पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। मालकाननम, एका शूनमिव कालरात्रीणां याम संघातम् , अजनशिलास्तम्भ- मा विनिकम्पविघृणिवा, अन्धकारपुखमिव रविकिरणाकुलितम्, अन्तकपरिवार- शिव परिश्रमन्तम , अबदारितरसातलो तमिव दानवलोकम् , अशुभकर्मसमूहमिवैकत्र स- मागनम . अनेकदा डकारण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षि- गमनिह नवरदृपणवलं निवहमिव तदपध्यानापिशाचतामुपगतम् ,कलिकालबन्धुवर्गभिवैकत्र संगनमः, अवगाहनस्थितमिव वनमहिपयूथम, अचल शिखरस्थितकेसरिकराकृष्टिपतनविशी- गमित्र कालाभ्रपटलम , अखिलरूप विनाशाय धूमकेतुजालमित्र समुद्गतम्, अन्धकारितकी- नगम, अनकसहस्रसंख्यम, अतिभयर्जनकमुत्पातवेतालनातमिव शबरसैन्यमद्राक्षम् । मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अलिकर्कशत्वदायसमय- भित्र निर्मिनम , एकलव्यमिव जन्मान्तरगतम , उद्भिद्यमानमथुराजितया प्रथममदलेखा-

पयग्न नर्मदाप्रवामिय मेगालाद्रि जास्रोत इव । अनिलवशाद्वायुवशाचलितमितस्ततः पस्तत

माना नापिन्छानां काननं वनमियः । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां यागसंघातमिव ।

बामशिलानां गे स्तम्भाः स्थूणास्तेषां संभारमिव वातमिव । क्षितीति । क्षितिकम्पंग -
ोग प्रणितं मृन्छिनम् । अन्धकारपुनमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूरिदिग-

infi व्याकुल भूतम् । अन्तकम्य यमय परिवार मिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तानि - म पदनाम । अवेति । अवदारिताद्विदीर्णाद्रगातलाद्भूतलादुद्भूतं प्रकटीभूतं दानवलोकमिव दलालोका- पिया अशुभति । एकत्र ममागनं मिलितमशुभकर्मणः पापप्रकृतेः समूहमिव संघातमिव । अनेकेलि । में वणकार व वानिमुनिजनास्तेषां शापानां सार्थः समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं वजन्ता । नवपतनि । अनवरतं निरन्तरं शरनिकरं पाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन हित। .: पणन्य पाताललाधिपतेलनिवहः सैन्य समूहरत मित्र । कीदृशम् । तस्मिन्रामचन्द्रऽध्यान पिलायनांगतनामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य वन्धुवर्ग सहतररा-

। त्रति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मजनं तदा

पिमा भित्र गबलवन्द मिय। अचलेति। अचलः पर्वतस्तस्य शिखरं शुकं तत्र स्थितो यः कगरी भनय गहन्नी तान्यामाकृष्टशाकर्षणं तरमाद्यत्पतनं शस्तेन विशीर्ण विशरारुतां प्राप्त कालाप्रप- मालागिन । अखिलेति । अमिलानां समग्राणां यद्रूपं तम्य विनाशाय नाशनाय सगुदतगुदयं ५. मालमिय केतुनगदमिव । अन्धेति । अन्धकारितं संजातान्धकारं काननं येन तादृशम् । नति नानि नामाणि संग्ख्या अन्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिरतस्य जनक- निय । पानाऽजन्म तम्स वनालनातं देवविशेषसमूहमिव । भयोत्पादकमित्यर्थः । अन्दा-