांएआईरव ग्रस्याते भक्ष्यञ्ते । मद?नति । मदनशरंं ः कामवाणंएर्मर्भसाल आहतास्ताआ?ईता इव गुखभाआसहूस्राण्यानर्नावेकृआईतसहस्राआणीआ