पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ७५ । , शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखप रिभ्रप्रेन जानेन भवि- तव्यम् । तथा हि । अतिदवीयस्तया प्रपातस्योल्पशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मु- खेन पैंतति, मुहुर्मुहुरत्युल्बणं वैसिति, मुहुर्मुहुश्च चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न विमुच्यते, तावदेव गृहाणेसम् । अवतारय सलि लसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीप मेकदेशनिहित- दण्डकमण्डलुरादाय स्वयं मामामुक्तायनर्मुत्तानि मुखमङ्गुल्या कतिचित्सलिलबिन्दूनपा यथन् | अम्भःक्षोदकृतसेकं चोपजातनवीनप्राणमुपतटप्ररूढस्य नैवनलिनीदलस्य जलशिशि- रायां छायायां निधाय स्वोचिंतमकरोत्स्नानविधिम् | अभिषेकावसाने चानेकप्राणाया- मपूतो जपन्पवित्राण्यवमर्पणानि प्रत्यमभन्नैरुन्मुखो रक्तारविन्दैर्नलिनीपत्रपुढेन भगवते सवित्रे दत्त्वाँर्घमुदतिष्ठत् । आगृहीतधौतवलवलश्च संहज्योत्तल इव संध्यातपः करतल- वृक्षप्रान्तात्परिच्युतः स्रस्तः । वाधवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रटेन पतितेन भवि- तव्यम् । तदेव दर्शयति — तथा हीति | अतिदवीयो द्राधीयस्तरय भावस्तत्ता तथा प्रपातस्य प्रपतनस्याल्प शेपमुद्धरितं यस्मिन्नन॑विधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहु- वरंवारं मुग्वेन पतति । अयं पक्षिणां जातिवभावः । मुहुर्मुहुरत्युल्वणमुत्कटं श्रगिति प्राणिति । मुर्हुमुहुश्चक्षुपुढं ञोटीपुटं विवृणोति विकाशयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् | तदि- ति । तत् पूर्वोक्तहेनोरेह्यागच्छ | यावदेवायं यावत्कालमयं शिशुरसुभिः प्रागर्न विमुच्यतेन विश्लेषं प्रा- मोति तावदेव तावत्कालं गृहाणेमं शुक्रम् | अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रका- रेशाभिधायोक्त्वा तेनर्षिपुत्रेण मां रस्तीरं कासारतटमनाययत्प्रापयत् | उपमूल प्राप्य च जलसमी- पम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू गेन स तथा तत आदाय गृहीत्वा भाम् । कीदृशम् । आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूलशरीरकियारूपो येन स तम् | उत्तानितमूर्ध्वो- कृतं मुखमास्यं न रा तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियन्तः सलिलविन्दून्पानीयपृषतो- पाययज्जलपानमकारयत् | अम्भमः पानीयस्य क्षोदेन हतच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् । शुकपोतं विशेषयन्नाह – उपेति । उपजाता नवीना नवाः गाणा असवो यस्यैवंविधं मामुपदं तटसमीपं प्र हृदय जातस्य नवनलिनीदलस्य प्रत्यग्र पद्मिनीपत्रस्य जलेन पानेन शिशिरायां शीतलायां छायायाम् । वैश- स्पायन इत्यभिधा नाम यस्यैवंविधं शुकं निधाय स्थापनां कृत्वैतदभिधानोऽयमिति स्त्रोचितं स्वस्थोचितं योग्यं खानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुत्थितो वभूवैत्यन्वयः | हारीतं विशिनटि - अनेकैरिति । अनेकैहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स IT' -A TUT.