पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २९७ न्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्, कृत्यायशो रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राह - पाणिम् । एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बन- T मृत्युमङ्गीकरोम्येवमपि प्रथमं तावत्स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रसरभङ्गः | पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुप- ते, तदपि मुनिजनवधजनितं महदेनो भवेत्' इत्येवमुच्चारयन्त्यामेव मैयि चन्द्रोदय- ना विरल विरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा धूसरतां वासवी दिगयासीत् । इतः शशिकेसरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा- • उदयगिरिसिद्धसुन्दरी कुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजल- लकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दु- दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निः- - त्रय गूढाभिसंधिः । आद्ये त्वाह -- इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय, धैर्यं नमुत्सृज्य दूरीकृय, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापवादं कौली नम चिन्तयित्वाऽध्यात्वा, स- रं शोभनानुष्ठानमतिक्रम्योलमय, शीलं परपुरुषेष्वन भिर तिम्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्य- ः । तदुल्लङ्घयातिक्रम्य, कुलमभिंजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमजीकृत्य स्त्रोकल रागेण रागेणान्धा वृत्तिवर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताइश्ला- स्वयमात्मनोपगम्य समीपे गत्वा पाणिं ग्राहयामि हस्तग्रहणं करोमि । एवममुनी प्रकारेण गुरुजनाः पूज्य - मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । सत्वनुचित इति शेषः । अननुसरणमभिप्रेलाह- त । अथ धर्मानुरोधादितर: पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं पणमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमग्रणयिन आयस्नेह- त्रभवतः पूज्यस्य कपिज्जलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह- ति । यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिर्जीवितनाश उपजायते मुनिजनवधजनितं तदपि महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्यो- उद्गमस्तस्माज्जन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन | तुच्छतुच्छेनेयर्थः । एवंविधे- केन प्रकाशन | केन केव | कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वा दिक्प्राक्क कुब्धूसरतामीपत्पाण्डुरताम् | 'ईषतपाण्डस्तु धूसर : ' इति कोशः । अयासीदप्रापत् । । । त इति । ततो दिङ्मुखधूसरणानन्तरमिन्दुधाम्ना शशाङ्कतेजसा पाण्डतां श्वेततामापाद्यमानं विधीयमानं तरं दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुलसाम्येनाह - शशीति । ,