पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २८७ कुसुम शरशल्यशकलनिकरमिवाङ्गलग्नं विभ्राणम्, दक्षिणकरेण च स्फुरितनख किर- करतलस्पर्शसुखकण्टकतामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदन- रणचूर्णेनेव कुसुमरेणुना तरुभिराइन्यमानम्, आत्मरागमिव संकामयद्भिरास नैरनिल- शोकपलवैः स्पृश्यमानम्, सुरताभिषेक सलिलैरिवाभिनवपुष्पस्तबक मधुशीकरैर्वनश्रि- च्यमानम्, अलिनिवहनिपी यमानपरिमलैरुपरिपतद्भिश्चम्पककु कालैस्तप्त शैरशल्य कै- चूमैः कुसुमशरेण ताड्यमानम् अतिबहलवनामोदमत्त मधुकरनिकरशंकारनिःस्व नैहुँ- दक्षिणानिलेन निर्भर्त्स्यमानम्, मदकलकोकिलकुल कोलाहलैर्व सन्तजयशव्दकलक- नधुमासेनाकुलीक्रियमाणम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गा- व कॅशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम् अन्यमिवादृष्टपूर्व- रेचितमिव जन्मान्तरमिवोपनतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव महाभूताधि- १ , मणेतस्ततः पर्यस्तां मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फुरितः प्रद्युतितो नां निकरः समूहो यस्याः सा ताम् | नखकिरणानां दीर्वतीक्ष्णत्वरूपकण्टकसाम्यादुत्प्रेक्षते -- करत- करतलस्य यत्स्पर्शसुखं तेन कण्ट कितामिव | श्वेतत्वसाम्यादाह- अविनयेति । अविनयः पूज्य- क्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति | कुसुमरेणुना पुष्प- रुभिवृक्षैराहन्यमानं तायमानम् | शुक्लत्वसाम्यादाह - मदनस्य यद्वशीकरणचूर्ण तेनेव | आत्मेति । राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामयद्भिरिव संक्रमणं कारयद्भिरिवासनैः समीपस्थैरनिलचलि- कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् | वनश्रिया काननलक्ष्म्या अभिनवो नूतनो यः कुसुमानां स्तबको गुच्छकस्तस्य मधु रसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयी क्रियमाणम् । त्यसाम्येनाह-सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेक पदसामर्थ्या. राज्यत्वं द्योत्यते - अलीति । अलि निव हैर्भ्रमरसमूहैर्निपीयमान आस्वाद्यमानः परिमलो येषां तैः द्भिरुपरिष्टात्क्षरद्भिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां कुडालैर्मुकुलैः कृत्वा कुसुमशरेण कंदर्पण ताज्यमा- ककुङ्मलानां स्वत एव पीतत्वामराणां च कृष्णत्वादुत्प्रेक्षामाह - सधूमैस्तप्तशर शल्यकैरिव । अत्र श- शरप्रान्तवर्तिलोहरूपाणीत्यर्थः । अतीति | अतिवहलोऽतिनिविडोयो वनामोदो वनपरिमलतेनोन्मत्ता भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निखनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भर्त्स्यमानं माणम् | शब्दत्वसाम्यादाह - हुंकारैरिव | मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रारम्भो न वेति साभिमानैरित्यर्थः । मदेति | मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां कुलं हलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुलीक्रियमाणं व्याकुली क्रियमाणम् । कोलाहलस्यो- = प्रोत्साहकत्वसाम्येनाह – वसन्तेति । वसन्तस्य पुष्पकालस्य जयशव्दास्तेषां कलकलैरिव । प्रभा- 1 MAET TE JETE. TAD JAN. FITTIT