पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम , अकालप्रावृड् गुणकलहंसकानाम् विसर्पणभूमिर्लो कापवादविस्फोटकानाम् , प्रस्तावना पटनाटकरय कदाआलकाकामकीरणः वध्यशाला साधु भावस्य राहुजिह्वा धर्मेन्दुमण्डलस्य । न मे त पश्यामि य५आ ह्यपीरचितयानया न निर्भरमुप आरढः , यो वा न विप्रलव्धः । नईयतमियमाआलंख्यगतापि चलति पु४ स्तकमय्यपीन्द्रजालमाच रति उत्कीर्णापि विप्रलभतेश्रुताप्यभिसंधत्त५ , आर्चीईनेततापि वञ्चयति । एवंविआआयापि चानया दुराचारया कथमपि दैववशेन पीराआऋर्हाता बिकृश वा भवन्ति राजानः रनर्वाविनाआआधिष्ठानता च गच्छन्ति । तथाहि । अभिपेकसमय एव च३ते,गं मङ्गलकल,_आजलैरिव प्रक्षाल्यते दाक्षिण्यम् अग्निकार्यधूमेनेव म८ आआत्,र्नाक्रियते हृदयम् पुरोहित,उ,श्शाग्रसमार्जर्नाभिरिवापह्वियते क्षान्तिः उष्णषिपट्टंवन्ध९नेवांच्छादृआते जराआआमनस्मरणगाआ_ , आत।आत्रगण्डलेनेवाप।साय० ते परलोकदर्शनम् चामरपवनैरिवापह्रियते ९।त्यवाआईदता वेत्रदण्डेरिवोत्ग्जार्योते गुणाः जयशव्दकलकलरवैरिव


वाराआर्थ दरो गुहा । उत्सारणेति । सत्,रुपाः शि४आस्तेपा व्यवद्दारा उआआचरणा,ई तेपामुत्राआरणं ,ऊर्राकरणं तद्धेतुका वेत्रत्ढता येत्रयी,ः । पुंआकात्टेति । आआणा आआत कत्ढहराआः कादम्वास्तेपामकालप्रा,,_समयो वाआआर्कालः । प्रावृआप हंसानश्यीन्त । इयं तु रार्वऽआणानाआतईनाशहतुआईरत्,ग्पत्,र्पस्तुप्रीआआआईद्धः । विसर्पणेतई । लोकेपु येऽपवादा त्त्वईरोधोक्तयस्त एब बिस्फोटकाः शि,रांद्गांआईण तोआं ,ई,आपंणभमीईर्वस्तरागस्थलम् प्रस्तावनेति । क यटनाट,स्य कंएतवनृत्यस्य प्राताव,आ प्रारम्०आ सृत्रागराआईआप्रवेशः । ,ंर्_दोती,केति । कामक,र्णो मदनाआजस्य कद,ईका रम्भा । र्वदृआआएति । राआपु०आआ,स शोभनाध्,पेराआयश्य वषशालाआमूनास्थानम् । राहुजिह्वेति । धर्मः
सदाशरः । ईर्मलराआम्याप्ंस आआवे,दुगण्दा,ं चन्द्री_यम्वं तरय राउज्जई,आ रंएआ,ईकेयरसना । नहीति । ,ई नीईश्च तम् तं पुरुग्ंन पश्याप्नीनावत्ढ,एआआआमई । यत्तत्९आएआई,र्।त्याआभीआंव०ंधांत्। यः पुम,आआईत्वईतयासंनीईहतया नईर्भरम आतईशयं नोआग्ग्,ढो नाआर्९,ष्टः । यो वा न ,ईआप्रलव्धो न च त्त्वईप्रता,ईनः । नईयतं,ईक्षितम् । इयं लक्ष्मीरालेख्यगता चित्रलिखिताआई,ग् ,ग्लातई न सिरा भ,ति । ७ंआंयेपा पिता, न्ग,यर्ताआतई बा । प्_गुस्त५कति । पुस्तकम,यीआआ ज्ञानम,यर्पाद्रजालवज्जालमाचरप्तई । उत्,ईऋआ॥एआंआ।५त । उआ» आआईआआआराप्युप्ंकीरईताआईप ओप्रलभते आईवप्रतारणां करोति । श्रुताप्यार्कार्णताःर्याभसंधत्ते संशयं करोआर्० । आईचन्तिताआपई वञ्चयत्तई वञ्चनां करोतई । आआवंत्त्वईधयाआईप पूर्बो क्तलक्षणलीक्षतयाप्यनया आश्रईया दुराचारयादु,आचरणयाकथमापई महता कष्टेन दंंबवशेन भाग्यवशेन पीगृर्ह्यता र्स्वाकृता राजानो आईआआक्लवा त्त्वईह्लला म,आईन्त । सर्बांगमा,ईनयानां दु,र्र्द्धानामीध,आनतामोधकरणतां च गच्छान्त ब्रामुबन्ति । चकारः रागुबयार्थः । तदेव दर्शयतईतधाहंंआति । आआएआपेकसमटगे राज्याआईभर्पंकक्षण ,बंएतेपांराज्ञां मङ्गलकलशजलंंआरईव क,आआआकुम्भाम्भोआराआ,ईव दाआईथ्_आपयमनु,रूतता प्र,आआल्यते धावनत्त्वईषर्याक्रियते । अग्नीति । आमेषेकानन्तरं होमस्म सद्भाबादर्ग्नात्युक्तग् । ,आआईआआकाआआर् होमा,ई तस्य धू_मेन हृदयं स्वान्तं मलिर्नाक्रियते । राज्ञाआईमात शेषः । पुरोहितेति । पुरोआईहतः पुरोधास्तस्य कुशाग्राआईण दर्भाग्राण्येव समार्ज,यो धहुकार्यस्ताभिआईरव